Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato muhūrtāttumulaḥ śabdo hṛdayakampanaḥ |
aśrūyata mahārāja yodhānāṃ prayuyutsatām || 1 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣairvāraṇānāṃ ca bṛṃhitaiḥ |
rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā || 2 ||
[Analyze grammar]

hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām |
kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā || 3 ||
[Analyze grammar]

putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca |
samakampanta sainyāni parasparasamāgame || 4 ||
[Analyze grammar]

tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ |
bhrājamānā vyadṛśyanta meghā iva savidyutaḥ || 5 ||
[Analyze grammar]

dhvajā bahuvidhākārāstāvakānāṃ narādhipa |
kāñcanāṅgadino rejurjvalitā iva pāvakāḥ || 6 ||
[Analyze grammar]

sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata |
mahendraketavaḥ śubhrā mahendrasadaneṣviva || 7 ||
[Analyze grammar]

kāñcanaiḥ kavacairvīrā jvalanārkasamaprabhaiḥ |
saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva || 8 ||
[Analyze grammar]

udyatairāyudhaiścitraistalabaddhāḥ patākinaḥ |
ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ || 9 ||
[Analyze grammar]

pṛṣṭhagopāstu bhīṣmasya putrāstava narādhipa |
duḥśāsano durviṣaho durmukho duḥsahastathā || 10 ||
[Analyze grammar]

viviṃśatiścitraseno vikarṇaśca mahārathaḥ |
satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ || 11 ||
[Analyze grammar]

rathā viṃśatisāhasrāstathaiṣāmanuyāyinaḥ |
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ || 12 ||
[Analyze grammar]

śālvā matsyāstathāmbaṣṭhāstrigartāḥ kekayāstathā |
sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ || 13 ||
[Analyze grammar]

dvādaśaite janapadāḥ sarve śūrāstanutyajaḥ |
mahatā rathavaṃśena te'bhyarakṣanpitāmaham || 14 ||
[Analyze grammar]

anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām |
māgadho yena nṛpatistadrathānīkamanvayāt || 15 ||
[Analyze grammar]

rathānāṃ cakrarakṣāśca pādarakṣāśca dantinām |
abhūvanvāhinīmadhye śatānāmayutāni ṣaṭ || 16 ||
[Analyze grammar]

pādātāścāgrato'gacchandhanuścarmāsipāṇayaḥ |
anekaśatasāhasrā nakharaprāsayodhinaḥ || 17 ||
[Analyze grammar]

akṣauhiṇyo daśaikā ca tava putrasya bhārata |
adṛśyanta mahārāja gaṅgeva yamunāntare || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: