Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yathā sa bhagavānvyāsaḥ kṛṣṇadvaipāyano'bravīt |
tathaiva sahitāḥ sarve samājagmurmahīkṣitaḥ || 1 ||
[Analyze grammar]

maghāviṣayagaḥ somastaddinaṃ pratyapadyata |
dīpyamānāśca saṃpeturdivi sapta mahāgrahāḥ || 2 ||
[Analyze grammar]

dvidhābhūta ivāditya udaye pratyadṛśyata |
jvalantyā śikhayā bhūyo bhānumānudito divi || 3 ||
[Analyze grammar]

vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ |
lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ || 4 ||
[Analyze grammar]

ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ |
bharadvājātmajaścaiva prātarutthāya saṃyatau || 5 ||
[Analyze grammar]

jayo'stu pāṇḍuputrāṇāmityūcaturariṃdamau |
yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ || 6 ||
[Analyze grammar]

sarvadharmaviśeṣajñaḥ pitā devavratastava |
samānīya mahīpālānidaṃ vacanamabravīt || 7 ||
[Analyze grammar]

idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat |
gacchadhvaṃ tena śakrasya brahmaṇaśca salokatām || 8 ||
[Analyze grammar]

eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarairgataḥ |
saṃbhāvayata cātmānamavyagramanaso yudhi || 9 ||
[Analyze grammar]

nābhāgo hi yayātiśca māndhātā nahuṣo nṛgaḥ |
saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhirīdṛśaiḥ || 10 ||
[Analyze grammar]

adharmaḥ kṣatriyasyaiṣa yadvyādhimaraṇaṃ gṛhe |
yadājau nidhanaṃ yāti so'sya dharmaḥ sanātanaḥ || 11 ||
[Analyze grammar]

evamuktā mahīpālā bhīṣmeṇa bharatarṣabha |
niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ || 12 ||
[Analyze grammar]

sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ |
nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha || 13 ||
[Analyze grammar]

apetakarṇāḥ putrāste rājānaścaiva tāvakāḥ |
niryayuḥ siṃhanādena nādayanto diśo daśa || 14 ||
[Analyze grammar]

śvetaiśchatraiḥ patākābhirdhvajavāraṇavājibhiḥ |
tānyanīkānyaśobhanta rathairatha padātibhiḥ || 15 ||
[Analyze grammar]

bherīpaṇavaśabdaiśca paṭahānāṃ ca nisvanaiḥ |
rathanemininādaiśca babhūvākulitā mahī || 16 ||
[Analyze grammar]

kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ |
bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva || 17 ||
[Analyze grammar]

tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā |
vimalādityasaṃkāśastasthau kurucamūpatiḥ || 18 ||
[Analyze grammar]

ye tvadīyā maheṣvāsā rājāno bharatarṣabha |
avartanta yathādeśaṃ rājañśāṃtanavasya te || 19 ||
[Analyze grammar]

sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ |
yayau mātaṅgarājena rājārheṇa patākinā |
padmavarṇastvanīkānāṃ sarveṣāmagrataḥ sthitaḥ || 20 ||
[Analyze grammar]

aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ |
śrutāyuścitrasenaśca purumitro viviṃśatiḥ || 21 ||
[Analyze grammar]

śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ |
ete sapta maheṣvāsā droṇaputrapurogamāḥ |
syandanairvaravarṇābhairbhīṣmasyāsanpuraḥsarāḥ || 22 ||
[Analyze grammar]

teṣāmapi mahotsedhāḥ śobhayanto rathottamān |
bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ || 23 ||
[Analyze grammar]

jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā |
keturācāryamukhyasya droṇasya dhanuṣā saha || 24 ||
[Analyze grammar]

anekaśatasāhasramanīkamanukarṣataḥ |
mahānduryodhanasyāsīnnāgo maṇimayo dhvajaḥ || 25 ||
[Analyze grammar]

tasya pauravakāliṅgau kāmbojaśca sudakṣiṇaḥ |
kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ || 26 ||
[Analyze grammar]

syandanena mahārheṇa ketunā vṛṣabheṇa ca |
prakarṣanniva senāgraṃ māgadhaśca nṛpo yayau || 27 ||
[Analyze grammar]

tadaṅgapatinā guptaṃ kṛpeṇa ca mahātmanā |
śāradābhracayaprakhyaṃ prācyānāmabhavadbalam || 28 ||
[Analyze grammar]

anīkapramukhe tiṣṭhanvarāheṇa mahāyaśāḥ |
śuśubhe ketumukhyena rājatena jayadrathaḥ || 29 ||
[Analyze grammar]

śataṃ rathasahasrāṇāṃ tasyāsanvaśavartinaḥ |
aṣṭau nāgasahasrāṇi sādināmayutāni ṣaṭ || 30 ||
[Analyze grammar]

tatsindhupatinā rājanpālitaṃ dhvajinīmukham |
anantarathanāgāśvamaśobhata mahadbalam || 31 ||
[Analyze grammar]

ṣaṣṭyā rathasahasraistu nāgānāmayutena ca |
patiḥ sarvakaliṅgānāṃ yayau ketumatā saha || 32 ||
[Analyze grammar]

tasya parvatasaṃkāśā vyarocanta mahāgajāḥ |
yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ || 33 ||
[Analyze grammar]

śuśubhe ketumukhyena pādapena kaliṅgapaḥ |
śvetacchatreṇa niṣkeṇa cāmaravyajanena ca || 34 ||
[Analyze grammar]

ketumānapi mātaṅgaṃ vicitraparamāṅkuśam |
āsthitaḥ samare rājanmeghastha iva bhānumān || 35 ||
[Analyze grammar]

tejasā dīpyamānastu vāraṇottamamāsthitaḥ |
bhagadatto yayau rājā yathā vajradharastathā || 36 ||
[Analyze grammar]

gajaskandhagatāvāstāṃ bhagadattena saṃmitau |
vindānuvindāvāvantyau ketumantamanuvratau || 37 ||
[Analyze grammar]

sa rathānīkavānvyūho hastyaṅgottamaśīrṣavān |
vājipakṣaḥ patannugraḥ prāharatsarvatomukhaḥ || 38 ||
[Analyze grammar]

droṇena vihito rājanrājñā śāṃtanavena ca |
tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: