Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ |
kathamalpena sainyena pratyavyūhata pāṇḍavaḥ || 1 ||
[Analyze grammar]

yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvamāsuram |
kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ || 2 ||
[Analyze grammar]

saṃjaya uvāca |
dhārtarāṣṭrāṇyanīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ |
abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam || 3 ||
[Analyze grammar]

maharṣervacanāttāta vedayanti bṛhaspateḥ |
saṃhatānyodhayedalpānkāmaṃ vistārayedbahūn || 4 ||
[Analyze grammar]

sūcīmukhamanīkaṃ syādalpānāṃ bahubhiḥ saha |
asmākaṃ ca tathā sainyamalpīyaḥ sutarāṃ paraiḥ || 5 ||
[Analyze grammar]

etadvacanamājñāya maharṣervyūha pāṇḍava |
tacchrutvā dharmarājasya pratyabhāṣata phalgunaḥ || 6 ||
[Analyze grammar]

eṣa vyūhāmi te rājanvyūhaṃ paramadurjayam |
acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā || 7 ||
[Analyze grammar]

yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ |
sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ || 8 ||
[Analyze grammar]

tejāṃsi ripusainyānāṃ mṛdnanpuruṣasattamaḥ |
agre'graṇīryāsyati no yuddhopāyavicakṣaṇaḥ || 9 ||
[Analyze grammar]

yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ |
nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva || 10 ||
[Analyze grammar]

taṃ sarve saṃśrayiṣyāmaḥ prākāramakutobhayam |
bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇimivāmarāḥ || 11 ||
[Analyze grammar]

na hi so'sti pumāṃlloke yaḥ saṃkruddhaṃ vṛkodaram |
draṣṭumatyugrakarmāṇaṃ viṣaheta nararṣabham || 12 ||
[Analyze grammar]

bhīmaseno gadāṃ bibhradvajrasāramayīṃ dṛḍhām |
caranvegena mahatā samudramapi śoṣayet || 13 ||
[Analyze grammar]

kekayā dhṛṣṭaketuśca cekitānaśca vīryavān |
eta tiṣṭhanti sāmātyāḥ prekṣakāste nareśvara || 14 ||
[Analyze grammar]

dhṛtarāṣṭrasya dāyādā iti bībhatsurabravīt |
bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa |
apūjayaṃstadā vāgbhiranukūlābhirāhave || 15 ||
[Analyze grammar]

evamuktvā mahābāhustathā cakre dhanaṃjayaḥ |
vyūhya tāni balānyāśu prayayau phalgunastadā || 16 ||
[Analyze grammar]

saṃprayātānkurūndṛṣṭvā pāṇḍavānāṃ mahācamūḥ |
gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata || 17 ||
[Analyze grammar]

bhīmaseno'graṇīsteṣāṃ dhṛṣṭadyumnaśca pārṣataḥ |
nakulaḥ sahadevaśca dhṛṣṭaketuśca vīryavān || 18 ||
[Analyze grammar]

samudyojya tataḥ paścādrājāpyakṣauhiṇīvṛtaḥ |
bhrātṛbhiḥ saha putraiśca so'bhyarakṣata pṛṣṭhataḥ || 19 ||
[Analyze grammar]

cakrarakṣau tu bhīmasya mādrīputrau mahādyutī |
draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopāstarasvinaḥ || 20 ||
[Analyze grammar]

dhṛṣṭadyumnaśca pāñcālyasteṣāṃ goptā mahārathaḥ |
sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ || 21 ||
[Analyze grammar]

śikhaṇḍī tu tataḥ paścādarjunenābhirakṣitaḥ |
yatto bhīṣmavināśāya prayayau bharatarṣabha || 22 ||
[Analyze grammar]

pṛṣṭhagopo'rjunasyāpi yuyudhāno mahārathaḥ |
cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau || 23 ||
[Analyze grammar]

rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ |
bṛhadbhiḥ kuñjarairmattaiścaladbhiracalairiva || 24 ||
[Analyze grammar]

akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ |
virāṭamanvayātpaścātpāṇḍavārthe parākramī || 25 ||
[Analyze grammar]

teṣāmādityacandrābhāḥ kanakottamabhūṣaṇāḥ |
nānācihnadharā rājanratheṣvāsanmahādhvajāḥ || 26 ||
[Analyze grammar]

samutsarpya tataḥ paścāddhṛṣṭadyumno mahārathaḥ |
bhrātṛbhiḥ saha putraiśca so'bhyarakṣadyudhiṣṭhiram || 27 ||
[Analyze grammar]

tvadīyānāṃ pareṣāṃ ca ratheṣu vividhāndhvajān |
abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ || 28 ||
[Analyze grammar]

pādātāstvagrato'gacchannasiśaktyṛṣṭipāṇayaḥ |
anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ || 29 ||
[Analyze grammar]

vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ |
śūrā hemamayairjālairdīpyamānā ivācalāḥ || 30 ||
[Analyze grammar]

kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ |
rājānamanvayuḥ paścāccalanta iva parvatāḥ || 31 ||
[Analyze grammar]

bhīmaseno gadāṃ bhīmāṃ prakarṣanparighopamām |
pracakarṣa mahatsainyaṃ durādharṣo mahāmanāḥ || 32 ||
[Analyze grammar]

tamarkamiva duṣprekṣyaṃ tapantaṃ raśmimālinam |
na śekuḥ sarvato yodhāḥ prativīkṣitumantike || 33 ||
[Analyze grammar]

vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ |
cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā || 34 ||
[Analyze grammar]

yaṃ prativyūhya tiṣṭhanti pāṇḍavāstava vāhinīm |
ajeyo mānuṣe loke pāṇḍavairabhirakṣitaḥ || 35 ||
[Analyze grammar]

saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati |
prāvātsapṛṣato vāyuranabhre stanayitnumān || 36 ||
[Analyze grammar]

viṣvagvātāśca vāntyugrā nīcaiḥ śarkarakarṣiṇaḥ |
rajaścoddhūyamānaṃ tu tamasācchādayajjagat || 37 ||
[Analyze grammar]

papāta mahatī colkā prāṅmukhī bharatarṣabha |
udyantaṃ sūryamāhatya vyaśīryata mahāsvanā || 38 ||
[Analyze grammar]

atha sajjīyamāneṣu sainyeṣu bharatarṣabha |
niṣprabho'bhyudiyātsūryaḥ saghoṣo bhūścacāla ha |
vyaśīryata sanādā ca tadā bharatasattama || 39 ||
[Analyze grammar]

nirghātā bahavo rājandikṣu sarvāsu cābhavan |
prādurāsīdrajastīvraṃ na prājñāyata kiṃcana || 40 ||
[Analyze grammar]

dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā |
kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ || 41 ||
[Analyze grammar]

mahatāṃ sapatākānāmādityasamatejasām |
sarvaṃ jhaṇajhaṇībhūtamāsīttālavaneṣviva || 42 ||
[Analyze grammar]

evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ |
vyavasthitāḥ prativyūhya tava putrasya vāhinīm || 43 ||
[Analyze grammar]

sraṃsanta iva majjāno yodhānāṃ bharatarṣabha |
dṛṣṭvāgrato bhīmasenaṃ gadāpāṇimavasthitam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: