Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 57
saṃjaya uvāca |
drauṇirbhūriśravāḥ śalyaścitrasenaśca māriṣa |
putraḥ sāṃyamaneścaiva saubhadraṃ samayodhayan || 1 ||
[Analyze grammar]
saṃsaktamatitejobhistamekaṃ dadṛśurjanāḥ |
pañcabhirmanujavyāghrairgajaiḥ siṃhaśiśuṃ yathā || 2 ||
[Analyze grammar]
nābhilakṣyatayā kaścinna śaurye na parākrame |
babhūva sadṛśaḥ kārṣṇernāstre nāpi ca lāghave || 3 ||
[Analyze grammar]
tathā tamātmajaṃ yuddhe vikramantamariṃdamam |
dṛṣṭvā pārtho raṇe yattaḥ siṃhanādamatho'nadat || 4 ||
[Analyze grammar]
pīḍayānaṃ ca tatsainyaṃ pautraṃ tava viśāṃ pate |
dṛṣṭvā tvadīyā rājendra samantātparyavārayan || 5 ||
[Analyze grammar]
dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatruradīnavat |
pratyudyayau sa saubhadrastejasā ca balena ca || 6 ||
[Analyze grammar]
tasya lāghavamārgasthamādityasadṛśaprabham |
vyadṛśyata mahaccāpaṃ samare yudhyataḥ paraiḥ || 7 ||
[Analyze grammar]
sa drauṇimiṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ |
dhvajaṃ sāṃyamaneścāpi so'ṣṭābhirapavarjayat || 8 ||
[Analyze grammar]
rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā |
śitenoragasaṃkāśāṃ patriṇā vijahāra tām || 9 ||
[Analyze grammar]
śalyasya ca mahāghorānasyataḥ śataśaḥ śarān |
nivāryārjunadāyādo jaghāna samare hayān || 10 ||
[Analyze grammar]
bhūriśravāśca śalyaśca drauṇiḥ sāṃyamaniḥ śalaḥ |
nābhyavartanta saṃrabdhāḥ kārṣṇerbāhubalāśrayāt || 11 ||
[Analyze grammar]
tatastrigartā rājendra madrāśca saha kekayaiḥ |
pañcatriṃśatisāhasrāstava putreṇa coditāḥ || 12 ||
[Analyze grammar]
dhanurvedavido mukhyā ajeyāḥ śatrubhiryudhi |
sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam || 13 ||
[Analyze grammar]
tau tu tatra pitāputrau parikṣiptau ratharṣabhau |
dadarśa rājanpāñcālyaḥ senāpatiramitrajit || 14 ||
[Analyze grammar]
sa vāraṇarathaughānāṃ sahasrairbahubhirvṛtaḥ |
vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ || 15 ||
[Analyze grammar]
dhanurvisphārya saṃkruddhaścodayitvā varūthinīm |
yayau tanmadrakānīkaṃ kekayāṃśca paraṃtapaḥ || 16 ||
[Analyze grammar]
tena kīrtimatā guptamanīkaṃ dṛḍhadhanvanā |
prayuktarathanāgāśvaṃ yotsyamānamaśobhata || 17 ||
[Analyze grammar]
so'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana |
tribhiḥ śāradvataṃ bāṇairjatrudeśe samarpayat || 18 ||
[Analyze grammar]
tataḥ sa madrakānhatvā daśabhirdaśabhiḥ śaraiḥ |
hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ || 19 ||
[Analyze grammar]
damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ |
jaghāna vipulāgreṇa nārācena paraṃtapaḥ || 20 ||
[Analyze grammar]
tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam |
avidhyattriṃśatā bāṇairdaśabhiścāsya sārathim || 21 ||
[Analyze grammar]
so'tividdho maheṣvāsaḥ sṛkkiṇī parisaṃlihan |
bhallena bhṛśatīkṣṇena nicakartāsya kārmukam || 22 ||
[Analyze grammar]
athainaṃ pañcaviṃśatyā kṣiprameva samarpayat |
aśvāṃścāsyāvadhīdrājannubhau tau pārṣṇisārathī || 23 ||
[Analyze grammar]
sa hatāśve rathe tiṣṭhandadarśa bharatarṣabha |
putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ || 24 ||
[Analyze grammar]
sa saṃgṛhya mahāghoraṃ nistriṃśavaramāyasam |
padātistūrṇamabhyarchadrathasthaṃ drupadātmajam || 25 ||
[Analyze grammar]
taṃ mahaughamivāyāntaṃ khātpatantamivoragam |
bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭamivāntakam || 26 ||
[Analyze grammar]
dīpyantamiva śastrārcyā mattavāraṇavikramam |
apaśyanpāṇḍavāstatra dhṛṣṭadyumnaśca pārṣataḥ || 27 ||
[Analyze grammar]
tasya pāñcālaputrastu pratīpamabhidhāvataḥ |
śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ || 28 ||
[Analyze grammar]
bāṇavegamatītasya rathābhyāśamupeyuṣaḥ |
tvaransenāpatiḥ kruddho bibheda gadayā śiraḥ || 29 ||
[Analyze grammar]
tasya rājansanistriṃśaṃ suprabhaṃ ca śarāvaram |
hatasya patato hastādvegena nyapatadbhuvi || 30 ||
[Analyze grammar]
taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ |
putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ || 31 ||
[Analyze grammar]
tasminhate maheṣvāse rājaputre mahārathe |
hāhākāro mahānāsīttava sainyasya māriṣa || 32 ||
[Analyze grammar]
tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatamātmajam |
abhidudrāva vegena pāñcālyaṃ yuddhadurmadam || 33 ||
[Analyze grammar]
tau tatra samare vīrau sametau rathināṃ varau |
dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā || 34 ||
[Analyze grammar]
tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā |
ājaghāna tribhirbāṇaistottrairiva mahādvipam || 35 ||
[Analyze grammar]
tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ |
ājaghānorasi kruddhastato yuddhamavartata || 36 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!