Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yadidaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam |
yatrātimātraṃ lubdho'yaṃ putro duryodhano mama || 1 ||
[Analyze grammar]

yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ |
etanme tattvamācakṣva kuśalo hyasi saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
na tatra pāṇḍavā gṛddhāḥ śṛṇu rājanvaco mama |
gṛddho duryodhanastatra śakuniścāpi saubalaḥ || 3 ||
[Analyze grammar]

apare kṣatriyāścāpi nānājanapadeśvarāḥ |
ye gṛddhā bhārate varṣe na mṛṣyanti parasparam || 4 ||
[Analyze grammar]

atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam |
priyamindrasya devasya manorvaivasvatasya ca || 5 ||
[Analyze grammar]

pṛthośca rājanvainyasya tathekṣvākormahātmanaḥ |
yayāterambarīṣasya māndhāturnahuṣasya ca || 6 ||
[Analyze grammar]

tathaiva mucukundasya śiberauśīnarasya ca |
ṛṣabhasya tathailasya nṛgasya nṛpatestathā || 7 ||
[Analyze grammar]

anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām |
sarveṣāmeva rājendra priyaṃ bhārata bhāratam || 8 ||
[Analyze grammar]

tatte varṣaṃ pravakṣyāmi yathāśrutamariṃdama |
śṛṇu me gadato rājanyanmāṃ tvaṃ paripṛcchasi || 9 ||
[Analyze grammar]

mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi |
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ || 10 ||
[Analyze grammar]

teṣāṃ sahasraśo rājanparvatāstu samīpataḥ |
abhijñātāḥ sāravanto vipulāścitrasānavaḥ || 11 ||
[Analyze grammar]

anye tato'parijñātā hrasvā hrasvopajīvinaḥ |
āryā mlecchāśca kauravya tairmiśrāḥ puruṣā vibho || 12 ||
[Analyze grammar]

nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm |
godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm || 13 ||
[Analyze grammar]

śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm |
dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām || 14 ||
[Analyze grammar]

nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām |
irāvatīṃ vitastāṃ ca payoṣṇīṃ devikāmapi || 15 ||
[Analyze grammar]

vedasmṛtiṃ vetasinīṃ tridivāmiṣkumālinīm |
karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām || 16 ||
[Analyze grammar]

gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm |
kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm || 17 ||
[Analyze grammar]

rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara |
carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā || 18 ||
[Analyze grammar]

śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā |
kāverīṃ culukāṃ cāpi vāpīṃ śatabalāmapi || 19 ||
[Analyze grammar]

nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa |
pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm || 20 ||
[Analyze grammar]

pūrvābhirāmāṃ vīrāṃ ca bhīmāmoghavatīṃ tathā |
palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm || 21 ||
[Analyze grammar]

pāriṣeṇāmasiknīṃ ca saralāṃ bhāramardinīm |
puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā || 22 ||
[Analyze grammar]

dhūmatyāmatikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava |
sadānīrāmadhṛṣyāṃ ca kuśadhārāṃ mahānadīm || 23 ||
[Analyze grammar]

śaśikāntāṃ śivāṃ caiva tathā vīravatīmapi |
vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm || 24 ||
[Analyze grammar]

hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām |
rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām || 25 ||
[Analyze grammar]

upendrāṃ bahulāṃ caiva kucarāmambuvāhinīm |
vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm || 26 ||
[Analyze grammar]

vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilāmapi |
śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām || 27 ||
[Analyze grammar]

śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām |
kauśikīṃ nimnagāṃ śoṇāṃ bāhudāmatha candanām || 28 ||
[Analyze grammar]

durgāmantaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm |
carakṣāṃ mahirohīṃ ca tathā jambunadīmapi || 29 ||
[Analyze grammar]

sunasāṃ tamasāṃ dāsīṃ trasāmanyāṃ varāṇasīm |
loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm || 30 ||
[Analyze grammar]

mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa |
sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm || 31 ||
[Analyze grammar]

brahmāṇīṃ ca mahāgaurīṃ durgāmapi ca bhārata |
citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm || 32 ||
[Analyze grammar]

mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm |
śuktimatīmaraṇyāṃ ca puṣpaveṇyutpalāvatīm || 33 ||
[Analyze grammar]

lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm |
kumārīmṛṣikulyāṃ ca brahmakulyāṃ ca bhārata || 34 ||
[Analyze grammar]

sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa |
viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ || 35 ||
[Analyze grammar]

tathā nadyastvaprakāśāḥ śataśo'tha sahasraśaḥ |
ityetāḥ sarito rājansamākhyātā yathāsmṛti || 36 ||
[Analyze grammar]

ata ūrdhvaṃ janapadānnibodha gadato mama |
tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ || 37 ||
[Analyze grammar]

śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca |
matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ || 38 ||
[Analyze grammar]

cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ |
uttamaujā daśārṇāśca mekalāścotkalaiḥ saha || 39 ||
[Analyze grammar]

pāñcālāḥ kauśijāścaiva ekapṛṣṭhā yugaṃdharāḥ |
saudhā madrā bhujiṅgāśca kāśayo'parakāśayaḥ || 40 ||
[Analyze grammar]

jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata |
kuntayo'vantayaścaiva tathaivāparakuntayaḥ || 41 ||
[Analyze grammar]

govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ |
aśmakāḥ pāṃsurāṣṭrāśca goparāṣṭrāḥ panītakāḥ || 42 ||
[Analyze grammar]

ādirāṣṭrāḥ sukuṭṭāśca balirāṣṭraṃ ca kevalam |
vānarāsyāḥ pravāhāśca vakrā vakrabhayāḥ śakāḥ || 43 ||
[Analyze grammar]

videhakā māgadhāśca suhmāśca vijayāstathā |
aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca || 44 ||
[Analyze grammar]

mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ |
vāhīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ || 45 ||
[Analyze grammar]

aparandhrāśca śūdrāśca pahlavāścarmakhaṇḍikāḥ |
aṭavīśabarāścaiva marubhaumāśca māriṣa || 46 ||
[Analyze grammar]

upāvṛścānupāvṛścasurāṣṭrāḥ kekayāstathā |
kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ || 47 ||
[Analyze grammar]

andhrāśca bahavo rājannantargiryāstathaiva ca |
bahirgiryāṅgamaladā māgadhā mānavarjakāḥ || 48 ||
[Analyze grammar]

mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa |
puṇḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā || 49 ||
[Analyze grammar]

śakā niṣādā niṣadhāstathaivānartanairṛtāḥ |
dugūlāḥ pratimatsyāśca kuśalāḥ kunaṭāstathā || 50 ||
[Analyze grammar]

tīragrāhāstaratoyā rājikā rasyakāgaṇāḥ |
tilakāḥ pārasīkāśca madhumantaḥ prakutsakāḥ || 51 ||
[Analyze grammar]

kāśmīrāḥ sindhusauvīrā gāndhārā darśakāstathā |
abhīsārā kulūtāśca śaivalā bāhlikāstathā || 52 ||
[Analyze grammar]

darvīkāḥ sakacā darvā vātajāmarathoragāḥ |
bahuvādyāśca kauravya sudāmānaḥ sumallikāḥ || 53 ||
[Analyze grammar]

vadhrāḥ karīṣakāścāpi kulindopatyakāstathā |
vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ || 54 ||
[Analyze grammar]

kacchā gopālakacchāśca lāṅgalāḥ paravallakāḥ |
kirātā barbarāḥ siddhā videhāstāmraliṅgakāḥ || 55 ||
[Analyze grammar]

oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāśca māriṣa |
athāpare janapadā dakṣiṇā bharatarṣabha || 56 ||
[Analyze grammar]

draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ |
unnatyakā māhiṣakā vikalpā mūṣakāstathā || 57 ||
[Analyze grammar]

karṇikāḥ kuntikāścaiva saudbhidā nalakālakāḥ |
kaukuṭṭakāstathā colāḥ koṅkaṇā mālavāṇakāḥ || 58 ||
[Analyze grammar]

samaṅgāḥ kopanāścaiva kukurāṅgadamāriṣāḥ |
dhvajinyutsavasaṃketāstrigartāḥ sarvasenayaḥ || 59 ||
[Analyze grammar]

tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakāstathā |
tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha || 60 ||
[Analyze grammar]

mālakā mallakāścaiva tathaivāparavartakāḥ |
kulindāḥ kulakāścaiva karaṇṭhāḥ kurakāstathā || 61 ||
[Analyze grammar]

mūṣakā stanabālāśca satiyaḥ pattipañjakāḥ |
ādidāyāḥ sirālāśca stūbakā stanapāstathā || 62 ||
[Analyze grammar]

hṛṣīvidarbhāḥ kāntīkāstaṅgaṇāḥ parataṅgaṇāḥ |
uttarāścāpare mlecchā janā bharatasattama || 63 ||
[Analyze grammar]

yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ |
sakṣaddruhaḥ kuntalāśca hūṇāḥ pāratakaiḥ saha || 64 ||
[Analyze grammar]

tathaiva maradhāścīnāstathaiva daśamālikāḥ |
kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca || 65 ||
[Analyze grammar]

śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha |
khaśikāśca tukhārāśca pallavā girigahvarāḥ || 66 ||
[Analyze grammar]

ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ |
aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ || 67 ||
[Analyze grammar]

tāmarā haṃsamārgāśca tathaiva karabhañjakāḥ |
uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho || 68 ||
[Analyze grammar]

yathāguṇabalaṃ cāpi trivargasya mahāphalam |
duhyeddhenuḥ kāmadhukca bhūmiḥ samyaganuṣṭhitā || 69 ||
[Analyze grammar]

tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ |
te tyajantyāhave prāṇānrasāgṛddhāstarasvinaḥ || 70 ||
[Analyze grammar]

devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam |
anyonyasyāvalumpanti sārameyā ivāmiṣam || 71 ||
[Analyze grammar]

rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām |
na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit || 72 ||
[Analyze grammar]

tasmātparigrahe bhūmeryatante kurupāṇḍavāḥ |
sāmnā dānena bhedena daṇḍenaiva ca pārthiva || 73 ||
[Analyze grammar]

pitā mātā ca putraśca khaṃ dyauśca narapuṃgava |
bhūmirbhavati bhūtānāṃ samyagacchidradarśinī || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: