Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
merorathottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya |
nikhilena mahābuddhe mālyavantaṃ ca parvatam || 1 ||
[Analyze grammar]

saṃjaya uvāca |
dakṣiṇena tu nīlasya meroḥ pārśve tathottare |
uttarāḥ kuravo rājanpuṇyāḥ siddhaniṣevitāḥ || 2 ||
[Analyze grammar]

tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ |
puṣpāṇi ca sugandhīni rasavanti phalāni ca || 3 ||
[Analyze grammar]

sarvakāmaphalāstatra kecidvṛkṣā janādhipa |
apare kṣīriṇo nāma vṛkṣāstatra narādhipa || 4 ||
[Analyze grammar]

ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam |
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca || 5 ||
[Analyze grammar]

sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā |
sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa || 6 ||
[Analyze grammar]

devalokacyutāḥ sarve jāyante tatra mānavāḥ |
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca || 7 ||
[Analyze grammar]

mithunāni ca jāyante striyaścāpsarasopamāḥ |
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham || 8 ||
[Analyze grammar]

mithunaṃ jāyamānaṃ vai samaṃ tacca pravardhate |
tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca |
ekaikamanuraktaṃ ca cakravākasamaṃ vibho || 9 ||
[Analyze grammar]

nirāmayā vītaśokā nityaṃ muditamānasāḥ |
daśa varṣasahasrāṇi daśa varṣaśatāni ca |
jīvanti te mahārāja na cānyonyaṃ jahatyuta || 10 ||
[Analyze grammar]

bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ |
te nirharanti hi mṛtāndarīṣu prakṣipanti ca || 11 ||
[Analyze grammar]

uttarāḥ kuravo rājanvyākhyātāste samāsataḥ |
meroḥ pārśvamahaṃ pūrvaṃ vakṣyāmyatha yathātatham || 12 ||
[Analyze grammar]

tasya pūrvābhiṣekastu bhadrāśvasya viśāṃ pate |
bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ || 13 ||
[Analyze grammar]

kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ |
dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ || 14 ||
[Analyze grammar]

tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ |
striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ || 15 ||
[Analyze grammar]

candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ |
candraśītalagātryaśca nṛttagītaviśāradāḥ || 16 ||
[Analyze grammar]

daśa varṣasahasrāṇi tatrāyurbharatarṣabha |
kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ || 17 ||
[Analyze grammar]

dakṣiṇena tu nīlasya niṣadhasyottareṇa tu |
sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ || 18 ||
[Analyze grammar]

sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ |
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ || 19 ||
[Analyze grammar]

yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha |
utsedho vṛkṣarājasya divaspṛṅmanujeśvara || 20 ||
[Analyze grammar]

aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca |
pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām || 21 ||
[Analyze grammar]

patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam |
muñcanti ca rasaṃ rājaṃstasminrajatasaṃnibham || 22 ||
[Analyze grammar]

tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa |
meruṃ pradakṣiṇaṃ kṛtvā saṃprayātyuttarānkurūn || 23 ||
[Analyze grammar]

pibanti tadrasaṃ hṛṣṭā janā nityaṃ janādhipa |
tasminphalarase pīte na jarā bādhate ca tān || 24 ||
[Analyze grammar]

tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam |
taruṇādityavarṇāśca jāyante tatra mānavāḥ || 25 ||
[Analyze grammar]

tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ |
nāmnā saṃvartako nāma kālāgnirbharatarṣabha || 26 ||
[Analyze grammar]

tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā |
yojanānāṃ sahasrāṇi pañcāśanmālyavānsthitaḥ || 27 ||
[Analyze grammar]

mahārajatasaṃkāśā jāyante tatra mānavāḥ |
brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ || 28 ||
[Analyze grammar]

tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ |
rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram || 29 ||
[Analyze grammar]

ṣaṣṭistāni sahasrāṇi ṣaṣṭireva śatāni ca |
aruṇasyāgrato yānti parivārya divākaram || 30 ||
[Analyze grammar]

ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭimeva śatāni ca |
ādityatāpataptāste viśanti śaśimaṇḍalam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: