Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ |
anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ || 1 ||
[Analyze grammar]

garbhiṇyo rājaputryaśca janayanti vibhīṣaṇān |
kravyādānpakṣiṇaścaiva gomāyūnaparānmṛgān || 2 ||
[Analyze grammar]

triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ |
dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo'śivāḥ || 3 ||
[Analyze grammar]

jāyante vivṛtāsyāśca vyāharanto'śivā giraḥ |
tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ || 4 ||
[Analyze grammar]

tathaivānyāśca dṛśyante striyaśca brahmavādinām |
vainateyānmayūrāṃśca janayantyaḥ pure tava || 5 ||
[Analyze grammar]

govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate |
krakarāñśārikāścaiva śukāṃścāśubhavādinaḥ || 6 ||
[Analyze grammar]

striyaḥ kāścitprajāyante catasraḥ pañca kanyakāḥ |
tā jātamātrā nṛtyanti gāyanti ca hasanti ca || 7 ||
[Analyze grammar]

pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani |
nṛtyanti parigāyanti vedayanto mahadbhayam || 8 ||
[Analyze grammar]

pratimāścālikhantyanye saśastrāḥ kālacoditāḥ |
anyonyamabhidhāvanti śiśavo daṇḍapāṇayaḥ |
uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ || 9 ||
[Analyze grammar]

padmotpalāni vṛkṣeṣu jāyante kumudāni ca |
viṣvagvātāśca vāntyugrā rajo na vyupaśāmyati || 10 ||
[Analyze grammar]

abhīkṣṇaṃ kampate bhūmirarkaṃ rāhustathāgrasat |
śveto grahastathā citrāṃ samatikramya tiṣṭhati || 11 ||
[Analyze grammar]

abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati |
dhūmaketurmahāghoraḥ puṣyamākramya tiṣṭhati || 12 ||
[Analyze grammar]

senayoraśivaṃ ghoraṃ kariṣyati mahāgrahaḥ |
maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ || 13 ||
[Analyze grammar]

bhāgyaṃ nakṣatramākramya sūryaputreṇa pīḍyate |
śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate |
uttare tu parikramya sahitaḥ pratyudīkṣate || 14 ||
[Analyze grammar]

śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ |
aindraṃ tejasvi nakṣatraṃ jyeṣṭhāmākramya tiṣṭhati || 15 ||
[Analyze grammar]

dhruvaḥ prajvalito ghoramapasavyaṃ pravartate |
citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ || 16 ||
[Analyze grammar]

vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ |
brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ || 17 ||
[Analyze grammar]

sarvasasyapraticchannā pṛthivī phalamālinī |
pañcaśīrṣā yavāścaiva śataśīrṣāśca śālayaḥ || 18 ||
[Analyze grammar]

pradhānāḥ sarvalokasya yāsvāyattamidaṃ jagat |
tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta || 19 ||
[Analyze grammar]

niścerurapidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam |
vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam || 20 ||
[Analyze grammar]

agnivarṇā yathā bhāsaḥ śastrāṇāmudakasya ca |
kavacānāṃ dhvajānāṃ ca bhaviṣyati mahānkṣayaḥ || 21 ||
[Analyze grammar]

dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ |
atyāhitaṃ darśayanto vedayanti mahadbhayam || 22 ||
[Analyze grammar]

ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi |
raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayanmuhuḥ || 23 ||
[Analyze grammar]

grahau tāmrāruṇaśikhau prajvalantāviva sthitau |
saptarṣīṇāmudārāṇāṃ samavacchādya vai prabhām || 24 ||
[Analyze grammar]

saṃvatsarasthāyinau ca grahau prajvalitāvubhau |
viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau || 25 ||
[Analyze grammar]

kṛttikāsu grahastīvro nakṣatre prathame jvalan |
vapūṃṣyapaharanbhāsā dhūmaketuriva sthitaḥ || 26 ||
[Analyze grammar]

triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate |
budhaḥ saṃpatate'bhīkṣṇaṃ janayansumahadbhayam || 27 ||
[Analyze grammar]

caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm |
imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm || 28 ||
[Analyze grammar]

candrasūryāvubhau grastāvekamāse trayodaśīm |
aparvaṇi grahāvetau prajāḥ saṃkṣapayiṣyataḥ || 29 ||
[Analyze grammar]

rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ |
utpātameghā raudrāśca rātrau varṣanti śoṇitam || 30 ||
[Analyze grammar]

māṃsavarṣaṃ punastīvramāsītkṛṣṇacaturdaśīm |
ardharātre mahāghoramatṛpyaṃstatra rākṣasāḥ || 31 ||
[Analyze grammar]

pratisroto'vahannadyaḥ saritaḥ śoṇitodakāḥ |
phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva |
patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ || 32 ||
[Analyze grammar]

adya caiva niśāṃ vyuṣṭāmudaye bhānurāhataḥ |
jvalantībhirmaholkābhiścaturbhiḥ sarvatodiśam || 33 ||
[Analyze grammar]

ādityamupatiṣṭhadbhistatra coktaṃ maharṣibhiḥ |
bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam || 34 ||
[Analyze grammar]

kailāsamandarābhyāṃ tu tathā himavato gireḥ |
sahasraśo mahāśabdaṃ śikharāṇi patanti ca || 35 ||
[Analyze grammar]

mahābhūtā bhūmikampe caturaḥ sāgarānpṛthak |
velāmudvartayanti sma kṣobhayantaḥ punaḥ punaḥ || 36 ||
[Analyze grammar]

vṛkṣānunmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ |
patanti caityavṛkṣāśca grāmeṣu nagareṣu ca || 37 ||
[Analyze grammar]

pītalohitanīlaśca jvalatyagnirhuto dvijaiḥ |
vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ |
sparśā gandhā rasāścaiva viparītā mahīpate || 38 ||
[Analyze grammar]

dhūmāyante dhvajā rājñāṃ kampamānā muhurmuhuḥ |
muñcantyaṅgāravarṣāṇi bheryo'tha paṭahāstathā || 39 ||
[Analyze grammar]

prāsādaśikharāgreṣu puradvāreṣu caiva hi |
gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalamāśritāḥ || 40 ||
[Analyze grammar]

pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca |
nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām || 41 ||
[Analyze grammar]

dhyāyantaḥ prakirantaśca vālānvepathusaṃyutāḥ |
rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ || 42 ||
[Analyze grammar]

etacchrutvā bhavānatra prāptakālaṃ vyavasyatām |
yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata || 43 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
piturvaco niśamyaitaddhṛtarāṣṭro'bravīdidam |
diṣṭametatpurā manye bhaviṣyati na saṃśayaḥ || 44 ||
[Analyze grammar]

kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge |
vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam || 45 ||
[Analyze grammar]

iha kīrtiṃ pare loke dīrghakālaṃ mahatsukham |
prāpsyanti puruṣavyāghrāḥ prāṇāṃstyaktvā mahāhave || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: