Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktvā yayau vyāso dhṛtarāṣṭrāya dhīmate |
dhṛtarāṣṭro'pi tacchrutvā dhyānamevānvapadyata || 1 ||
[Analyze grammar]

sa muhūrtamiva dhyātvā viniḥśvasya muhurmuhuḥ |
saṃjayaṃ saṃśitātmānamapṛcchadbharatarṣabha || 2 ||
[Analyze grammar]

saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ |
anyonyamabhinighnanti śastrairuccāvacairapi || 3 ||
[Analyze grammar]

pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ |
na ca śāmyanti nighnanto vardhayanto yamakṣayam || 4 ||
[Analyze grammar]

bhaumamaiśvaryamicchanto na mṛṣyante parasparam |
manye bahuguṇā bhūmistanmamācakṣva saṃjaya || 5 ||
[Analyze grammar]

bahūni ca sahasrāṇi prayutānyarbudāni ca |
koṭyaśca lokavīrāṇāṃ sametāḥ kurujāṅgale || 6 ||
[Analyze grammar]

deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya |
śrotumicchāmi tattvena yata ete samāgatāḥ || 7 ||
[Analyze grammar]

divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā |
prasādāttasya viprarṣervyāsasyāmitatejasaḥ || 8 ||
[Analyze grammar]

saṃjaya uvāca |
yathāprajñaṃ mahāprājña bhaumānvakṣyāmi te guṇān |
śāstracakṣuravekṣasva namaste bharatarṣabha || 9 ||
[Analyze grammar]

dvividhānīha bhūtāni trasāni sthāvarāṇi ca |
trasānāṃ trividhā yoniraṇḍasvedajarāyujāḥ || 10 ||
[Analyze grammar]

trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañjarāyujāḥ |
jarāyujānāṃ pravarā mānavāḥ paśavaśca ye || 11 ||
[Analyze grammar]

nānārūpāṇi bibhrāṇāsteṣāṃ bhedāścaturdaśa |
araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ || 12 ||
[Analyze grammar]

siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā |
ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa || 13 ||
[Analyze grammar]

gaurajo manujo meṣo vājyaśvataragardabhāḥ |
ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ || 14 ||
[Analyze grammar]

ete vai paśavo rājangrāmyāraṇyāścaturdaśa |
vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ || 15 ||
[Analyze grammar]

grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām |
sarveṣāmeva bhūtānāmanyonyenābhijīvanam || 16 ||
[Analyze grammar]

udbhijjāḥ sthāvarāḥ proktāsteṣāṃ pañcaiva jātayaḥ |
vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ || 17 ||
[Analyze grammar]

eṣāṃ viṃśatirekonā mahābhūteṣu pañcasu |
caturviṃśatiruddiṣṭā gāyatrī lokasaṃmatā || 18 ||
[Analyze grammar]

ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām |
tattvena bharataśreṣṭha sa lokānna praṇaśyati || 19 ||
[Analyze grammar]

bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati |
bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmireva parāyaṇam || 20 ||
[Analyze grammar]

yasya bhūmistasya sarvaṃ jagatsthāvarajaṅgamam |
tatrābhigṛddhā rājāno vinighnantītaretaram || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: