Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
daivameva paraṃ manye pauruṣādapi saṃjaya |
yatsainyaṃ mama putrasya pāṇḍusainyena vadhyate || 1 ||
[Analyze grammar]

nityaṃ hi māmakāṃstāta hatāneva hi śaṃsasi |
avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān || 2 ||
[Analyze grammar]

hīnānpuruṣakāreṇa māmakānadya saṃjaya |
patitānpātyamānāṃśca hatāneva ca śaṃsasi || 3 ||
[Analyze grammar]

yudhyamānānyathāśakti ghaṭamānāñjayaṃ prati |
pāṇḍavā vijayantyeva jīyante caiva māmakāḥ || 4 ||
[Analyze grammar]

so'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca |
aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca || 5 ||
[Analyze grammar]

tamupāyaṃ na paśyāmi jīyeranyena pāṇḍavāḥ |
māmakā vā jayaṃ yuddhe prāpnuyuryena saṃjaya || 6 ||
[Analyze grammar]

saṃjaya uvāca |
kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam |
śṛṇu rājansthiro bhūtvā tavaivāpanayo mahān || 7 ||
[Analyze grammar]

dhṛṣṭadyumnastu śalyena pīḍito navabhiḥ śaraiḥ |
pīḍayāmāsa saṃkruddho madrādhipatimāyasaiḥ || 8 ||
[Analyze grammar]

tatrādbhutamapaśyāma pārṣatasya parākramam |
nyavārayata yattūrṇaṃ śalyaṃ samitiśobhanam || 9 ||
[Analyze grammar]

nāntaraṃ dadṛśe kaścittayoḥ saṃrabdhayo raṇe |
muhūrtamiva tadyuddhaṃ tayoḥ samamivābhavat || 10 ||
[Analyze grammar]

tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge |
dhanuściccheda bhallena pītena niśitena ca || 11 ||
[Analyze grammar]

athainaṃ śaravarṣeṇa chādayāmāsa bhārata |
giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ || 12 ||
[Analyze grammar]

abhimanyustu saṃkruddho dhṛṣṭadyumne nipīḍite |
abhidudrāva vegena madrarājarathaṃ prati || 13 ||
[Analyze grammar]

tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ |
ārtāyanimameyātmā vivyādha viśikhaistribhiḥ || 14 ||
[Analyze grammar]

tatastu tāvakā rājanparīpsanto''rjuniṃ raṇe |
madrarājarathaṃ tūrṇaṃ parivāryāvatasthire || 15 ||
[Analyze grammar]

duryodhano vikarṇaśca duḥśāsanaviviṃśatī |
durmarṣaṇo duḥsahaśca citrasenaśca durmukhaḥ || 16 ||
[Analyze grammar]

satyavrataśca bhadraṃ te purumitraśca bhārata |
ete madrādhiparathaṃ pālayantaḥ sthitā raṇe || 17 ||
[Analyze grammar]

tānbhīmasenaḥ saṃkruddho dhṛṣṭadyumnaśca pārṣataḥ |
draupadeyābhimanyuśca mādrīputrau ca pāṇḍavau || 18 ||
[Analyze grammar]

nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate |
abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ |
te vai samīyuḥ saṃgrāme rājandurmantrite tava || 19 ||
[Analyze grammar]

tasmindāśarathe yuddhe vartamāne bhayāvahe |
tāvakānāṃ pareṣāṃ ca prekṣakā rathino'bhavan || 20 ||
[Analyze grammar]

śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ |
anyonyamabhinardantaḥ saṃprahāraṃ pracakrire || 21 ||
[Analyze grammar]

te yattā jātasaṃrambhāḥ sarve'nyonyaṃ jighāṃsavaḥ |
mahāstrāṇi vimuñcantaḥ samāpeturamarṣaṇāḥ || 22 ||
[Analyze grammar]

duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe |
vivyādha niśitairbāṇaiścaturbhistvarito bhṛśam || 23 ||
[Analyze grammar]

durmarṣaṇaśca viṃśatyā citrasenaśca pañcabhiḥ |
durmukho navabhirbāṇairduḥsahaścāpi saptabhiḥ |
viviṃśatiḥ pañcabhiśca tribhirduḥśāsanastathā || 24 ||
[Analyze grammar]

tānpratyavidhyadrājendra pārṣataḥ śatrutāpanaḥ |
ekaikaṃ pañcaviṃśatyā darśayanpāṇilāghavam || 25 ||
[Analyze grammar]

satyavrataṃ tu samare purumitraṃ ca bhārata |
abhimanyuravidhyattau daśabhirdaśabhiḥ śaraiḥ || 26 ||
[Analyze grammar]

mādrīputrau tu samare mātulaṃ mātṛnandanau |
chādayetāṃ śaravrātaistadadbhutamivābhavat || 27 ||
[Analyze grammar]

tataḥ śalyo mahārāja svasrīyau rathināṃ varau |
śarairbahubhirānarchatkṛtapratikṛtaiṣiṇau |
chādyamānau tatastau tu mādrīputrau na celatuḥ || 28 ||
[Analyze grammar]

atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ |
vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ || 29 ||
[Analyze grammar]

tamudyatagadaṃ dṛṣṭvā kailāsamiva śṛṅgiṇam |
bhīmasenaṃ mahābāhuṃ putrāste prādravanbhayāt || 30 ||
[Analyze grammar]

duryodhanastu saṃkruddho māgadhaṃ samacodayat |
anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām |
māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt || 31 ||
[Analyze grammar]

āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ |
gadāpāṇiravārohadrathātsiṃha ivonnadan || 32 ||
[Analyze grammar]

adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām |
abhyadhāvadgajānīkaṃ vyāditāsya ivāntakaḥ || 33 ||
[Analyze grammar]

sa gajāngadayā nighnanvyacaratsamare balī |
bhīmaseno mahābāhuḥ savajra iva vāsavaḥ || 34 ||
[Analyze grammar]

tasya nādena mahatā manohṛdayakampinā |
vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ || 35 ||
[Analyze grammar]

tatastu draupadīputrāḥ saubhadraśca mahārathaḥ |
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ || 36 ||
[Analyze grammar]

pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān |
abhyadhāvanta varṣanto meghā iva girīnyathā || 37 ||
[Analyze grammar]

kṣuraiḥ kṣuraprairbhallaiśca pītairañjalikairapi |
pātayantottamāṅgāni pāṇḍavā gajayodhinām || 38 ||
[Analyze grammar]

śirobhiḥ prapatadbhiśca bāhubhiśca vibhūṣitaiḥ |
aśmavṛṣṭirivābhāti pāṇibhiśca sahāṅkuśaiḥ || 39 ||
[Analyze grammar]

hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ |
adṛśyantācalāgreṣu drumā bhagnaśikhā iva || 40 ||
[Analyze grammar]

dhṛṣṭadyumnahatānanyānapaśyāma mahāgajān |
patitānpātyamānāṃśca pārṣatena mahātmanā || 41 ||
[Analyze grammar]

māgadho'tha mahīpālo gajamairāvatopamam |
preṣayāmāsa samare saubhadrasya rathaṃ prati || 42 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya māgadhasya gajottamam |
jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā || 43 ||
[Analyze grammar]

tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ |
rājño rajatapuṅkhena bhallenāpaharacchiraḥ || 44 ||
[Analyze grammar]

vigāhya tadgajānīkaṃ bhīmaseno'pi pāṇḍavaḥ |
vyacaratsamare mṛdnangajānindro girīniva || 45 ||
[Analyze grammar]

ekaprahārābhihatānbhīmasenena kuñjarān |
apaśyāma raṇe tasmingirīnvajrahatāniva || 46 ||
[Analyze grammar]

bhagnadantānbhagnakaṭānbhagnasakthāṃśca vāraṇān |
bhagnapṛṣṭhānbhagnakumbhānnihatānparvatopamān || 47 ||
[Analyze grammar]

nadataḥ sīdataścānyānvimukhānsamare gajān |
vimūtrānbhagnasaṃvignāṃstathā viśakṛto'parān || 48 ||
[Analyze grammar]

bhīmasenasya mārgeṣu gatāsūnparvatopamān |
apaśyāma hatānnāgānniṣṭanantastathāpare || 49 ||
[Analyze grammar]

vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ |
vihvalanto gatā bhūmiṃ śailā iva dharātale || 50 ||
[Analyze grammar]

medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ |
vyacaratsamare bhīmo daṇḍapāṇirivāntakaḥ || 51 ||
[Analyze grammar]

gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhradvṛkodaraḥ |
ghoraḥ pratibhayaścāsītpinākīva pinākadhṛk || 52 ||
[Analyze grammar]

nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ |
sahasā prādravañśiṣṭā mṛdnantastava vāhinīm || 53 ||
[Analyze grammar]

taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ |
paryarakṣanta yudhyantaṃ vajrāyudhamivāmarāḥ || 54 ||
[Analyze grammar]

śoṇitāktāṃ gadāṃ bibhradukṣito gajaśoṇitaiḥ |
kṛtānta iva raudrātmā bhīmaseno vyadṛśyata || 55 ||
[Analyze grammar]

vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata |
nṛtyamānamapaśyāma nṛtyantamiva śaṃkaram || 56 ||
[Analyze grammar]

yamadaṇḍopamāṃ gurvīmindrāśanisamasvanām |
apaśyāma mahārāja raudrāṃ viśasanīṃ gadām || 57 ||
[Analyze grammar]

vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca |
pinākamiva rudrasya kruddhasyābhighnataḥ paśūn || 58 ||
[Analyze grammar]

yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet |
tathā bhīmo gajānīkaṃ gadayā paryakālayat || 59 ||
[Analyze grammar]

gadayā vadhyamānāste mārgaṇaiśca samantataḥ |
svānyanīkāni mṛdnantaḥ prādravankuñjarāstava || 60 ||
[Analyze grammar]

mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān |
atiṣṭhattumule bhīmaḥ śmaśāna iva śūlabhṛt || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: