Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
pratijñāte tu bhīṣmeṇa tasminyuddhe sudāruṇe |
krodhito mama putreṇa duḥkhitena viśeṣataḥ || 1 ||
[Analyze grammar]

bhīṣmaḥ kimakarottatra pāṇḍaveyeṣu saṃjaya |
pitāmahe vā pāñcālāstanmamācakṣva saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
gatapūrvāhṇabhūyiṣṭhe tasminnahani bhārata |
jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu || 3 ||
[Analyze grammar]

sarvadharmaviśeṣajñaḥ pitā devavratastava |
abhyayājjavanairaśvaiḥ pāṇḍavānāmanīkinīm |
mahatyā senayā guptastava putraiśca sarvaśaḥ || 4 ||
[Analyze grammar]

prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam |
asmākaṃ pāṇḍavaiḥ sārdhamanayāttava bhārata || 5 ||
[Analyze grammar]

dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām |
mahānsamabhavacchabdo girīṇāmiva dīryatām || 6 ||
[Analyze grammar]

tiṣṭha sthito'smi viddhyenaṃ nivartasva sthiro bhava |
sthito'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ || 7 ||
[Analyze grammar]

kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca |
śilānāmiva śaileṣu patitānāmabhūtsvanaḥ || 8 ||
[Analyze grammar]

patitānyuttamāṅgāni bāhavaśca vibhūṣitāḥ |
vyaceṣṭanta mahīṃ prāpya śataśo'tha sahasraśaḥ || 9 ||
[Analyze grammar]

hṛtottamāṅgāḥ kecittu tathaivodyatakārmukāḥ |
pragṛhītāyudhāścāpi tasthuḥ puruṣasattamāḥ || 10 ||
[Analyze grammar]

prāvartata mahāvegā nadī rudhiravāhinī |
mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā || 11 ||
[Analyze grammar]

varāśvanaranāgānāṃ śarīraprabhavā tadā |
paralokārṇavamukhī gṛdhragomāyumodinī || 12 ||
[Analyze grammar]

na dṛṣṭaṃ na śrutaṃ cāpi yuddhametādṛśaṃ nṛpa |
yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata || 13 ||
[Analyze grammar]

nāsīdrathapathastatra yodhairyudhi nipātitaiḥ |
gajaiśca patitairnīlairgiriśṛṅgairivāvṛtam || 14 ||
[Analyze grammar]

vikīrṇaiḥ kavacaiścitrairdhvajaiśchatraiśca māriṣa |
śuśubhe tadraṇasthānaṃ śaradīva nabhastalam || 15 ||
[Analyze grammar]

vinirbhinnāḥ śaraiḥ kecidantapīḍāvikarṣiṇaḥ |
abhītāḥ samare śatrūnabhyadhāvanta daṃśitāḥ || 16 ||
[Analyze grammar]

tāta bhrātaḥ sakhe bandho vayasya mama mātula |
mā māṃ parityajetyanye cukruśuḥ patitā raṇe || 17 ||
[Analyze grammar]

ādhāvābhyehi mā gaccha kiṃ bhīto'si kva yāsyasi |
sthito'haṃ samare mā bhairiti cānye vicukruśuḥ || 18 ||
[Analyze grammar]

tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ |
mumoca bāṇāndīptāgrānahīnāśīviṣāniva || 19 ||
[Analyze grammar]

śarairekāyanīkurvandiśaḥ sarvā yatavrataḥ |
jaghāna pāṇḍavarathānādiśyādiśya bhārata || 20 ||
[Analyze grammar]

sa nṛtyanvai rathopasthe darśayanpāṇilāghavam |
alātacakravadrājaṃstatra tatra sma dṛśyate || 21 ||
[Analyze grammar]

tamekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayāstathā |
anekaśatasāhasraṃ samapaśyanta lāghavāt || 22 ||
[Analyze grammar]

māyākṛtātmānamiva bhīṣmaṃ tatra sma menire |
pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśurjanāḥ || 23 ||
[Analyze grammar]

udīcyāṃ cainamālokya dakṣiṇasyāṃ punaḥ prabho |
evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata || 24 ||
[Analyze grammar]

na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum |
viśikhāneva paśyanti bhīṣmacāpacyutānbahūn || 25 ||
[Analyze grammar]

kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm |
vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu |
amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava || 26 ||
[Analyze grammar]

śalabhā iva rājānaḥ patanti vidhicoditāḥ |
bhīṣmāgnimabhi saṃkruddhaṃ vināśāya sahasraśaḥ || 27 ||
[Analyze grammar]

na hi moghaḥ śaraḥ kaścidāsīdbhīṣmasya saṃyuge |
naranāgāśvakāyeṣu bahutvāllaghuvedhinaḥ || 28 ||
[Analyze grammar]

bhinattyekena bāṇena sumuktena patatriṇā |
gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam || 29 ||
[Analyze grammar]

dvau trīnapi gajārohānpiṇḍitānvarmitānapi |
nārācena sutīkṣṇena nijaghāna pitā tava || 30 ||
[Analyze grammar]

yo yo bhīṣmaṃ naravyāghramabhyeti yudhi kaścana |
muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate || 31 ||
[Analyze grammar]

evaṃ sā dharmarājasya vadhyamānā mahācamūḥ |
bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā || 32 ||
[Analyze grammar]

prakīryata mahāsenā śaravarṣābhitāpitā |
paśyato vāsudevasya pārthasya ca mahātmanaḥ || 33 ||
[Analyze grammar]

yatamānāpi te vīrā dravamāṇānmahārathān |
nāśaknuvanvārayituṃ bhīṣmabāṇaprapīḍitāḥ || 34 ||
[Analyze grammar]

mahendrasamavīryeṇa vadhyamānā mahācamūḥ |
abhajyata mahārāja na ca dvau saha dhāvataḥ || 35 ||
[Analyze grammar]

āviddhanaranāgāśvaṃ patitadhvajakūbaram |
anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtamacetanam || 36 ||
[Analyze grammar]

jaghānātra pitā putraṃ putraśca pitaraṃ tathā |
priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ || 37 ||
[Analyze grammar]

vimucya kavacānanye pāṇḍuputrasya sainikāḥ |
prakīrya keśāndhāvantaḥ pratyadṛśyanta bhārata || 38 ||
[Analyze grammar]

tadgokulamivodbhrāntamudbhrāntarathayūthapam |
dadṛśe pāṇḍuputrasya sainyamārtasvaraṃ tadā || 39 ||
[Analyze grammar]

prabhajyamānaṃ tatsainyaṃ dṛṣṭvā devakinandanaḥ |
uvāca pārthaṃ bībhatsuṃ nigṛhya rathamuttamam || 40 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitastvayā |
praharāsmai naravyāghra na cenmohādvimuhyase || 41 ||
[Analyze grammar]

yattvayā kathitaṃ vīra purā rājñāṃ samāgame |
bhīṣmadroṇamukhānsarvāndhārtarāṣṭrasya sainikān || 42 ||
[Analyze grammar]

sānubandhānhaniṣyāmi ye māṃ yotsyanti saṃyuge |
iti tatkuru kaunteya satyaṃ vākyamariṃdama || 43 ||
[Analyze grammar]

bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ |
dravataśca mahīpālānsarvānyaudhiṣṭhire bale || 44 ||
[Analyze grammar]

dṛṣṭvā hi samare bhīṣmaṃ vyāttānanamivāntakam |
bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva || 45 ||
[Analyze grammar]

evamuktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ |
codayāśvānyato bhīṣmo vigāhyaitadbalārṇavam || 46 ||
[Analyze grammar]

tato'śvānrajataprakhyāṃścodayāmāsa mādhavaḥ |
yato bhīṣmaratho rājanduṣprekṣyo raśmimāniva || 47 ||
[Analyze grammar]

tatastatpunarāvṛttaṃ yudhiṣṭhirabalaṃ mahat |
dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantamāhave || 48 ||
[Analyze grammar]

tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavadvinadanmuhuḥ |
dhanaṃjayarathaṃ tūrṇaṃ śaravarṣairavākirat || 49 ||
[Analyze grammar]

kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ |
śaravarṣeṇa mahatā saṃchanno na prakāśate || 50 ||
[Analyze grammar]

vāsudevastvasaṃbhrānto dhairyamāsthāya sattvavān |
codayāmāsa tānaśvānvitunnānbhīṣmasāyakaiḥ || 51 ||
[Analyze grammar]

tataḥ pārtho dhanurgṛhya divyaṃ jaladanisvanam |
pātayāmāsa bhīṣmasya dhanuśchittvā tribhiḥ śaraiḥ || 52 ||
[Analyze grammar]

sa cchinnadhanvā kauravyaḥ punaranyanmahaddhanuḥ |
nimeṣāntaramātreṇa sajyaṃ cakre pitā tava || 53 ||
[Analyze grammar]

vicakarṣa tato dorbhyāṃ dhanurjaladanisvanam |
athāsya tadapi kruddhaściccheda dhanurarjunaḥ || 54 ||
[Analyze grammar]

tasya tatpūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ |
sādhu pārtha mahābāho sādhu bho pāṇḍunandana || 55 ||
[Analyze grammar]

tvayyevaitadyuktarūpaṃ mahatkarma dhanaṃjaya |
prīto'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha || 56 ||
[Analyze grammar]

iti pārthaṃ praśasyātha pragṛhyānyanmahaddhanuḥ |
mumoca samare vīraḥ śarānpārtharathaṃ prati || 57 ||
[Analyze grammar]

adarśayadvāsudevo hayayāne paraṃ balam |
moghānkurvañśarāṃstasya maṇḍalānyacarallaghu || 58 ||
[Analyze grammar]

tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau |
vivyādha niśitairbāṇaiḥ sarvagātreṣu māriṣa || 59 ||
[Analyze grammar]

śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau |
govṛṣāviva nardantau viṣāṇollikhitāṅkitau || 60 ||
[Analyze grammar]

punaścāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ |
kṛṣṇayoryudhi saṃrabdho bhīṣmo vyāvārayaddiśaḥ || 61 ||
[Analyze grammar]

vārṣṇeyaṃ ca śaraistīkṣṇaiḥ kampayāmāsa roṣitaḥ |
muhurabhyutsmayanbhīṣmaḥ prahasya svanavattadā || 62 ||
[Analyze grammar]

tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam |
saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām || 63 ||
[Analyze grammar]

bhīṣmaṃ ca śaravarṣāṇi sṛjantamaniśaṃ yudhi |
pratapantamivādityaṃ madhyamāsādya senayoḥ || 64 ||
[Analyze grammar]

varānvarānvinighnantaṃ pāṇḍuputrasya sainikān |
yugāntamiva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale || 65 ||
[Analyze grammar]

amṛṣyamāṇo bhagavānkeśavaḥ paravīrahā |
acintayadameyātmā nāsti yaudhiṣṭhiraṃ balam || 66 ||
[Analyze grammar]

ekāhnā hi raṇe bhīṣmo nāśayeddevadānavān |
kimu pāṇḍusutānyuddhe sabalānsapadānugān || 67 ||
[Analyze grammar]

dravate ca mahatsainyaṃ pāṇḍavasya mahātmanaḥ |
ete ca kauravāstūrṇaṃ prabhagnāndṛśya somakān |
ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham || 68 ||
[Analyze grammar]

so'haṃ bhīṣmaṃ nihanmyadya pāṇḍavārthāya daṃśitaḥ |
bhārametaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām || 69 ||
[Analyze grammar]

arjuno'pi śaraistīkṣṇairvadhyamāno hi saṃyuge |
kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt || 70 ||
[Analyze grammar]

tathā cintayatastasya bhūya eva pitāmahaḥ |
preṣayāmāsa saṃkruddhaḥ śarānpārtharathaṃ prati || 71 ||
[Analyze grammar]

teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo'tha sarvāḥ pihitā babhūvuḥ |
na cāntarikṣaṃ na diśo na bhūmirna bhāskaro'dṛśyata raśmimālī |
vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ || 72 ||
[Analyze grammar]

droṇo vikarṇo'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca |
śrutāyurambaṣṭhapatiśca rājā vindānuvindau ca sudakṣiṇaśca || 73 ||
[Analyze grammar]

prācyāśca sauvīragaṇāśca sarve vasātayaḥ kṣudrakamālavāśca |
kirīṭinaṃ tvaramāṇābhisasrurnideśagāḥ śāṃtanavasya rājñaḥ || 74 ||
[Analyze grammar]

taṃ vājipādātarathaughajālairanekasāhasraśatairdadarśa |
kirīṭinaṃ saṃparivāryamāṇaṃ śinernaptā vāraṇayūthapaiśca || 75 ||
[Analyze grammar]

tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt |
abhidrutau śastrabhṛtāṃ variṣṭhau śinipravīro'bhisasāra tūrṇam || 76 ||
[Analyze grammar]

sa tānyanīkāni mahādhanuṣmāñśinipravīraḥ sahasābhipatya |
cakāra sāhāyyamathārjunasya viṣṇuryathā vṛtraniṣūdanasya || 77 ||
[Analyze grammar]

viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham |
yudhiṣṭhirānīkamabhidravantaṃ provāca saṃdṛśya śinipravīraḥ || 78 ||
[Analyze grammar]

kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastātkathitaḥ purāṇaiḥ |
mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam || 79 ||
[Analyze grammar]

tānvāsavānantarajo niśamya narendramukhyāndravataḥ samantāt |
pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam || 80 ||
[Analyze grammar]

amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā |
uvāca śaineyamabhipraśaṃsandṛṣṭvā kurūnāpatataḥ samantāt || 81 ||
[Analyze grammar]

ye yānti yāntveva śinipravīra ye'pi sthitāḥ sātvata te'pi yāntu |
bhīṣmaṃ rathātpaśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya || 82 ||
[Analyze grammar]

nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe'dya kaścit |
tasmādahaṃ gṛhya rathāṅgamugraṃ prāṇaṃ hariṣyāmi mahāvratasya || 83 ||
[Analyze grammar]

nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram |
prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca || 84 ||
[Analyze grammar]

nihatya sarvāndhṛtarāṣṭraputrāṃstatpakṣiṇo ye ca narendramukhyāḥ |
rājyena rājānamajātaśatruṃ saṃpādayiṣyāmyahamadya hṛṣṭaḥ || 85 ||
[Analyze grammar]

tataḥ sunābhaṃ vasudevaputraḥ sūryaprabhaṃ vajrasamaprabhāvam |
kṣurāntamudyamya bhujena cakraṃ rathādavaplutya visṛjya vāhān || 86 ||
[Analyze grammar]

saṃkampayangāṃ caraṇairmahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam |
madāndhamājau samudīrṇadarpaḥ siṃho jighāṃsanniva vāraṇendram || 87 ||
[Analyze grammar]

so'bhyadravadbhīṣmamanīkamadhye kruddho mahendrāvarajaḥ pramāthī |
vyālambipītāntapaṭaścakāśe ghano yathā khe'cirabhāpinaddhaḥ || 88 ||
[Analyze grammar]

sudarśanaṃ cāsya rarāja śaurestaccakrapadmaṃ subhujorunālam |
yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam || 89 ||
[Analyze grammar]

tatkṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram |
tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam || 90 ||
[Analyze grammar]

tamāttacakraṃ praṇadantamuccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya |
sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇāmiti cintayitvā || 91 ||
[Analyze grammar]

sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyanniva jīvalokam |
abhyutpataṃllokagururbabhāse bhūtāni dhakṣyanniva kālavahniḥ || 92 ||
[Analyze grammar]

tamāpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham |
asaṃbhramātkārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo'bhyuvāca || 93 ||
[Analyze grammar]

ehyehi deveśa jagannivāsa namo'stu te śārṅgarathāṅgapāṇe |
prasahya māṃ pātaya lokanātha rathottamādbhūtaśaraṇya saṃkhye || 94 ||
[Analyze grammar]

tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminniha caiva loke |
saṃbhāvito'smyandhakavṛṣṇinātha lokaistribhirvīra tavābhiyānāt || 95 ||
[Analyze grammar]

rathādavaplutya tatastvarāvānpārtho'pyanudrutya yadupravīram |
jagrāha pīnottamalambabāhuṃ bāhvorhariṃ vyāyatapīnabāhuḥ || 96 ||
[Analyze grammar]

nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī |
ādāya vegena jagāma viṣṇurjiṣṇuṃ mahāvāta ivaikavṛkṣam || 97 ||
[Analyze grammar]

pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇamabhidravantam |
balānnijagrāha kirīṭamālī pade'tha rājandaśame kathaṃcit || 98 ||
[Analyze grammar]

avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto'rjunaḥ kāñcanacitramālī |
uvāca kopaṃ pratisaṃhareti gatirbhavānkeśava pāṇḍavānām || 99 ||
[Analyze grammar]

na hāsyate karma yathāpratijñaṃ putraiḥ śape keśava sodaraiśca |
antaṃ kariṣyāmi yathā kurūṇāṃ tvayāhamindrānuja saṃprayuktaḥ || 100 ||
[Analyze grammar]

tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya |
sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punarāruroha || 101 ||
[Analyze grammar]

sa tānabhīṣūnpunarādadānaḥ pragṛhya śaṅkhaṃ dviṣatāṃ nihantā |
vinādayāmāsa tato diśaśca sa pāñcajanyasya raveṇa śauriḥ || 102 ||
[Analyze grammar]

vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram |
viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ || 103 ||
[Analyze grammar]

mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca |
sasiṃhanādāśca babhūvurugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām || 104 ||
[Analyze grammar]

gāṇḍīvaghoṣaḥ stanayitnukalpo jagāma pārthasya nabho diśaśca |
jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ || 105 ||
[Analyze grammar]

taṃ kauravāṇāmadhipo balena bhīṣmeṇa bhūriśravasā ca sārdham |
abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣanniva dhūmaketuḥ || 106 ||
[Analyze grammar]

athārjunāya prajahāra bhallānbhūriśravāḥ sapta suvarṇapuṅkhān |
duryodhanastomaramugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim || 107 ||
[Analyze grammar]

sa saptabhiḥ sapta śarapravekānsaṃvārya bhūriśravasā visṛṣṭān |
śitena duryodhanabāhumuktaṃ kṣureṇa tattomaramunmamātha || 108 ||
[Analyze grammar]

tataḥ śubhāmāpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām |
gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ || 109 ||
[Analyze grammar]

tato bhujābhyāṃ balavadvikṛṣya citraṃ dhanurgāṇḍivamaprameyam |
māhendramastraṃ vidhivatsughoraṃ prāduścakārādbhutamantarikṣe || 110 ||
[Analyze grammar]

tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān |
śaraughajālairvimalāgnivarṇairnivārayāmāsa kirīṭamālī || 111 ||
[Analyze grammar]

śilīmukhāḥ pārthadhanuḥpramuktā rathāndhvajāgrāṇi dhanūṃṣi bāhūn |
nikṛtya dehānviviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām || 112 ||
[Analyze grammar]

tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārairniśitairvitatya |
gāṇḍīvaśabdena manāṃsi teṣāṃ kirīṭamālī vyathayāṃ cakāra || 113 ||
[Analyze grammar]

tasmiṃstathā ghoratame pravṛtte śaṅkhasvanā dundubhinisvanāśca |
antarhitā gāṇḍivanisvanena babhūvurugrāśca raṇapraṇādāḥ || 114 ||
[Analyze grammar]

gāṇḍīvaśabdaṃ tamatho viditvā virāṭarājapramukhā nṛvīrāḥ |
pāñcālarājo drupadaśca vīrastaṃ deśamājagmuradīnasattvāḥ || 115 ||
[Analyze grammar]

sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ |
tatastataḥ saṃnatimeva jagmurna taṃ pratīpo'bhisasāra kaścit || 116 ||
[Analyze grammar]

tasminsughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ |
gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ || 117 ||
[Analyze grammar]

parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ |
dṛḍhāhatāḥ patribhirugravegaiḥ pārthena bhallairniśitaiḥ śitāgraiḥ || 118 ||
[Analyze grammar]

nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu |
padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena || 119 ||
[Analyze grammar]

bāṇāhatāstūrṇamapetasattvā viṣṭabhya gātrāṇi nipetururvyām |
aindreṇa tenāstravareṇa rājanmahāhave bhinnatanutradehāḥ || 120 ||
[Analyze grammar]

tataḥ śaraughairniśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā |
nadī sughorā naradehaphenā pravartitā tatra raṇājire vai || 121 ||
[Analyze grammar]

vegena sātīva pṛthupravāhā prasusrutā bhairavārāvarūpā |
paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā || 122 ||
[Analyze grammar]

prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā |
śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā || 123 ||
[Analyze grammar]

narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā |
tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca || 124 ||
[Analyze grammar]

upetakūlāṃ dadṛśuḥ samantātkrūrāṃ mahāvaitaraṇīprakāśām |
pravartitāmarjunabāṇasaṃghairmedovasāsṛkpravahāṃ subhīmām || 125 ||
[Analyze grammar]

te cedipāñcālakarūṣamatsyāḥ pārthāśca sarve sahitāḥ praṇeduḥ |
vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇāmiva yūthasaṃghān |
vinedatustāvatiharṣayuktau gāṇḍīvadhanvā ca janārdanaśca || 126 ||
[Analyze grammar]

tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ |
tadaindramastraṃ vitataṃ sughoramasahyamudvīkṣya yugāntakalpam || 127 ||
[Analyze grammar]

athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca |
cakrurniśāṃ saṃdhigatāṃ samīkṣya vibhāvasorlohitarājiyuktām || 128 ||
[Analyze grammar]

avāpya kīrtiṃ ca yaśaśca loke vijitya śatrūṃśca dhanaṃjayo'pi |
yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām |
tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ || 129 ||
[Analyze grammar]

raṇe rathānāmayutaṃ nihatya hatā gajāḥ saptaśatārjunena |
prācyāśca sauvīragaṇāśca sarve nipātitāḥ kṣudrakamālavāśca |
mahatkṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścidanyaḥ || 130 ||
[Analyze grammar]

śrutāyurambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau |
droṇaḥ kṛpaḥ saindhavabāhlikau ca bhūriśravāḥ śalyaśalau ca rājan |
svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena || 131 ||
[Analyze grammar]

iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ |
ulkāsahasraiśca susaṃpradīptairvibhrājamānaiśca tathā pradīpaiḥ |
kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: