Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
uttareṣu tu kauravya dvīpeṣu śrūyate kathā |
yathāśrutaṃ mahārāja bruvatastannibodha me || 1 ||
[Analyze grammar]

ghṛtatoyaḥ samudro'tra dadhimaṇḍodako'paraḥ |
surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ || 2 ||
[Analyze grammar]

paraspareṇa dviguṇāḥ sarve dvīpā narādhipa |
sarvataśca mahārāja parvataiḥ parivāritāḥ || 3 ||
[Analyze grammar]

gaurastu madhyame dvīpe girirmānaḥśilo mahān |
parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa || 4 ||
[Analyze grammar]

tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ |
prajāpatimupāsīnaḥ prajānāṃ vidadhe sukham || 5 ||
[Analyze grammar]

kuśadvīpe kuśastambo madhye janapadasya ha |
saṃpūjyate śalmaliśca dvīpe śālmalike nṛpa || 6 ||
[Analyze grammar]

krauñcadvīpe mahākrauñco girī ratnacayākaraḥ |
saṃpūjyate mahārāja cāturvarṇyena nityadā || 7 ||
[Analyze grammar]

gomandaḥ parvato rājansumahānsarvadhātumān |
yatra nityaṃ nivasati śrīmānkamalalocanaḥ |
mokṣibhiḥ saṃstuto nityaṃ prabhurnārāyaṇo hariḥ || 8 ||
[Analyze grammar]

kuśadvīpe tu rājendra parvato vidrumaiścitaḥ |
sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ || 9 ||
[Analyze grammar]

dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ |
caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ || 10 ||
[Analyze grammar]

ṣaṣṭho harigirirnāma ṣaḍete parvatottamāḥ |
teṣāmantaraviṣkambho dviguṇaḥ pravibhāgaśaḥ || 11 ||
[Analyze grammar]

audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam |
tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam || 12 ||
[Analyze grammar]

dhṛtimatpañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram |
saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ || 13 ||
[Analyze grammar]

eteṣu devagandharvāḥ prajāśca jagatīśvara |
viharanti ramante ca na teṣu mriyate janaḥ || 14 ||
[Analyze grammar]

na teṣu dasyavaḥ santi mlecchajātyo'pi vā nṛpa |
gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva || 15 ||
[Analyze grammar]

avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara |
yathāśrutaṃ mahārāja tadavyagramanāḥ śṛṇu || 16 ||
[Analyze grammar]

krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ |
krauñcātparo vāmanako vāmanādandhakārakaḥ || 17 ||
[Analyze grammar]

andhakārātparo rājanmainākaḥ parvatottamaḥ |
mainākātparato rājangovindo giriruttamaḥ || 18 ||
[Analyze grammar]

govindāttu paro rājannibiḍo nāma parvataḥ |
parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana || 19 ||
[Analyze grammar]

deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu |
krauñcasya kuśalo deśo vāmanasya manonugaḥ || 20 ||
[Analyze grammar]

manonugātparaścoṣṇo deśaḥ kurukulodvaha |
uṣṇātparaḥ prāvarakaḥ prāvarādandhakārakaḥ || 21 ||
[Analyze grammar]

andhakārakadeśāttu munideśaḥ paraḥ smṛtaḥ |
munideśātparaścaiva procyate dundubhisvanaḥ || 22 ||
[Analyze grammar]

siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa |
ete deśā mahārāja devagandharvasevitāḥ || 23 ||
[Analyze grammar]

puṣkare puṣkaro nāma parvato maṇiratnamān |
tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ || 24 ||
[Analyze grammar]

taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ |
vāgbhirmanonukūlābhiḥ pūjayanto janādhipa || 25 ||
[Analyze grammar]

jambūdvīpātpravartante ratnāni vividhānyuta |
dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana || 26 ||
[Analyze grammar]

viprāṇāṃ brahmacaryeṇa satyena ca damena ca |
ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ || 27 ||
[Analyze grammar]

eko janapado rājandvīpeṣveteṣu bhārata |
uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate || 28 ||
[Analyze grammar]

īśvaro daṇḍamudyamya svayameva prajāpatiḥ |
dvīpānetānmahārāja rakṣaṃstiṣṭhati nityadā || 29 ||
[Analyze grammar]

sa rājā sa śivo rājansa pitā sa pitāmahaḥ |
gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ || 30 ||
[Analyze grammar]

bhojanaṃ cātra kauravya prajāḥ svayamupasthitam |
siddhameva mahārāja bhuñjate tatra nityadā || 31 ||
[Analyze grammar]

tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ |
caturaśrā mahārāja trayastriṃśattu maṇḍalam || 32 ||
[Analyze grammar]

tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ |
diggajā bharataśreṣṭha vāmanairāvatādayaḥ |
supratīkastathā rājanprabhinnakaraṭāmukhaḥ || 33 ||
[Analyze grammar]

tasyāhaṃ parimāṇaṃ tu na saṃkhyātumihotsahe |
asaṃkhyātaḥ sa nityaṃ hi tiryagūrdhvamadhastathā || 34 ||
[Analyze grammar]

tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca |
asaṃbādhā mahārāja tānnigṛhṇanti te gajāḥ || 35 ||
[Analyze grammar]

puṣkaraiḥ padmasaṃkāśairvarṣmavadbhirmahāprabhaiḥ |
te śanaiḥ punarevāśu vāyūnmuñcanti nityaśaḥ || 36 ||
[Analyze grammar]

śvasadbhirmucyamānāstu diggajairiha mārutāḥ |
āgacchanti mahārāja tatastiṣṭhanti vai prajāḥ || 37 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
paro vai vistaro'tyarthaṃ tvayā saṃjaya kīrtitaḥ |
darśitaṃ dvīpasaṃsthānamuttaraṃ brūhi saṃjaya || 38 ||
[Analyze grammar]

saṃjaya uvāca |
uktā dvīpā mahārāja grahānme śṛṇu tattvataḥ |
svarbhānuḥ kauravaśreṣṭha yāvadeṣa prabhāvataḥ || 39 ||
[Analyze grammar]

parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ |
yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai || 40 ||
[Analyze grammar]

pariṇāhena ṣaṭtriṃśadvipulatvena cānagha |
ṣaṣṭimāhuḥ śatānyasya budhāḥ paurāṇikāstathā || 41 ||
[Analyze grammar]

candramāstu sahasrāṇi rājannekādaśa smṛtaḥ |
viṣkambheṇa kuruśreṣṭha trayastriṃśattu maṇḍalam |
ekonaṣaṣṭirvaipulyācchītaraśmermahātmanaḥ || 42 ||
[Analyze grammar]

sūryastvaṣṭau sahasrāṇi dve cānye kurunandana |
viṣkambheṇa tato rājanmaṇḍalaṃ triṃśataṃ samam || 43 ||
[Analyze grammar]

aṣṭapañcāśataṃ rājanvipulatvena cānagha |
śrūyate paramodāraḥ pataṃgo'sau vibhāvasuḥ |
etatpramāṇamarkasya nirdiṣṭamiha bhārata || 44 ||
[Analyze grammar]

sa rāhuśchādayatyetau yathākālaṃ mahattayā |
candrādityau mahārāja saṃkṣepo'yamudāhṛtaḥ || 45 ||
[Analyze grammar]

ityetatte mahārāja pṛcchataḥ śāstracakṣuṣā |
sarvamuktaṃ yathātattvaṃ tasmācchamamavāpnuhi || 46 ||
[Analyze grammar]

yathādṛṣṭaṃ mayā proktaṃ saniryāṇamidaṃ jagat |
tasmādāśvasa kauravya putraṃ duryodhanaṃ prati || 47 ||
[Analyze grammar]

śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam |
śrīmānbhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ |
āyurbalaṃ ca vīryaṃ ca tasya tejaśca vardhate || 48 ||
[Analyze grammar]

yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ |
prīyante pitarastasya tathaiva ca pitāmahāḥ || 49 ||
[Analyze grammar]

idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam |
pūrvaṃ pravartate puṇyaṃ tatsarvaṃ śrutavānasi || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: