Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
ātmadoṣāttvayā rājanprāptaṃ vyasanamīdṛśam |
na hi duryodhanastāni paśyate bharatarṣabha |
yāni tvaṃ dṛṣṭavānrājandharmasaṃkarakārite || 1 ||
[Analyze grammar]

tava doṣātpurā vṛttaṃ dyūtametadviśāṃ pate |
tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ |
tvamevādya phalaṃ bhuṅkṣva kṛtvā kilbiṣamātmanā || 2 ||
[Analyze grammar]

ātmanā hi kṛtaṃ karma ātmanaivopabhujyate |
iha vā pretya vā rājaṃstvayā prāptaṃ yathātatham || 3 ||
[Analyze grammar]

tasmādrājansthiro bhūtvā prāpyedaṃ vyasanaṃ mahat |
śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa || 4 ||
[Analyze grammar]

bhīmasenastu niśitairbāṇairbhittvā mahācamūm |
āsasāda tato vīraḥ sarvānduryodhanānujān || 5 ||
[Analyze grammar]

duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam |
jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam || 6 ||
[Analyze grammar]

cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇameva ca |
etānanyāṃśca subahūnsamīpasthānmahārathān || 7 ||
[Analyze grammar]

dhārtarāṣṭrānsusaṃkruddhāndṛṣṭvā bhīmo mahābalaḥ |
bhīṣmeṇa samare guptāṃ praviveśa mahācamūm || 8 ||
[Analyze grammar]

athāhvayanta te'nyonyamayaṃ prāpto vṛkodaraḥ |
jīvagrāhaṃ nigṛhṇīmo vayamenaṃ narādhipāḥ || 9 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ |
prajāsaṃharaṇe sūryaḥ krūrairiva mahāgrahaiḥ || 10 ||
[Analyze grammar]

saṃprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavamāviśat |
yathā devāsure yuddhe mahendraḥ prāpya dānavān || 11 ||
[Analyze grammar]

tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho |
chādayānaṃ śarairghoraistamekamanuvavrire || 12 ||
[Analyze grammar]

sa teṣāṃ pravarānyodhānhastyaśvarathasādinaḥ |
jaghāna samare śūro dhārtarāṣṭrānacintayan || 13 ||
[Analyze grammar]

teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām |
samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ || 14 ||
[Analyze grammar]

tato rathaṃ samutsṛjya gadāmādāya pāṇḍavaḥ |
jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam || 15 ||
[Analyze grammar]

bhīmasene praviṣṭe tu dhṛṣṭadyumno'pi pārṣataḥ |
droṇamutsṛjya tarasā prayayau yatra saubalaḥ || 16 ||
[Analyze grammar]

vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ |
āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge || 17 ||
[Analyze grammar]

dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim |
dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ || 18 ||
[Analyze grammar]

apṛcchadbāṣpasaṃruddho nisvanāṃ vācamīrayan |
mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ || 19 ||
[Analyze grammar]

viśokastamuvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ |
saṃsthāpya māmiha balī pāṇḍaveyaḥ pratāpavān || 20 ||
[Analyze grammar]

praviṣṭo dhārtarāṣṭrāṇāmetadbalamahārṇavam |
māmuktvā puruṣavyāghra prītiyuktamidaṃ vacaḥ || 21 ||
[Analyze grammar]

pratipālaya māṃ sūta niyamyāśvānmuhūrtakam |
yāvadetānnihanmyāśu ya ime madvadhodyatāḥ || 22 ||
[Analyze grammar]

tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam |
sarveṣāmeva sainyānāṃ saṃgharṣaḥ samajāyata || 23 ||
[Analyze grammar]

tasmiṃstu tumule yuddhe vartamāne bhayānake |
bhittvā rājanmahāvyūhaṃ praviveśa sakhā tava || 24 ||
[Analyze grammar]

viśokasya vacaḥ śrutvā dhṛṣṭadyumno'pi pārṣataḥ |
pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ || 25 ||
[Analyze grammar]

na hi me vidyate sūta jīvite'dya prayojanam |
bhīmasenaṃ raṇe hitvā snehamutsṛjya pāṇḍavaiḥ || 26 ||
[Analyze grammar]

yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati |
ekāyanagate bhīme mayi cāvasthite yudhi || 27 ||
[Analyze grammar]

asvasti tasya kurvanti devāḥ sāgnipurogamāḥ |
yaḥ sahāyānparityajya svastimānāvrajedgṛhān || 28 ||
[Analyze grammar]

mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ |
bhakto'smānbhaktimāṃścāhaṃ tamapyariniṣūdanam || 29 ||
[Analyze grammar]

so'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ |
nighnantaṃ māmarīnpaśya dānavāniva vāsavam || 30 ||
[Analyze grammar]

evamuktvā tato vīro yayau madhyena bhāratīm |
bhīmasenasya mārgeṣu gadāpramathitairgajaiḥ || 31 ||
[Analyze grammar]

sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm |
vātaṃ vṛkṣāniva balātprabhañjantaṃ raṇe nṛpān || 32 ||
[Analyze grammar]

te hanyamānāḥ samare rathinaḥ sādinastathā |
pādātā dantinaścaiva cakrurārtasvaraṃ mahat || 33 ||
[Analyze grammar]

hāhākāraśca saṃjajñe tava sainyasya māriṣa |
vadhyato bhīmasenena kṛtinā citrayodhinā || 34 ||
[Analyze grammar]

tataḥ kṛtāstrāste sarve parivārya vṛkodaram |
abhītāḥ samavartanta śastravṛṣṭyā samantataḥ || 35 ||
[Analyze grammar]

abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ |
sainyena ghoreṇa susaṃgatena dṛṣṭvā balī pārṣato bhīmasenam || 36 ||
[Analyze grammar]

athopagacchaccharavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam |
āśvāsayanpārṣato bhīmasenaṃ gadāhastaṃ kālamivāntakāle || 37 ||
[Analyze grammar]

niḥśalyamenaṃ ca cakāra tūrṇamāropayaccātmarathaṃ mahātmā |
bhṛśaṃ pariṣvajya ca bhīmasenamāśvāsayāmāsa ca śatrumadhye || 38 ||
[Analyze grammar]

bhrātṝnathopetya tavāpi putrastasminvimarde mahati pravṛtte |
ayaṃ durātmā drupadasya putraḥ samāgato bhīmasenena sārdham |
taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatāmanīkam || 39 ||
[Analyze grammar]

śrutvā tu vākyaṃ tamamṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ |
vadhāya niṣpeturudāyudhāste yugakṣaye ketavo yadvadugrāḥ || 40 ||
[Analyze grammar]

pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ |
śarairavarṣandrupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ |
nihatya tāṃścāpi śaraiḥ sutīkṣṇairna vivyathe samare citrayodhī || 41 ||
[Analyze grammar]

samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrānabhitaḥ sthitānraṇe |
jighāṃsurugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ |
kruddho bhṛśaṃ tava putreṣu rājandaityeṣu yadvatsamare mahendraḥ || 42 ||
[Analyze grammar]

tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ |
pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt |
parītakālāniva naṣṭasaṃjñānmohopetāṃstava putrānniśamya || 43 ||
[Analyze grammar]

etasminneva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ |
drupadaṃ tribhirāsādya śarairvivyādha dāruṇaiḥ || 44 ||
[Analyze grammar]

so'tividdhastadā rājanraṇe droṇena pārthivaḥ |
apāyāddrupado rājanpūrvavairamanusmaran || 45 ||
[Analyze grammar]

jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān |
tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ || 46 ||
[Analyze grammar]

atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ |
pramohanāstreṇa raṇe mohitānātmajāṃstava || 47 ||
[Analyze grammar]

tato droṇo rājagṛddhī tvarito'bhiyayau raṇāt |
tatrāpaśyanmaheṣvāso bhāradvājaḥ pratāpavān |
dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe || 48 ||
[Analyze grammar]

mohāviṣṭāṃśca te putrānapaśyatsa mahārathaḥ |
tataḥ prajñāstramādāya mohanāstraṃ vyaśātayat || 49 ||
[Analyze grammar]

atha pratyāgataprāṇāstava putrā mahārathāḥ |
punaryuddhāya samare prayayurbhīmapārṣatau || 50 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ prāha samāhūya svasainikān |
gacchantu padavīṃ śaktyā bhīmapārṣatayoryudhi || 51 ||
[Analyze grammar]

saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ |
pravṛttimadhigacchantu na hi śudhyati me manaḥ || 52 ||
[Analyze grammar]

ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ |
bāḍhamityevamuktvā tu sarve puruṣamāninaḥ |
madhyaṃdinagate sūrye prayayuḥ sarva eva hi || 53 ||
[Analyze grammar]

kekayā draupadeyāśca dhṛṣṭaketuśca vīryavān |
abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ || 54 ||
[Analyze grammar]

te kṛtvā samare vyūhaṃ sūcīmukhamariṃdamāḥ |
bibhidurdhārtarāṣṭrāṇāṃ tadrathānīkamāhave || 55 ||
[Analyze grammar]

tānprayātānmaheṣvāsānabhimanyupurogamān |
bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā || 56 ||
[Analyze grammar]

na saṃdhārayituṃ śaktā tava senā janādhipa |
madamūrchānvitātmānaṃ pramadevādhvani sthitā || 57 ||
[Analyze grammar]

te'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ |
parīpsanto'bhyadhāvanta dhṛṣṭadyumnavṛkodarau || 58 ||
[Analyze grammar]

tau ca dṛṣṭvā maheṣvāsānabhimanyupurogamān |
babhūvaturmudā yuktau nighnantau tava vāhinīm || 59 ||
[Analyze grammar]

dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurumātmanaḥ |
nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ || 60 ||
[Analyze grammar]

tato rathaṃ samāropya kekayasya vṛkodaram |
abhyadhāvatsusaṃkruddho droṇamiṣvastrapāragam || 61 ||
[Analyze grammar]

tasyābhipatatastūrṇaṃ bhāradvājaḥ pratāpavān |
kruddhaściccheda bhallena dhanuḥ śatruniṣūdanaḥ || 62 ||
[Analyze grammar]

anyāṃśca śataśo bāṇānpreṣayāmāsa pārṣate |
duryodhanahitārthāya bhartṛpiṇḍamanusmaran || 63 ||
[Analyze grammar]

athānyaddhanurādāya pārṣataḥ paravīrahā |
droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ || 64 ||
[Analyze grammar]

tasya droṇaḥ punaścāpaṃ cicchedāmitrakarśanaḥ |
hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ || 65 ||
[Analyze grammar]

vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān |
sārathiṃ cāsya bhallena preṣayāmāsa mṛtyave || 66 ||
[Analyze grammar]

hatāśvātsa rathāttūrṇamavaplutya mahārathaḥ |
āruroha mahābāhurabhimanyormahāratham || 67 ||
[Analyze grammar]

tataḥ sarathanāgāśvā samakampata vāhinī |
paśyato bhīmasenasya pārṣatasya ca paśyataḥ || 68 ||
[Analyze grammar]

tatprabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā |
nāśaknuvanvārayituṃ samastāste mahārathāḥ || 69 ||
[Analyze grammar]

vadhyamānaṃ tu tatsainyaṃ droṇena niśitaiḥ śaraiḥ |
vyabhramattatra tatraiva kṣobhyamāṇa ivārṇavaḥ || 70 ||
[Analyze grammar]

tathā dṛṣṭvā ca tatsainyaṃ jahṛṣe ca balaṃ tava |
dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm |
cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: