Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ |
kathamadbhutakarmāṇaṃ bhīmasenaṃ mahābalam || 1 ||
[Analyze grammar]

carantaṃ gadayā vīraṃ daṇḍapāṇimivāntakam |
yodhayāmāsa samare kaliṅgaḥ saha senayā || 2 ||
[Analyze grammar]

saṃjaya uvāca |
putreṇa tava rājendra sa tathokto mahābalaḥ |
mahatyā senayā guptaḥ prāyādbhīmarathaṃ prati || 3 ||
[Analyze grammar]

tāmāpatantīṃ sahasā kaliṅgānāṃ mahācamūm |
rathanāgāśvakalilāṃ pragṛhītamahāyudhām || 4 ||
[Analyze grammar]

bhīmasenaḥ kaliṅgānāmārchadbhārata vāhinīm |
ketumantaṃ ca naiṣādimāyāntaṃ saha cedibhiḥ || 5 ||
[Analyze grammar]

tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha |
āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu || 6 ||
[Analyze grammar]

rathairanekasāhasraiḥ kaliṅgānāṃ janādhipaḥ |
ayutena gajānāṃ ca niṣādaiḥ saha ketumān |
bhīmasenaṃ raṇe rājansamantātparyavārayat || 7 ||
[Analyze grammar]

cedimatsyakarūṣāśca bhīmasenapurogamāḥ |
abhyavartanta sahasā niṣādānsaha rājabhiḥ || 8 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam |
prajānanna ca yodhānsvānparasparajighāṃsayā || 9 ||
[Analyze grammar]

ghoramāsīttato yuddhaṃ bhīmasya sahasā paraiḥ |
yathendrasya mahārāja mahatyā daityasenayā || 10 ||
[Analyze grammar]

tasya sainyasya saṃgrāme yudhyamānasya bhārata |
babhūva sumahāñśabdaḥ sāgarasyeva garjataḥ || 11 ||
[Analyze grammar]

anyonyasya tadā yodhā nikṛntanto viśāṃ pate |
mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām || 12 ||
[Analyze grammar]

yodhāṃśca svānparānvāpi nābhyajānañjighāṃsayā |
svānapyādadate svāśca śūrāḥ samaradurjayāḥ || 13 ||
[Analyze grammar]

vimardaḥ sumahānāsīdalpānāṃ bahubhiḥ saha |
kaliṅgaiḥ saha cedīnāṃ niṣādaiśca viśāṃ pate || 14 ||
[Analyze grammar]

kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ |
bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ || 15 ||
[Analyze grammar]

sarvaiḥ kaliṅgairāsannaḥ saṃnivṛtteṣu cediṣu |
svabāhubalamāsthāya na nyavartata pāṇḍavaḥ || 16 ||
[Analyze grammar]

na cacāla rathopasthādbhīmaseno mahābalaḥ |
śitairavākiranbāṇaiḥ kaliṅgānāṃ varūthinīm || 17 ||
[Analyze grammar]

kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ |
śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ || 18 ||
[Analyze grammar]

tato bhīmo mahābāhurvidhunvanruciraṃ dhanuḥ |
yodhayāmāsa kāliṅgānsvabāhubalamāśritaḥ || 19 ||
[Analyze grammar]

śakradevastu samare visṛjansāyakānbahūn |
aśvāñjaghāna samare bhīmasenasya sāyakaiḥ |
vavarṣa śaravarṣāṇi tapānte jalado yathā || 20 ||
[Analyze grammar]

hatāśve tu rathe tiṣṭhanbhīmaseno mahābalaḥ |
śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām || 21 ||
[Analyze grammar]

sa tayā nihato rājankaliṅgasya suto rathāt |
sadhvajaḥ saha sūtena jagāma dharaṇītalam || 22 ||
[Analyze grammar]

hatamātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ |
rathairanekasāhasrairbhīmasyāvārayaddiśaḥ || 23 ||
[Analyze grammar]

tato bhīmo mahābāhurgurvīṃ tyaktvā mahāgadām |
udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam || 24 ||
[Analyze grammar]

carma cāpratimaṃ rājannārṣabhaṃ puruṣarṣabha |
nakṣatrairardhacandraiśca śātakumbhamayaiścitam || 25 ||
[Analyze grammar]

kaliṅgastu tataḥ kruddho dhanurjyāmavamṛjya ha |
pragṛhya ca śaraṃ ghoramekaṃ sarpaviṣopamam |
prāhiṇodbhīmasenāya vadhākāṅkṣī janeśvaraḥ || 26 ||
[Analyze grammar]

tamāpatantaṃ vegena preritaṃ niśitaṃ śaram |
bhīmaseno dvidhā rājaṃściccheda vipulāsinā |
udakrośacca saṃhṛṣṭastrāsayāno varūthinīm || 27 ||
[Analyze grammar]

kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge |
tomarānprāhiṇocchīghraṃ caturdaśa śilāśitān || 28 ||
[Analyze grammar]

tānaprāptānmahābāhuḥ khagatāneva pāṇḍavaḥ |
ciccheda sahasā rājannasaṃbhrānto varāsinā || 29 ||
[Analyze grammar]

nikṛtya tu raṇe bhīmastomarānvai caturdaśa |
bhānumantamabhiprekṣya prādravatpuruṣarṣabhaḥ || 30 ||
[Analyze grammar]

bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan |
nanāda balavannādaṃ nādayāno nabhastalam || 31 ||
[Analyze grammar]

na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe |
tataḥ svareṇa mahatā vinanāda mahāsvanam || 32 ||
[Analyze grammar]

tena śabdena vitrastā kaliṅgānāṃ varūthinī |
na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha || 33 ||
[Analyze grammar]

tato bhīmo mahārāja naditvā vipulaṃ svanam |
sāsirvegādavaplutya dantābhyāṃ vāraṇottamam || 34 ||
[Analyze grammar]

āruroha tato madhyaṃ nāgarājasya māriṣa |
khaḍgena pṛthunā madhye bhānumantamathācchinat || 35 ||
[Analyze grammar]

so'ntarāyudhinaṃ hatvā rājaputramariṃdamaḥ |
gurubhārasahaskandhe nāgasyāsimapātayat || 36 ||
[Analyze grammar]

chinnaskandhaḥ sa vinadanpapāta gajayūthapaḥ |
ārugṇaḥ sindhuvegena sānumāniva parvataḥ || 37 ||
[Analyze grammar]

tatastasmādavaplutya gajādbhārata bhārataḥ |
khaḍgapāṇiradīnātmā atiṣṭhadbhuvi daṃśitaḥ || 38 ||
[Analyze grammar]

sa cacāra bahūnmārgānabhītaḥ pātayangajān |
agnicakramivāviddhaṃ sarvataḥ pratyadṛśyata || 39 ||
[Analyze grammar]

aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ |
padātīnāṃ ca saṃgheṣu vinighnañśoṇitokṣitaḥ |
śyenavadvyacaradbhīmo raṇe ripubalotkaṭaḥ || 40 ||
[Analyze grammar]

chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ |
khaḍgena śitadhāreṇa saṃyuge gajayodhinām || 41 ||
[Analyze grammar]

padātirekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ |
mohayāmāsa ca tadā kālāntakayamopamaḥ || 42 ||
[Analyze grammar]

mūḍhāśca te tamevājau vinadantaḥ samādravan |
sāsimuttamavegena vicarantaṃ mahāraṇe || 43 ||
[Analyze grammar]

nikṛtya rathināmājau ratheṣāśca yugāni ca |
jaghāna rathinaścāpi balavānarimardanaḥ || 44 ||
[Analyze grammar]

bhīmasenaścaranmārgānsubahūnpratyadṛśyata |
bhrāntamudbhrāntamāviddhamāplutaṃ prasṛtaṃ sṛtam |
saṃpātaṃ samudīryaṃ ca darśayāmāsa pāṇḍavaḥ || 45 ||
[Analyze grammar]

kecidagrāsinā chinnāḥ pāṇḍavena mahātmanā |
vinedurbhinnamarmāṇo nipetuśca gatāsavaḥ || 46 ||
[Analyze grammar]

chinnadantāgrahastāśca bhinnakumbhāstathāpare |
viyodhāḥ svānyanīkāni jaghnurbhārata vāraṇāḥ |
nipetururvyāṃ ca tathā vinadanto mahāravān || 47 ||
[Analyze grammar]

chinnāṃśca tomarāṃścāpānmahāmātraśirāṃsi ca |
paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ || 48 ||
[Analyze grammar]

graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā |
tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca || 49 ||
[Analyze grammar]

agnikuṇḍāni śubhrāṇi tottrāṃścaivāṅkuśaiḥ saha |
ghaṇṭāśca vividhā rājanhemagarbhāṃstsarūnapi |
patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ || 50 ||
[Analyze grammar]

chinnagātrāvarakarairnihataiścāpi vāraṇaiḥ |
āsīttasminsamāstīrṇā patitairbhūrnagairiva || 51 ||
[Analyze grammar]

vimṛdyaivaṃ mahānāgānmamardāśvānnararṣabhaḥ |
aśvārohavarāṃścāpi pātayāmāsa bhārata |
tadghoramabhavadyuddhaṃ tasya teṣāṃ ca bhārata || 52 ||
[Analyze grammar]

khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ |
paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ || 53 ||
[Analyze grammar]

kavacānyatha carmāṇi citrāṇyāstaraṇāni ca |
tatra tatrāpaviddhāni vyadṛśyanta mahāhave || 54 ||
[Analyze grammar]

prothayantrairvicitraiśca śastraiśca vimalaistathā |
sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumairiva || 55 ||
[Analyze grammar]

āplutya rathinaḥ kāṃścitparāmṛśya mahābalaḥ |
pātayāmāsa khaḍgena sadhvajānapi pāṇḍavaḥ || 56 ||
[Analyze grammar]

muhurutpatato dikṣu dhāvataśca yaśasvinaḥ |
mārgāṃśca carataścitrānvyasmayanta raṇe janāḥ || 57 ||
[Analyze grammar]

nijaghāna padā kāṃścidākṣipyānyānapothayat |
khaḍgenānyāṃśca ciccheda nādenānyāṃśca bhīṣayan || 58 ||
[Analyze grammar]

ūruvegena cāpyanyānpātayāmāsa bhūtale |
apare cainamālokya bhayātpañcatvamāgatāḥ || 59 ||
[Analyze grammar]

evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām |
parivārya raṇe bhīṣmaṃ bhīmasenamupādravat || 60 ||
[Analyze grammar]

tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha |
śrutāyuṣamabhiprekṣya bhīmasenaḥ samabhyayāt || 61 ||
[Analyze grammar]

tamāyāntamabhiprekṣya kaliṅgo navabhiḥ śaraiḥ |
bhīmasenamameyātmā pratyavidhyatstanāntare || 62 ||
[Analyze grammar]

kaliṅgabāṇābhihatastottrārdita iva dvipaḥ |
bhīmasenaḥ prajajvāla krodhenāgnirivendhanaiḥ || 63 ||
[Analyze grammar]

athāśokaḥ samādāya rathaṃ hemapariṣkṛtam |
bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ || 64 ||
[Analyze grammar]

tamāruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ |
kaliṅgamabhidudrāva tiṣṭha tiṣṭheti cābravīt || 65 ||
[Analyze grammar]

tataḥ śrutāyurbalavānbhīmāya niśitāñśarān |
preṣayāmāsa saṃkruddho darśayanpāṇilāghavam || 66 ||
[Analyze grammar]

sa kārmukavarotsṛṣṭairnavabhirniśitaiḥ śaraiḥ |
samāhato bhṛśaṃ rājankaliṅgena mahāyaśāḥ |
saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ || 67 ||
[Analyze grammar]

kruddhaśca cāpamāyamya balavadbalināṃ varaḥ |
kaliṅgamavadhītpārtho bhīmaḥ saptabhirāyasaiḥ || 68 ||
[Analyze grammar]

kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau |
satyadevaṃ ca satyaṃ ca prāhiṇodyamasādanam || 69 ||
[Analyze grammar]

tataḥ punarameyātmā nārācairniśitaistribhiḥ |
ketumantaṃ raṇe bhīmo'gamayadyamasādanam || 70 ||
[Analyze grammar]

tataḥ kaliṅgāḥ saṃkruddhā bhīmasenamamarṣaṇam |
anīkairbahusāhasraiḥ kṣatriyāḥ samavārayan || 71 ||
[Analyze grammar]

tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ |
kaliṅgāśca tato rājanbhīmasenamavākiran || 72 ||
[Analyze grammar]

saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām |
gadāmādāya tarasā pariplutya mahābalaḥ |
bhīmaḥ saptaśatānvīrānanayadyamasādanam || 73 ||
[Analyze grammar]

punaścaiva dvisāhasrānkaliṅgānarimardanaḥ |
prāhiṇonmṛtyulokāya tadadbhutamivābhavat || 74 ||
[Analyze grammar]

evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ |
bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam || 75 ||
[Analyze grammar]

hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā |
viprajagmuranīkeṣu meghā vātahatā iva |
mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ || 76 ||
[Analyze grammar]

tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayadbalī |
sarvakāliṅgasainyānāṃ manāṃsi samakampayat || 77 ||
[Analyze grammar]

mohaścāpi kaliṅgānāmāviveśa paraṃtapa |
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ || 78 ||
[Analyze grammar]

bhīmena samare rājangajendreṇeva sarvataḥ |
mārgānbahūnvicaratā dhāvatā ca tatastataḥ |
muhurutpatatā caiva saṃmohaḥ samajāyata || 79 ||
[Analyze grammar]

bhīmasenabhayatrastaṃ sainyaṃ ca samakampata |
kṣobhyamāṇamasaṃbādhaṃ grāheṇeva mahatsaraḥ || 80 ||
[Analyze grammar]

trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā |
punarāvartamāneṣu vidravatsu ca saṃghaśaḥ || 81 ||
[Analyze grammar]

sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ |
abravītsvānyanīkāni yudhyadhvamiti pārṣataḥ || 82 ||
[Analyze grammar]

senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ |
bhīmamevābhyavartanta rathānīkaiḥ prahāribhiḥ || 83 ||
[Analyze grammar]

dharmarājaśca tānsarvānupajagrāha pāṇḍavaḥ |
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ || 84 ||
[Analyze grammar]

evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ |
bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām || 85 ||
[Analyze grammar]

na hi pāñcālarājasya loke kaścana vidyate |
bhīmasātyakayoranyaḥ prāṇebhyaḥ priyakṛttamaḥ || 86 ||
[Analyze grammar]

so'paśyattaṃ kaliṅgeṣu carantamarisūdanam |
bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā || 87 ||
[Analyze grammar]

nanarda bahudhā rājanhṛṣṭaścāsītparaṃtapaḥ |
śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca || 88 ||
[Analyze grammar]

sa ca pārāvatāśvasya rathe hemapariṣkṛte |
kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat || 89 ||
[Analyze grammar]

dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam |
bhīmasenamameyātmā trāṇāyājau samabhyayāt || 90 ||
[Analyze grammar]

tau dūrātsātyakirdṛṣṭvā dhṛṣṭadyumnavṛkodarau |
kaliṅgānsamare vīrau yodhayantau manasvinau || 91 ||
[Analyze grammar]

sa tatra gatvā śaineyo javena jayatāṃ varaḥ |
pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ || 92 ||
[Analyze grammar]

sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ |
āsthito raudramātmānaṃ jaghāna samare parān || 93 ||
[Analyze grammar]

kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām |
rudhirasyandinīṃ tatra bhīmaḥ prāvartayannadīm || 94 ||
[Analyze grammar]

antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm |
saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ || 95 ||
[Analyze grammar]

bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa |
kālo'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate || 96 ||
[Analyze grammar]

tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe |
abhyayāttvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ || 97 ||
[Analyze grammar]

taṃ sātyakirbhīmaseno dhṛṣṭadyumnaśca pārṣataḥ |
abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam || 98 ||
[Analyze grammar]

parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe |
tribhistribhiḥ śarairghorairbhīṣmamānarchurañjasā || 99 ||
[Analyze grammar]

pratyavidhyata tānsarvānpitā devavratastava |
yatamānānmaheṣvāsāṃstribhistribhirajihmagaiḥ || 100 ||
[Analyze grammar]

tataḥ śarasahasreṇa saṃnivārya mahārathān |
hayānkāñcanasaṃnāhānbhīmasya nyahanaccharaiḥ || 101 ||
[Analyze grammar]

hatāśve tu rathe tiṣṭhanbhīmasenaḥ pratāpavān |
śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati || 102 ||
[Analyze grammar]

aprāptāmeva tāṃ śaktiṃ pitā devavratastava |
tridhā ciccheda samare sā pṛthivyāmaśīryata || 103 ||
[Analyze grammar]

tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavadgadām |
bhīmaseno rathāttūrṇaṃ pupluve manujarṣabha || 104 ||
[Analyze grammar]

sātyako'pi tatastūrṇaṃ bhīmasya priyakāmyayā |
sārathiṃ kuruvṛddhasya pātayāmāsa sāyakaiḥ || 105 ||
[Analyze grammar]

bhīṣmastu nihate tasminsārathau rathināṃ varaḥ |
vātāyamānaistairaśvairapanīto raṇājirāt || 106 ||
[Analyze grammar]

bhīmasenastato rājannapanīte mahāvrate |
prajajvāla yathā vahnirdahankakṣamivaidhitaḥ || 107 ||
[Analyze grammar]

sa hatvā sarvakāliṅgānsenāmadhye vyatiṣṭhata |
nainamabhyutsahankecittāvakā bharatarṣabha || 108 ||
[Analyze grammar]

dhṛṣṭadyumnastamāropya svarathe rathināṃ varaḥ |
paśyatāṃ sarvasainyānāmapovāha yaśasvinam || 109 ||
[Analyze grammar]

saṃpūjyamānaḥ pāñcālyairmatsyaiśca bharatarṣabha |
dhṛṣṭadyumnaṃ pariṣvajya sameyādatha sātyakim || 110 ||
[Analyze grammar]

athābravīdbhīmasenaṃ sātyakiḥ satyavikramaḥ |
praharṣayanyaduvyāghro dhṛṣṭadyumnasya paśyataḥ || 111 ||
[Analyze grammar]

diṣṭyā kaliṅgarājaśca rājaputraśca ketumān |
śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ || 112 ||
[Analyze grammar]

svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ |
mahāvyūhaḥ kaliṅgānāmekena mṛditastvayā || 113 ||
[Analyze grammar]

evamuktvā śinernaptā dīrghabāhurariṃdamaḥ |
rathādrathamabhidrutya paryaṣvajata pāṇḍavam || 114 ||
[Analyze grammar]

tataḥ svarathamāruhya punareva mahārathaḥ |
tāvakānavadhītkruddho bhīmasya balamādadhat || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: