Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamuktasya dūtena drupadasya tadā nṛpa |
corasyeva gṛhītasya na prāvartata bhāratī || 1 ||
[Analyze grammar]

sa yatnamakarottīvraṃ saṃbandhairanusāntvanaiḥ |
dūtairmadhurasaṃbhāṣairnaitadastīti saṃdiśan || 2 ||
[Analyze grammar]

sa rājā bhūya evātha kṛtvā tattvata āgamam |
kanyeti pāñcālasutāṃ tvaramāṇo'bhiniryayau || 3 ||
[Analyze grammar]

tataḥ saṃpreṣayāmāsa mitrāṇāmamitaujasām |
duhiturvipralambhaṃ taṃ dhātrīṇāṃ vacanāttadā || 4 ||
[Analyze grammar]

tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ |
abhiyāne matiṃ cakre drupadaṃ prati bhārata || 5 ||
[Analyze grammar]

tataḥ saṃmantrayāmāsa mitraiḥ saha mahīpatiḥ |
hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati || 6 ||
[Analyze grammar]

tatra vai niścitaṃ teṣāmabhūdrājñāṃ mahātmanām |
tathyaṃ cedbhavati hyetatkanyā rājañśikhaṇḍinī |
baddhvā pāñcālarājānamānayiṣyāmahe gṛhān || 7 ||
[Analyze grammar]

anyaṃ rājānamādhāya pāñcāleṣu nareśvaram |
ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam || 8 ||
[Analyze grammar]

sa tadā dūtamājñāya punaḥ kṣattāramīśvaraḥ |
prāsthāpayatpārṣatāya hanmīti tvāṃ sthiro bhava || 9 ||
[Analyze grammar]

sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ |
bhayaṃ tīvramanuprāpto drupadaḥ pṛthivīpatiḥ || 10 ||
[Analyze grammar]

visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ |
sametya bhāryāṃ rahite vākyamāha narādhipaḥ || 11 ||
[Analyze grammar]

bhayena mahatāviṣṭo hṛdi śokena cāhataḥ |
pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ || 12 ||
[Analyze grammar]

abhiyāsyati māṃ kopātsaṃbandhī sumahābalaḥ |
hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm || 13 ||
[Analyze grammar]

kimidānīṃ kariṣyāmi mūḍhaḥ kanyāmimāṃ prati |
śikhaṇḍī kila putraste kanyeti pariśaṅkitaḥ || 14 ||
[Analyze grammar]

iti niścitya tattvena samitraḥ sabalānugaḥ |
vañcito'smīti manvāno māṃ kiloddhartumicchati || 15 ||
[Analyze grammar]

kimatra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane |
śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmyahaṃ tathā || 16 ||
[Analyze grammar]

ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī |
tvaṃ ca rājñi mahatkṛcchraṃ saṃprāptā varavarṇini || 17 ||
[Analyze grammar]

sā tvaṃ sarvavimokṣāya tattvamākhyāhi pṛcchataḥ |
tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite |
śikhaṇḍini ca mā bhaistvaṃ vidhāsye tatra tattvataḥ || 18 ||
[Analyze grammar]

kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ |
mayā dāśārṇako rājā vañcitaśca mahīpatiḥ |
tadācakṣva mahābhāge vidhāsye tatra yaddhitam || 19 ||
[Analyze grammar]

jānatāpi narendreṇa khyāpanārthaṃ parasya vai |
prakāśaṃ coditā devī pratyuvāca mahīpatim || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 191

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: