Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
evaṃ bahuguṇaṃ sainyamevaṃ bahuvidhaṃ param |
vyūḍhamevaṃ yathāśāstramamoghaṃ caiva saṃjaya || 1 ||
[Analyze grammar]

puṣṭamasmākamatyantamabhikāmaṃ ca naḥ sadā |
prahvamavyasanopetaṃ purastāddṛṣṭavikramam || 2 ||
[Analyze grammar]

nātivṛddhamabālaṃ ca na kṛśaṃ na ca pīvaram |
laghuvṛttāyataprāyaṃ sāragātramanāmayam || 3 ||
[Analyze grammar]

āttasaṃnāhaśastraṃ ca bahuśastraparigraham |
asiyuddhe niyuddhe ca gadāyuddhe ca kovidam || 4 ||
[Analyze grammar]

prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca |
bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ || 5 ||
[Analyze grammar]

kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ |
kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam || 6 ||
[Analyze grammar]

aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam |
śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam || 7 ||
[Analyze grammar]

ārohe paryavaskande saraṇe sāntaraplute |
samyakpraharaṇe yāne vyapayāne ca kovidam || 8 ||
[Analyze grammar]

nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam |
parīkṣya ca yathānyāyaṃ vetanenopapāditam || 9 ||
[Analyze grammar]

na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ |
na sauhṛdabalaiścāpi nākulīnaparigrahaiḥ || 10 ||
[Analyze grammar]

samṛddhajanamāryaṃ ca tuṣṭasatkṛtabāndhavam |
kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca || 11 ||
[Analyze grammar]

sajayaiśca narairmukhyairbahuśo mukhyakarmabhiḥ |
lokapālopamaistāta pālitaṃ lokaviśrutaiḥ || 12 ||
[Analyze grammar]

bahubhiḥ kṣatriyairguptaṃ pṛthivyāṃ lokasaṃmataiḥ |
asmānabhigataiḥ kāmātsabalaiḥ sapadānugaiḥ || 13 ||
[Analyze grammar]

mahodadhimivāpūrṇamāpagābhiḥ samantataḥ |
apakṣaiḥ pakṣasaṃkāśai rathairnāgaiśca saṃvṛtam || 14 ||
[Analyze grammar]

nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam |
kṣepaṇyasigadāśaktiśaraprāsasamākulam || 15 ||
[Analyze grammar]

dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam |
vāhanaiḥ parisarpadbhirvāyuvegavikampitam || 16 ||
[Analyze grammar]

apāramiva garjantaṃ sāgarapratimaṃ mahat |
droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā || 17 ||
[Analyze grammar]

kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā |
bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ || 18 ||
[Analyze grammar]

guptaṃ pravīrairlokasya sāravadbhirmahātmabhiḥ |
yadahanyata saṃgrāme diṣṭametatpurātanam || 19 ||
[Analyze grammar]

naitādṛśaṃ samudyogaṃ dṛṣṭavanto'tha mānuṣāḥ |
ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya || 20 ||
[Analyze grammar]

īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā |
vadhyate yatra saṃgrāme kimanyadbhāgadheyataḥ || 21 ||
[Analyze grammar]

viparītamidaṃ sarvaṃ pratibhāti sma saṃjaya |
yatredṛśaṃ balaṃ ghoraṃ nātaradyudhi pāṇḍavān || 22 ||
[Analyze grammar]

atha vā pāṇḍavārthāya devāstatra samāgatāḥ |
yudhyante māmakaṃ sainyaṃ yadavadhyanta saṃjaya || 23 ||
[Analyze grammar]

ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya |
na ca gṛhṇāti tanmandaḥ putro duryodhano mama || 24 ||
[Analyze grammar]

tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ |
āsīdyathāgataṃ tāta yena dṛṣṭamidaṃ purā || 25 ||
[Analyze grammar]

atha vā bhāvyamevaṃ hi saṃjayaitena sarvathā |
purā dhātrā yathā sṛṣṭaṃ tattathā na tadanyathā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 72

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: