Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamukto munistattvaṃ kavīndro rājasattama |
putreṇa dhṛtarāṣṭreṇa dhyānamanvagamatparam || 1 ||
[Analyze grammar]

punarevābravīdvākyaṃ kālavādī mahātapāḥ |
asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat || 2 ||
[Analyze grammar]

sṛjate ca punarlokānneha vidyati śāśvatam |
jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā || 3 ||
[Analyze grammar]

dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe |
kṣudraṃ jñātivadhaṃ prāhurmā kuruṣva mamāpriyam || 4 ||
[Analyze grammar]

kālo'yaṃ putrarūpeṇa tava jāto viśāṃ pate |
na vadhaḥ pūjyate vede hitaṃ naitatkathaṃcana || 5 ||
[Analyze grammar]

hanyātsa eva yo hanyātkuladharmaṃ svakāṃ tanum |
kālenotpathagantāsi śakye sati yathāpathi || 6 ||
[Analyze grammar]

kulasyāsya vināśāya tathaiva ca mahīkṣitām |
anartho rājyarūpeṇa tyajyatāmasukhāvahaḥ || 7 ||
[Analyze grammar]

luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān |
kiṃ te rājyena durdharṣa yena prāpto'si kilbiṣam || 8 ||
[Analyze grammar]

yaśo dharmaṃ ca kīrtiṃ ca pālayansvargamāpsyasi |
labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ || 9 ||
[Analyze grammar]

evaṃ bruvati viprendre dhṛtarāṣṭro'mbikāsutaḥ |
ākṣipya vākyaṃ vākyajño vākpathenāpyayātpunaḥ || 10 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yathā bhavānveda tathāsmi vettā bhāvābhāvau viditau me yathāvat |
svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakameva viddhi || 11 ||
[Analyze grammar]

prasādaye tvāmatulaprabhāvaṃ tvaṃ no gatirdarśayitā ca dhīraḥ |
na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartumihārhase mām || 12 ||
[Analyze grammar]

tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtirdhṛtiḥ smṛtiḥ |
kurūṇāṃ pāṇḍavānāṃ ca mānyaścāsi pitāmahaḥ || 13 ||
[Analyze grammar]

vyāsa uvāca |
vaicitravīrya nṛpate yatte manasi vartate |
abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam || 14 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām |
tāni sarvāṇi bhagavañśrotumicchāmi tattvataḥ || 15 ||
[Analyze grammar]

vyāsa uvāca |
prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ |
puṇyā gandhāścāhutīnāṃ pravānti jayasyaitadbhāvino rūpamāhuḥ || 16 ||
[Analyze grammar]

gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra |
viśuddharaśmistapanaḥ śaśī ca jayasyaitadbhāvino rūpamāhuḥ || 17 ||
[Analyze grammar]

iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ saṃprasthitānāṃ ca gamiṣyatāṃ ca |
ye pṛṣṭhataste tvarayanti rājanye tvagrataste pratiṣedhayanti || 18 ||
[Analyze grammar]

kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra |
pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ || 19 ||
[Analyze grammar]

alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādairhemavarṇaiśca nṝṇām |
bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste vijayanti śatrūn || 20 ||
[Analyze grammar]

hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata |
na mlāyante srajaścaiva te taranti raṇe ripūn || 21 ||
[Analyze grammar]

iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ |
paścātsaṃsādhayatyarthaṃ purastātpratiṣedhate || 22 ||
[Analyze grammar]

śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ |
sadā yodhāśca hṛṣṭāśca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ || 23 ||
[Analyze grammar]

anveva vāyavo vānti tathābhrāṇi vayāṃsi ca |
anuplavante meghāśca tathaivendradhanūṃṣi ca || 24 ||
[Analyze grammar]

etāni jayamānānāṃ lakṣaṇāni viśāṃ pate |
bhavanti viparītāni mumūrṣūṇāṃ janādhipa || 25 ||
[Analyze grammar]

alpāyāṃ vā mahatyāṃ vā senāyāmiti niścitam |
harṣo yodhagaṇasyaikaṃ jayalakṣaṇamucyate || 26 ||
[Analyze grammar]

eko dīrṇo dārayati senāṃ sumahatīmapi |
taṃ dīrṇamanudīryante yodhāḥ śūratamā api || 27 ||
[Analyze grammar]

durnivāratamā caiva prabhagnā mahatī camūḥ |
apāmiva mahāvegastrastā mṛgagaṇā iva || 28 ||
[Analyze grammar]

naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ |
dīrṇā ityeva dīryante yodhāḥ śūratamā api |
bhītānbhagnāṃśca saṃprekṣya bhayaṃ bhūyo vivardhate || 29 ||
[Analyze grammar]

prabhagnā sahasā rājandiśo vibhrāmitā paraiḥ |
naiva sthāpayituṃ śakyā śūrairapi mahācamūḥ || 30 ||
[Analyze grammar]

saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ |
upāyapūrvaṃ medhāvī yateta satatotthitaḥ || 31 ||
[Analyze grammar]

upāyavijayaṃ śreṣṭhamāhurbhedena madhyamam |
jaghanya eṣa vijayo yo yuddhena viśāṃ pate |
mahādoṣaḥ saṃnipātastato vyaṅgaḥ sa ucyate || 32 ||
[Analyze grammar]

parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ |
pañcāśadapi ye śūrā mathnanti mahatīṃ camūm |
atha vā pañca ṣaṭsapta vijayantyanivartinaḥ || 33 ||
[Analyze grammar]

na vainateyo garuḍaḥ praśaṃsati mahājanam |
dṛṣṭvā suparṇopacitiṃ mahatīmapi bhārata || 34 ||
[Analyze grammar]

na bāhulyena senāyā jayo bhavati bhārata |
adhruvo hi jayo nāma daivaṃ cātra parāyaṇam |
jayanto hyapi saṃgrāme kṣayavanto bhavantyuta || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: