Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
vāsudevo mahadbhūtaṃ sarvalokeṣu kathyate |
tasyāgamaṃ pratiṣṭhāṃ ca jñātumicche pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
vāsudevo mahadbhūtaṃ saṃbhūtaṃ saha daivataiḥ |
na paraṃ puṇḍarīkākṣāddṛśyate bharatarṣabha |
mārkaṇḍeyaśca govindaṃ kathayatyadbhutaṃ mahat || 2 ||
[Analyze grammar]

sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ |
āpo vāyuśca tejaśca trayametadakalpayat || 3 ||
[Analyze grammar]

sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ |
apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ |
sarvatoyamayo devo yogātsuṣvāpa tatra ha || 4 ||
[Analyze grammar]

mukhataḥ so'gnimasṛjatprāṇādvāyumathāpi ca |
sarasvatīṃ ca vedāṃśca manasaḥ sasṛje'cyutaḥ || 5 ||
[Analyze grammar]

eṣa lokānsasarjādau devāṃścarṣigaṇaiḥ saha |
nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo'vyayaḥ || 6 ||
[Analyze grammar]

eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ |
eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ || 7 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca pūrvametadakalpayat |
ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ || 8 ||
[Analyze grammar]

ṛṣīṃścaiva hi govindastapaścaivānu kalpayat |
sraṣṭāraṃ jagataścāpi mahātmā prabhuravyayaḥ || 9 ||
[Analyze grammar]

agrajaṃ sarvabhūtānāṃ saṃkarṣaṇamakalpayat |
śeṣaṃ cākalpayaddevamanantamiti yaṃ viduḥ || 10 ||
[Analyze grammar]

yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām |
dhyānayogena viprāśca taṃ vadanti mahaujasam || 11 ||
[Analyze grammar]

karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram |
tamugramugrakarmāṇamugrāṃ buddhiṃ samāsthitam |
brahmaṇo'pacitiṃ kurvañjaghāna puruṣottamaḥ || 12 ||
[Analyze grammar]

tasya tāta vadhādeva devadānavamānavāḥ |
madhusūdanamityāhurṛṣayaśca janārdanam |
varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ || 13 ||
[Analyze grammar]

eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ |
paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati || 14 ||
[Analyze grammar]

mukhato'sṛjadbrāhmaṇānbāhubhyāṃ kṣatriyāṃstathā |
vaiśyāṃścāpyūruto rājañśūdrānpadbhyāṃ tathaiva ca |
tapasā niyato devo nidhānaṃ sarvadehinām || 15 ||
[Analyze grammar]

brahmabhūtamamāvāsyāṃ paurṇamāsyāṃ tathaiva ca |
yogabhūtaṃ paricarankeśavaṃ mahadāpnuyāt || 16 ||
[Analyze grammar]

keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ |
evamāhurhṛṣīkeśaṃ munayo vai narādhipa || 17 ||
[Analyze grammar]

evamenaṃ vijānīhi ācāryaṃ pitaraṃ gurum |
kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ || 18 ||
[Analyze grammar]

yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet |
sadā naraḥ paṭhaṃścedaṃ svastimānsa sukhī bhavet || 19 ||
[Analyze grammar]

ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ |
bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ || 20 ||
[Analyze grammar]

etadyudhiṣṭhiro jñātvā yāthātathyena bhārata |
sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram |
prapannaḥ śaraṇaṃ rājanyogānāmīśvaraṃ prabhum || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: