Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya |
tathā janapadānāṃ ca ye cānye bhūmimāśritāḥ || 1 ||
[Analyze grammar]

pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ |
nikhilena samācakṣva kānanāni ca saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
pañcemāni mahārāja mahābhūtāni saṃgrahāt |
jagatsthitāni sarvāṇi samānyāhurmanīṣiṇaḥ || 3 ||
[Analyze grammar]

bhūmirāpastathā vāyuragnirākāśameva ca |
guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ || 4 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |
bhūmerete guṇāḥ proktā ṛṣibhistattvavedibhiḥ || 5 ||
[Analyze grammar]

catvāro'psu guṇā rājangandhastatra na vidyate |
śabdaḥ sparśaśca rūpaṃ ca tejaso'tha guṇāstrayaḥ |
śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca || 6 ||
[Analyze grammar]

ete pañca guṇā rājanmahābhūteṣu pañcasu |
vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ || 7 ||
[Analyze grammar]

anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā |
yadā tu viṣamībhāvamāviśanti parasparam |
tadā dehairdehavanto vyatirohanti nānyathā || 8 ||
[Analyze grammar]

ānupūrvyādvinaśyanti jāyante cānupūrvaśaḥ |
sarvāṇyaparimeyāni tadeṣāṃ rūpamaiśvaram || 9 ||
[Analyze grammar]

tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ |
teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate || 10 ||
[Analyze grammar]

acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet |
prakṛtibhyaḥ paraṃ yattu tadacintyasya lakṣaṇam || 11 ||
[Analyze grammar]

sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana |
parimaṇḍalo mahārāja dvīpo'sau cakrasaṃsthitaḥ || 12 ||
[Analyze grammar]

nadījalapraticchannaḥ parvataiścābhrasaṃnibhaiḥ |
puraiśca vividhākārai ramyairjanapadaistathā || 13 ||
[Analyze grammar]

vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān |
lāvaṇena samudreṇa samantātparivāritaḥ || 14 ||
[Analyze grammar]

yathā ca puruṣaḥ paśyedādarśe mukhamātmanaḥ |
evaṃ sudarśanadvīpo dṛśyate candramaṇḍale || 15 ||
[Analyze grammar]

dviraṃśe pippalastatra dviraṃśe ca śaśo mahān |
sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṃhitaḥ |
āpastato'nyā vijñeyā eṣa saṃkṣepa ucyate || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: