Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śrībhagavānuvāca |
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam |
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ || 1 ||
[Analyze grammar]

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ |
sarge'pi nopajāyante pralaye na vyathanti ca || 2 ||
[Analyze grammar]

mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham |
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata || 3 ||
[Analyze grammar]

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā || 4 ||
[Analyze grammar]

sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam || 5 ||
[Analyze grammar]

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti jñānasaṅgena cānagha || 6 ||
[Analyze grammar]

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam || 7 ||
[Analyze grammar]

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata || 8 ||
[Analyze grammar]

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta || 9 ||
[Analyze grammar]

rajastamaścābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā || 10 ||
[Analyze grammar]

sarvadvāreṣu dehe'sminprakāśa upajāyate |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta || 11 ||
[Analyze grammar]

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarṣabha || 12 ||
[Analyze grammar]

aprakāśo'pravṛttiśca pramādo moha eva ca |
tamasyetāni jāyante vivṛddhe kurunandana || 13 ||
[Analyze grammar]

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalānpratipadyate || 14 ||
[Analyze grammar]

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate |
tathā pralīnastamasi mūḍhayoniṣu jāyate || 15 ||
[Analyze grammar]

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam || 16 ||
[Analyze grammar]

sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca |
pramādamohau tamaso bhavato'jñānameva ca || 17 ||
[Analyze grammar]

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ |
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ || 18 ||
[Analyze grammar]

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati |
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati || 19 ||
[Analyze grammar]

guṇānetānatītya trīndehī dehasamudbhavān |
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute || 20 ||
[Analyze grammar]

arjuna uvāca |
kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate || 21 ||
[Analyze grammar]

śrībhagavānuvāca |
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava |
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati || 22 ||
[Analyze grammar]

udāsīnavadāsīno guṇairyo na vicālyate |
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate || 23 ||
[Analyze grammar]

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ || 24 ||
[Analyze grammar]

mānāvamānayostulyastulyo mitrāripakṣayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa ucyate || 25 ||
[Analyze grammar]

māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate || 26 ||
[Analyze grammar]

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: