Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 56
saṃjaya uvāca |
vyuṣṭāṃ niśāṃ bhārata bhāratānāmanīkinīnāṃ pramukhe mahātmā |
yayau sapatnānprati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ || 1 ||
[Analyze grammar]
taṃ droṇaduryodhanabāhlikāśca tathaiva durmarṣaṇacitrasenau |
jayadrathaścātibalo balaughairnṛpāstathānye'nuyayuḥ samantāt || 2 ||
[Analyze grammar]
sa tairmahadbhiśca mahārathaiśca tejasvibhirvīryavadbhiśca rājan |
rarāja rājottama rājamukhyairvṛtaḥ sa devairiva vajrapāṇiḥ || 3 ||
[Analyze grammar]
tasminnanīkapramukhe viṣaktā dodhūyamānāśca mahāpatākāḥ |
suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ || 4 ||
[Analyze grammar]
sā vāhinī śāṃtanavena rājñā mahārathairvāraṇavājibhiśca |
babhau savidyutstanayitnukalpā jalāgame dyauriva jātameghā || 5 ||
[Analyze grammar]
tato raṇāyābhimukhī prayātā pratyarjunaṃ śāṃtanavābhiguptā |
senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ || 6 ||
[Analyze grammar]
taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam |
vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrātkapirājaketuḥ || 7 ||
[Analyze grammar]
sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ |
varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām || 8 ||
[Analyze grammar]
sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnāmṛṣabheṇa saṃkhye |
kapidhvajaṃ prekṣya viṣedurājau sahaiva putraistava kauraveyāḥ || 9 ||
[Analyze grammar]
prakarṣatā guptamudāyudhena kirīṭinā lokamahārathena |
taṃ vyūharājaṃ dadṛśustvadīyāścatuścaturvyālasahasrakīrṇam || 10 ||
[Analyze grammar]
yathā hi pūrve'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena |
tathā tathoddeśamupetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ || 11 ||
[Analyze grammar]
tato mahāvegasamāhatāni bherīsahasrāṇi vinedurājau |
śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ || 12 ||
[Analyze grammar]
tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ |
kṣaṇena bherīpaṇavapraṇādānantardadhuḥ śaṅkhamahāsvanāśca || 13 ||
[Analyze grammar]
tacchaṅkhaśabdāvṛtamantarikṣamuddhūtabhaumadrutareṇujālam |
mahāvitānāvatataprakāśamālokya vīrāḥ sahasābhipetuḥ || 14 ||
[Analyze grammar]
rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ |
gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ || 15 ||
[Analyze grammar]
āvartamānānyabhivartamānairbāṇaiḥ kṣatānyadbhutadarśanāni |
prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ || 16 ||
[Analyze grammar]
suvarṇatārāgaṇabhūṣitāni śarāvarāṇi prahitāni vīraiḥ |
vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetururvyām || 17 ||
[Analyze grammar]
gajairviṣāṇairvarahastarugṇāḥ kecitsasūtā rathinaḥ prapetuḥ |
gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām || 18 ||
[Analyze grammar]
gajaughavegoddhatasāditānāṃ śrutvā niṣedurvasudhāṃ manuṣyāḥ |
ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām || 19 ||
[Analyze grammar]
saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām |
mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum || 20 ||
[Analyze grammar]
taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ |
mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo'bhyadhāvat || 21 ||
[Analyze grammar]
tathaiva śakrapratimānakalpamindrātmajaṃ droṇamukhābhisasruḥ |
kṛpaśca śalyaśca viviṃśatiśca duryodhanaḥ saumadattiśca rājan || 22 ||
[Analyze grammar]
tato rathānīkamukhādupetya sarvāstravitkāñcanacitravarmā |
javena śūro'bhisasāra sarvāṃstathārjunasyātra suto'bhimanyuḥ || 23 ||
[Analyze grammar]
teṣāṃ mahāstrāṇi mahārathānāmasaktakarmā vinihatya kārṣṇiḥ |
babhau mahāmantrahutārcimālī sadogataḥ sanbhagavānivāgniḥ || 24 ||
[Analyze grammar]
tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām |
jagāma saubhadramatītya bhīṣmo mahārathaṃ pārthamadīnasattvaḥ || 25 ||
[Analyze grammar]
tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena |
vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī || 26 ||
[Analyze grammar]
tamuttamaṃ sarvadhanurdharāṇāmasaktakarmā kapirājaketuḥ |
bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālairvimalaiśca bhallaiḥ || 27 ||
[Analyze grammar]
evaṃvidhaṃ kārmukabhīmanādamadīnavatsatpuruṣottamābhyām |
dadarśa lokaḥ kurusṛñjayāśca taddvairathaṃ bhīṣmadhanaṃjayābhyām || 28 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!