Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bhāratasyāsya varṣasya tathā haimavatasya ca |
pramāṇamāyuṣaḥ sūta phalaṃ cāpi śubhāśubham || 1 ||
[Analyze grammar]

anāgatamatikrāntaṃ vartamānaṃ ca saṃjaya |
ācakṣva me vistareṇa harivarṣaṃ tathaiva ca || 2 ||
[Analyze grammar]

saṃjaya uvāca |
catvāri bhārate varṣe yugāni bharatarṣabha |
kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana || 3 ||
[Analyze grammar]

pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho |
saṃkṣepāddvāparasyātha tataḥ puṣyaṃ pravartate || 4 ||
[Analyze grammar]

catvāri ca sahasrāṇi varṣāṇāṃ kurusattama |
āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama || 5 ||
[Analyze grammar]

tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa |
dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati || 6 ||
[Analyze grammar]

na pramāṇasthitirhyasti puṣye'sminbharatarṣabha |
garbhasthāśca mriyante'tra tathā jātā mriyanti ca || 7 ||
[Analyze grammar]

mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ |
ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ || 8 ||
[Analyze grammar]

mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ |
jātāḥ kṛtayuge rājandhaninaḥ priyadarśanāḥ || 9 ||
[Analyze grammar]

āyuṣmanto mahāvīrā dhanurdharavarā yudhi |
jāyante kṣatriyāḥ śūrāstretāyāṃ cakravartinaḥ || 10 ||
[Analyze grammar]

sarvavarṇā mahārāja jāyante dvāpare sati |
mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ || 11 ||
[Analyze grammar]

tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa |
lubdhāścānṛtakāścaiva puṣye jāyanti bhārata || 12 ||
[Analyze grammar]

īrṣyā mānastathā krodho māyāsūyā tathaiva ca |
puṣye bhavanti martyānāṃ rāgo lobhaśca bhārata || 13 ||
[Analyze grammar]

saṃkṣepo vartate rājandvāpare'sminnarādhipa |
guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: