Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
jambūkhaṇḍastvayā prokto yathāvadiha saṃjaya |
viṣkambhamasya prabrūhi parimāṇaṃ ca tattvataḥ || 1 ||
[Analyze grammar]

samudrasya pramāṇaṃ ca samyagacchidradarśana |
śākadvīpaṃ ca me brūhi kuśadvīpaṃ ca saṃjaya || 2 ||
[Analyze grammar]

śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca |
brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā || 3 ||
[Analyze grammar]

saṃjaya uvāca |
rājansubahavo dvīpā yairidaṃ saṃtataṃ jagat |
sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā || 4 ||
[Analyze grammar]

aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate |
ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ || 5 ||
[Analyze grammar]

lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ |
nānājanapadākīrṇo maṇividrumacitritaḥ || 6 ||
[Analyze grammar]

naikadhātuvicitraiśca parvatairupaśobhitaḥ |
siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ || 7 ||
[Analyze grammar]

śākadvīpaṃ ca vakṣyāmi yathāvadiha pārthiva |
śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana || 8 ||
[Analyze grammar]

jambūdvīpapramāṇena dviguṇaḥ sa narādhipa |
viṣkambheṇa mahārāja sāgaro'pi vibhāgaśaḥ |
kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ || 9 ||
[Analyze grammar]

tatra puṇyā janapadā na tatra mriyate janaḥ |
kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te || 10 ||
[Analyze grammar]

śākadvīpasya saṃkṣepo yathāvadbharatarṣabha |
ukta eṣa mahārāja kimanyacchrotumicchasi || 11 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
śākadvīpasya saṃkṣepo yathāvadiha saṃjaya |
uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ || 12 ||
[Analyze grammar]

saṃjaya uvāca |
tathaiva parvatā rājansaptātra maṇibhūṣitāḥ |
ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu |
atīvaguṇavatsarvaṃ tatra puṇyaṃ janādhipa || 13 ||
[Analyze grammar]

devarṣigandharvayutaḥ paramo merurucyate |
prāgāyato mahārāja malayo nāma parvataḥ |
yato meghāḥ pravartante prabhavanti ca sarvaśaḥ || 14 ||
[Analyze grammar]

tataḥ pareṇa kauravya jaladhāro mahāgiriḥ |
yatra nityamupādatte vāsavaḥ paramaṃ jalam |
yato varṣaṃ prabhavati varṣākāle janeśvara || 15 ||
[Analyze grammar]

uccairgirī raivatako yatra nityaṃ pratiṣṭhitaḥ |
revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ || 16 ||
[Analyze grammar]

uttareṇa tu rājendra śyāmo nāma mahāgiriḥ |
yataḥ śyāmatvamāpannāḥ prajā janapadeśvara || 17 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
sumahānsaṃśayo me'dya proktaṃ saṃjaya yattvayā |
prajāḥ kathaṃ sūtaputra saṃprāptāḥ śyāmatāmiha || 18 ||
[Analyze grammar]

saṃjaya uvāca |
sarveṣveva mahāprājña dvīpeṣu kurunandana |
gauraḥ kṛṣṇaśca varṇau dvau tayorvarṇāntaraṃ nṛpa || 19 ||
[Analyze grammar]

śyāmo yasmātpravṛtto vai tatte vakṣyāmi bhārata |
āste'tra bhagavānkṛṣṇastatkāntyā śyāmatāṃ gataḥ || 20 ||
[Analyze grammar]

tataḥ paraṃ kauravendra durgaśailo mahodayaḥ |
kesarī kesarayuto yato vātaḥ pravāyati || 21 ||
[Analyze grammar]

teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ |
varṣāṇi teṣu kauravya saṃproktāni manīṣibhiḥ || 22 ||
[Analyze grammar]

mahāmerurmahākāśo jaladaḥ kumudottaraḥ |
jaladhārātparo rājansukumāra iti smṛtaḥ || 23 ||
[Analyze grammar]

raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ |
kesarasyātha modākī pareṇa tu mahāpumān || 24 ||
[Analyze grammar]

parivārya tu kauravya dairghyaṃ hrasvatvameva ca |
jambūdvīpena vikhyātastasya madhye mahādrumaḥ || 25 ||
[Analyze grammar]

śāko nāma mahārāja tasya dvīpasya madhyagaḥ |
tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ || 26 ||
[Analyze grammar]

tatra gacchanti siddhāśca cāraṇā daivatāni ca |
dhārmikāśca prajā rājaṃścatvāro'tīva bhārata || 27 ||
[Analyze grammar]

varṇāḥ svakarmaniratā na ca steno'tra dṛśyate |
dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ || 28 ||
[Analyze grammar]

prajāstatra vivardhante varṣāsviva samudragāḥ |
nadyaḥ puṇyajalāstatra gaṅgā ca bahudhāgatiḥ || 29 ||
[Analyze grammar]

sukumārī kumārī ca sītā kāverakā tathā |
mahānadī ca kauravya tathā maṇijalā nadī |
ikṣuvardhanikā caiva tathā bharatasattama || 30 ||
[Analyze grammar]

tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha |
sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ || 31 ||
[Analyze grammar]

na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca |
śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ || 32 ||
[Analyze grammar]

tatra puṇyā janapadāścatvāro lokasaṃmatāḥ |
magāśca maśakāścaiva mānasā mandagāstathā || 33 ||
[Analyze grammar]

magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa |
maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ || 34 ||
[Analyze grammar]

mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ |
sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ |
śūdrāstu mandage nityaṃ puruṣā dharmaśīlinaḥ || 35 ||
[Analyze grammar]

na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ |
svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam || 36 ||
[Analyze grammar]

etāvadeva śakyaṃ tu tasmindvīpe prabhāṣitum |
etāvadeva śrotavyaṃ śākadvīpe mahaujasi || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: