Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya |
yāvadbhūmyavakāśo'yaṃ dṛśyate śaśalakṣaṇe |
tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ sa rājñā tu saṃjayo vākyamabravīt |
prāgāyatā mahārāja ṣaḍete ratnaparvatāḥ |
avagāḍhā hyubhayataḥ samudrau pūrvapaścimau || 2 ||
[Analyze grammar]

himavānhemakūṭaśca niṣadhaśca nagottamaḥ |
nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ |
sarvadhātuvinaddhaśca śṛṅgavānnāma parvataḥ || 3 ||
[Analyze grammar]

ete vai parvatā rājansiddhacāraṇasevitāḥ |
teṣāmantaraviṣkambho yojanāni sahasraśaḥ || 4 ||
[Analyze grammar]

tatra puṇyā janapadāstāni varṣāṇi bhārata |
vasanti teṣu sattvāni nānājātīni sarvaśaḥ || 5 ||
[Analyze grammar]

idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param |
hemakūṭātparaṃ caiva harivarṣaṃ pracakṣate || 6 ||
[Analyze grammar]

dakṣiṇena tu nīlasya niṣadhasyottareṇa ca |
prāgāyato mahārāja mālyavānnāma parvataḥ || 7 ||
[Analyze grammar]

tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ |
parimaṇḍalastayormadhye meruḥ kanakaparvataḥ || 8 ||
[Analyze grammar]

ādityataruṇābhāso vidhūma iva pāvakaḥ |
yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ || 9 ||
[Analyze grammar]

uccaiśca caturāśītiryojanānāṃ mahīpate |
ūrdhvamantaśca tiryakca lokānāvṛtya tiṣṭhati || 10 ||
[Analyze grammar]

tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho |
bhadrāśvaḥ ketumālaśca jambūdvīpaśca bhārata |
uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ || 11 ||
[Analyze grammar]

vihagaḥ sumukho yatra suparṇasyātmajaḥ kila |
sa vai vicintayāmāsa sauvarṇānprekṣya vāyasān || 12 ||
[Analyze grammar]

meruruttamamadhyānāmadhamānāṃ ca pakṣiṇām |
aviśeṣakaro yasmāttasmādenaṃ tyajāmyaham || 13 ||
[Analyze grammar]

tamādityo'nuparyeti satataṃ jyotiṣāṃ patiḥ |
candramāśca sanakṣatro vāyuścaiva pradakṣiṇam || 14 ||
[Analyze grammar]

sa parvato mahārāja divyapuṣpaphalānvitaḥ |
bhavanairāvṛtaḥ sarvairjāmbūnadamayaiḥ śubhaiḥ || 15 ||
[Analyze grammar]

tatra devagaṇā rājangandharvāsurarākṣasāḥ |
apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ || 16 ||
[Analyze grammar]

tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ |
sametya vividhairyajñairyajante'nekadakṣiṇaiḥ || 17 ||
[Analyze grammar]

tumbururnāradaścaiva viśvāvasurhahā huhūḥ |
abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho || 18 ||
[Analyze grammar]

saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ |
tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi || 19 ||
[Analyze grammar]

tasyaiva mūrdhanyuśanāḥ kāvyo daityairmahīpate |
tasya hīmāni ratnāni tasyeme ratnaparvatāḥ || 20 ||
[Analyze grammar]

tasmātkubero bhagavāṃścaturthaṃ bhāgamaśnute |
tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati || 21 ||
[Analyze grammar]

pārśve tasyottare divyaṃ sarvartukusumaṃ śivam |
karṇikāravanaṃ ramyaṃ śilājālasamudgatam || 22 ||
[Analyze grammar]

tatra sākṣātpaśupatirdivyairbhūtaiḥ samāvṛtaḥ |
umāsahāyo bhagavānramate bhūtabhāvanaḥ || 23 ||
[Analyze grammar]

karṇikāramayīṃ mālāṃ bibhratpādāvalambinīm |
tribhirnetraiḥ kṛtoddyotastribhiḥ sūryairivoditaiḥ || 24 ||
[Analyze grammar]

tamugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ |
paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ || 25 ||
[Analyze grammar]

tasya śailasya śikharātkṣīradhārā nareśvara |
triṃśadbāhuparigrāhyā bhīmanirghātanisvanā || 26 ||
[Analyze grammar]

puṇyā puṇyatamairjuṣṭā gaṅgā bhāgīrathī śubhā |
patatyajasravegena hrade cāndramase śubhe |
tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ || 27 ||
[Analyze grammar]

tāṃ dhārayāmāsa purā durdharāṃ parvatairapi |
śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ || 28 ||
[Analyze grammar]

merostu paścime pārśve ketumālo mahīpate |
jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ || 29 ||
[Analyze grammar]

āyurdaśa sahasrāṇi varṣāṇāṃ tatra bhārata |
suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ || 30 ||
[Analyze grammar]

anāmayā vītaśokā nityaṃ muditamānasāḥ |
jāyante mānavāstatra niṣṭaptakanakaprabhāḥ || 31 ||
[Analyze grammar]

gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ |
saṃvṛto'psarasāṃ saṃghairmodate guhyakādhipaḥ || 32 ||
[Analyze grammar]

gandhamādanapādeṣu pareṣvaparagaṇḍikāḥ |
ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ || 33 ||
[Analyze grammar]

tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ |
striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ || 34 ||
[Analyze grammar]

nīlātparataraṃ śvetaṃ śvetāddhairaṇyakaṃ param |
varṣamairāvataṃ nāma tataḥ śṛṅgavataḥ param || 35 ||
[Analyze grammar]

dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare |
ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha || 36 ||
[Analyze grammar]

uttarottarametebhyo varṣamudricyate guṇaiḥ |
āyuṣpramāṇamārogyaṃ dharmataḥ kāmato'rthataḥ || 37 ||
[Analyze grammar]

samanvitāni bhūtāni teṣu varṣeṣu bhārata |
evameṣā mahārāja parvataiḥ pṛthivī citā || 38 ||
[Analyze grammar]

hemakūṭastu sumahānkailāso nāma parvataḥ |
yatra vaiśravaṇo rājā guhyakaiḥ saha modate || 39 ||
[Analyze grammar]

astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati |
hiraṇyaśṛṅgaḥ sumahāndivyo maṇimayo giriḥ || 40 ||
[Analyze grammar]

tasya pārśve mahaddivyaṃ śubhaṃ kāñcanavālukam |
ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ |
dṛṣṭvā bhāgīrathīṃ gaṅgāmuvāsa bahulāḥ samāḥ || 41 ||
[Analyze grammar]

yūpā maṇimayāstatra cityāścāpi hiraṇmayāḥ |
tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ || 42 ||
[Analyze grammar]

sṛṣṭvā bhūtapatiryatra sarvalokānsanātanaḥ |
upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ |
naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ || 43 ||
[Analyze grammar]

tatra tripathagā devī prathamaṃ tu pratiṣṭhitā |
brahmalokādapakrāntā saptadhā pratipadyate || 44 ||
[Analyze grammar]

vasvokasārā nalinī pāvanā ca sarasvatī |
jambūnadī ca sītā ca gaṅgā sindhuśca saptamī || 45 ||
[Analyze grammar]

acintyā divyasaṃkalpā prabhoreṣaiva saṃvidhiḥ |
upāsate yatra satraṃ sahasrayugaparyaye || 46 ||
[Analyze grammar]

dṛśyādṛśyā ca bhavati tatra tatra sarasvatī |
etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ || 47 ||
[Analyze grammar]

rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ |
sarpā nāgāśca niṣadhe gokarṇe ca tapodhanāḥ || 48 ||
[Analyze grammar]

devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate |
gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa |
śṛṅgavāṃstu mahārāja pitṝṇāṃ pratisaṃcaraḥ || 49 ||
[Analyze grammar]

ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ |
bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca || 50 ||
[Analyze grammar]

teṣāmṛddhirbahuvidhā dṛśyate daivamānuṣī |
aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā || 51 ||
[Analyze grammar]

yāṃ tu pṛcchasi mā rājandivyāmetāṃ śaśākṛtim |
pārśve śaśasya dve varṣe ubhaye dakṣiṇottare |
karṇau tu nāgadvīpaṃ ca kaśyapadvīpameva ca || 52 ||
[Analyze grammar]

tāmravarṇaḥ śiro rājañśrīmānmalayaparvataḥ |
etaddvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: