Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duryodhano rājā lohitāyati bhāskare |
saṃgrāmarabhaso bhīmaṃ hantukāmo'bhyadhāvata || 1 ||
[Analyze grammar]

tamāyāntamabhiprekṣya nṛvīraṃ dṛḍhavairiṇam |
bhīmasenaḥ susaṃkruddha idaṃ vacanamabravīt || 2 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāpto varṣapūgābhikāṅkṣitaḥ |
adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam || 3 ||
[Analyze grammar]

adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ |
draupadyāśca parikleśaṃ praṇotsyāmi hate tvayi || 4 ||
[Analyze grammar]

yattvaṃ durodaro bhūtvā pāṇḍavānavamanyase |
tasya pāpasya gāndhāre paśya vyasanamāgatam || 5 ||
[Analyze grammar]

karṇasya matamājñāya saubalasya ca yatpurā |
acintya pāṇḍavānkāmādyatheṣṭaṃ kṛtavānasi || 6 ||
[Analyze grammar]

yācamānaṃ ca yanmohāddāśārhamavamanyase |
ulūkasya samādeśaṃ yaddadāsi ca hṛṣṭavat || 7 ||
[Analyze grammar]

adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam |
samīkariṣye tatpāpaṃ yatpurā kṛtavānasi || 8 ||
[Analyze grammar]

evamuktvā dhanurghoraṃ vikṛṣyodbhrāmya cāsakṛt |
samādāya śarānghorānmahāśanisamaprabhān || 9 ||
[Analyze grammar]

ṣaḍviṃśattarasā kruddho mumocāśu suyodhane |
jvalitāgniśikhākārānvajrakalpānajihmagān || 10 ||
[Analyze grammar]

tato'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe |
caturbhiraśvāñjavanānanayadyamasādanam || 11 ||
[Analyze grammar]

dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyāmarimardanaḥ |
chatraṃ ciccheda samare rājñastasya rathottamāt || 12 ||
[Analyze grammar]

tribhiśca tasya ciccheda jvalantaṃ dhvajamuttamam |
chittvā taṃ ca nanādoccaistava putrasya paśyataḥ || 13 ||
[Analyze grammar]

rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ |
papāta sahasā bhūmiṃ vidyujjaladharādiva || 14 ||
[Analyze grammar]

jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham |
dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ || 15 ||
[Analyze grammar]

athainaṃ daśabhirbāṇaistottrairiva mahāgajam |
ājaghāna raṇe bhīmaḥ smayanniva mahārathaḥ || 16 ||
[Analyze grammar]

tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ |
duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām || 17 ||
[Analyze grammar]

kṛpaśca rathināṃ śreṣṭhaḥ kauravyamamitaujasam |
āropayadrathaṃ rājanduryodhanamamarṣaṇam || 18 ||
[Analyze grammar]

sa gāḍhaviddho vyathito bhīmasenena saṃyuge |
niṣasāda rathopasthe rājā duryodhanastadā || 19 ||
[Analyze grammar]

parivārya tato bhīmaṃ hantukāmo jayadrathaḥ |
rathairanekasāhasrairbhīmasyāvārayaddiśaḥ || 20 ||
[Analyze grammar]

dhṛṣṭaketustato rājannabhimanyuśca vīryavān |
kekayā draupadeyāśca tava putrānayodhayan || 21 ||
[Analyze grammar]

citrasenaḥ sucitraśca citrāśvaścitradarśanaḥ |
cārucitraḥ sucāruśca tathā nandopanandakau || 22 ||
[Analyze grammar]

aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ |
abhimanyurathaṃ rājansamantātparyavārayan || 23 ||
[Analyze grammar]

ājaghāna tatastūrṇamabhimanyurmahāmanāḥ |
ekaikaṃ pañcabhirviddhvā śaraiḥ saṃnataparvabhiḥ |
vajramṛtyupratīkāśairvicitrāyudhaniḥsṛtaiḥ || 24 ||
[Analyze grammar]

amṛṣyamāṇāste sarve saubhadraṃ rathasattamam |
vavarṣurmārgaṇaistīkṣṇairgiriṃ merumivāmbudāḥ || 25 ||
[Analyze grammar]

sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ |
abhimanyurmahārāja tāvakānsamakampayat |
yathā devāsure yuddhe vajrapāṇirmahāsurān || 26 ||
[Analyze grammar]

vikarṇasya tato bhallānpreṣayāmāsa bhārata |
caturdaśa rathaśreṣṭho ghorānāśīviṣopamān |
dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyannivāhave || 27 ||
[Analyze grammar]

punaścānyāñśarānpītānakuṇṭhāgrāñśilāśitān |
preṣayāmāsa saubhadro vikarṇāya mahābalaḥ || 28 ||
[Analyze grammar]

te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ |
bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ || 29 ||
[Analyze grammar]

te śarā hemapuṅkhāgrā vyadṛśyanta mahītale |
vikarṇarudhiraklinnā vamanta iva śoṇitam || 30 ||
[Analyze grammar]

vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ |
abhyadravanta samare saubhadrapramukhānrathān || 31 ||
[Analyze grammar]

abhiyātvā tathaivāśu rathasthānsūryavarcasaḥ |
avidhyansamare'nyonyaṃ saṃrabdhā yuddhadurmadāḥ || 32 ||
[Analyze grammar]

durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhirāśugaiḥ |
dhvajamekena ciccheda sārathiṃ cāsya saptabhiḥ || 33 ||
[Analyze grammar]

aśvāñjāmbūnadairjālaiḥ pracchannānvātaraṃhasaḥ |
jaghāna ṣaḍbhirāsādya sārathiṃ cābhyapātayat || 34 ||
[Analyze grammar]

sa hatāśve rathe tiṣṭhañśrutakarmā mahārathaḥ |
śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitāmiva || 35 ||
[Analyze grammar]

sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ |
vidārya prāviśadbhūmiṃ dīpyamānā sutejanā || 36 ||
[Analyze grammar]

taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ |
paśyatāṃ sarvasainyānāṃ rathamāropayatsvakam || 37 ||
[Analyze grammar]

śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava |
abhyayātsamare rājanhantukāmo yaśasvinam || 38 ||
[Analyze grammar]

tasya vikṣipataścāpaṃ śrutakīrtermahātmanaḥ |
ciccheda samare rājañjayatsenaḥ sutastava |
kṣurapreṇa sutīkṣṇena prahasanniva bhārata || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram |
abhyapadyata tejasvī siṃhavadvinadanmuhuḥ || 40 ||
[Analyze grammar]

śatānīkastu samare dṛḍhaṃ visphārya kārmukam |
vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ || 41 ||
[Analyze grammar]

athānyena sutīkṣṇena sarvāvaraṇabhedinā |
śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam || 42 ||
[Analyze grammar]

tathā tasminvartamāne duṣkarṇo bhrāturantike |
ciccheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ || 43 ||
[Analyze grammar]

athānyaddhanurādāya bhārasādhanamuttamam |
samādatta śitānbāṇāñśatānīko mahābalaḥ || 44 ||
[Analyze grammar]

tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrāturagrataḥ |
mumoca niśitānbāṇāñjvalitānpannagāniva || 45 ||
[Analyze grammar]

tato'sya dhanurekena dvābhyāṃ sūtaṃ ca māriṣa |
ciccheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ || 46 ||
[Analyze grammar]

aśvānmanojavāṃścāsya kalmāṣānvītakalmaṣaḥ |
jaghāna niśitaistūrṇaṃ sarvāndvādaśabhiḥ śaraiḥ || 47 ||
[Analyze grammar]

athāpareṇa bhallena sumuktena nipātinā |
duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam || 48 ||
[Analyze grammar]

duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ |
jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan || 49 ||
[Analyze grammar]

chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam |
abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ || 50 ||
[Analyze grammar]

tānabhyāpatataḥ prekṣya tava putrā mahārathāḥ |
pratyudyayurmahārāja gajā iva mahāgajān || 51 ||
[Analyze grammar]

durmukho durjayaścaiva tathā durmarṣaṇo yuvā |
śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ |
pratyudyātā mahārāja kekayānbhrātaraḥ samam || 52 ||
[Analyze grammar]

rathairnagarasaṃkāśairhayairyuktairmanojavaiḥ |
nānāvarṇavicitrābhiḥ patākābhiralaṃkṛtaiḥ || 53 ||
[Analyze grammar]

varacāpadharā vīrā vicitrakavacadhvajāḥ |
viviśuste paraṃ sainyaṃ siṃhā iva vanādvanam || 54 ||
[Analyze grammar]

teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam |
avartata mahāraudraṃ nighnatāmitaretaram |
anyonyāgaskṛtāṃ rājanyamarāṣṭravivardhanam || 55 ||
[Analyze grammar]

muhūrtāstamite sūrye cakruryuddhaṃ sudāruṇam |
rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ || 56 ||
[Analyze grammar]

tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ |
nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām |
pāñcālānāṃ ca sainyāni śarairninye yamakṣayam || 57 ||
[Analyze grammar]

evaṃ bhittvā maheṣvāsaḥ pāṇḍavānāmanīkinīm |
kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa || 58 ||
[Analyze grammar]

dharmarājo'pi saṃprekṣya dhṛṣṭadyumnavṛkodarau |
mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 75

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: