Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
atha rājanmahābāhuḥ sātyakiryuddhadurmadaḥ |
vikṛṣya cāpaṃ samare bhārasādhanamuttamam || 1 ||
[Analyze grammar]

prāmuñcatpuṅkhasaṃyuktāñśarānāśīviṣopamān |
prakāśaṃ laghu citraṃ ca darśayannastralāghavam || 2 ||
[Analyze grammar]

tasya vikṣipataścāpaṃ śarānanyāṃśca muñcataḥ |
ādadānasya bhūyaśca saṃdadhānasya cāparān || 3 ||
[Analyze grammar]

kṣipataśca śarānasya raṇe śatrūnvinighnataḥ |
dadṛśe rūpamatyarthaṃ meghasyeva pravarṣataḥ || 4 ||
[Analyze grammar]

tamudīryantamālokya rājā duryodhanastataḥ |
rathānāmayutaṃ tasya preṣayāmāsa bhārata || 5 ||
[Analyze grammar]

tāṃstu sarvānmaheṣvāsānsātyakiḥ satyavikramaḥ |
jaghāna parameṣvāso divyenāstreṇa vīryavān || 6 ||
[Analyze grammar]

sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ |
āsasāda tato vīro bhūriśravasamāhave || 7 ||
[Analyze grammar]

sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām |
abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ || 8 ||
[Analyze grammar]

indrāyudhasavarṇaṃ tatsa visphārya mahaddhanuḥ |
vyasṛjadvajrasaṃkāśāñśarānāśīviṣopamān |
sahasraśo mahārāja darśayanpāṇilāghavam || 9 ||
[Analyze grammar]

śarāṃstānmṛtyusaṃsparśānsātyakestu padānugāḥ |
na viṣehustadā rājandudruvuste samantataḥ |
vihāya samare rājansātyakiṃ yuddhadurmadam || 10 ||
[Analyze grammar]

taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ |
mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ || 11 ||
[Analyze grammar]

samāsādya maheṣvāsaṃ bhūriśravasamāhave |
ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe || 12 ||
[Analyze grammar]

bho bho kauravadāyāda sahāsmābhirmahābala |
ehi yudhyasva saṃgrāme samastaiḥ pṛthageva vā || 13 ||
[Analyze grammar]

asmānvā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge |
vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ || 14 ||
[Analyze grammar]

evamuktastadā śūraistānuvāca mahābalaḥ |
vīryaślāghī naraśreṣṭhastāndṛṣṭvā samupasthitān || 15 ||
[Analyze grammar]

sādhvidaṃ kathyate vīrā yadevaṃ matiradya vaḥ |
yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe || 16 ||
[Analyze grammar]

evamuktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ |
mahatā śaravarṣeṇa abhyavarṣannariṃdamam || 17 ||
[Analyze grammar]

aparāhṇe mahārāja saṃgrāmastumulo'bhavat |
ekasya ca bahūnāṃ ca sametānāṃ raṇājire || 18 ||
[Analyze grammar]

tamekaṃ rathināṃ śreṣṭhaṃ śaravarṣairavākiran |
prāvṛṣīva mahāśailaṃ siṣicurjaladā nṛpa || 19 ||
[Analyze grammar]

taistu muktāñśaraughāṃstānyamadaṇḍāśaniprabhān |
asaṃprāptānasaṃprāptāṃścicchedāśu mahārathaḥ || 20 ||
[Analyze grammar]

tatrādbhutamapaśyāma saumadatteḥ parākramam |
yadeko bahubhiryuddhe samasajjadabhītavat || 21 ||
[Analyze grammar]

visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ |
parivārya mahābāhuṃ nihantumupacakramuḥ || 22 ||
[Analyze grammar]

saumadattistataḥ kruddhasteṣāṃ cāpāni bhārata |
ciccheda daśabhirbāṇairnimeṣeṇa mahārathaḥ || 23 ||
[Analyze grammar]

athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ |
ciccheda samare rājañśirāṃsi niśitaiḥ śaraiḥ |
te hatā nyapatanbhūmau vajrabhagnā iva drumāḥ || 24 ||
[Analyze grammar]

tāndṛṣṭvā nihatānvīrānraṇe putrānmahābalān |
vārṣṇeyo vinadanrājanbhūriśravasamabhyayāt || 25 ||
[Analyze grammar]

rathaṃ rathena samare pīḍayitvā mahābalau |
tāvanyonyasya samare nihatya rathavājinaḥ |
virathāvabhivalgantau sameyātāṃ mahārathau || 26 ||
[Analyze grammar]

pragṛhītamahākhaḍgau tau carmavaradhāriṇau |
śuśubhāte naravyāghrau yuddhāya samavasthitau || 27 ||
[Analyze grammar]

tataḥ sātyakimabhyetya nistriṃśavaradhāriṇam |
bhīmasenastvaranrājanrathamāropayattadā || 28 ||
[Analyze grammar]

tavāpi tanayo rājanbhūriśravasamāhave |
āropayadrathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām || 29 ||
[Analyze grammar]

tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham |
ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha || 30 ||
[Analyze grammar]

lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ |
pañcaviṃśatisāhasrānnijaghāna mahārathān || 31 ||
[Analyze grammar]

te hi duryodhanādiṣṭāstadā pārthanibarhaṇe |
saṃprāpyaiva gatā nāśaṃ śalabhā iva pāvakam || 32 ||
[Analyze grammar]

tato matsyāḥ kekayāśca dhanurvedaviśāradāḥ |
parivavrustadā pārthaṃ sahaputraṃ mahāratham || 33 ||
[Analyze grammar]

etasminneva kāle tu sūrye'stamupagacchati |
sarveṣāmeva sainyānāṃ pramohaḥ samajāyata || 34 ||
[Analyze grammar]

avahāraṃ tataścakre pitā devavratastava |
saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ || 35 ||
[Analyze grammar]

pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame |
te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam || 36 ||
[Analyze grammar]

tataḥ svaśibiraṃ gatvā nyaviśaṃstatra bhārata |
pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaśca yathāvidhi || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: