Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

rāma uvāca |
pratyakṣametallokānāṃ sarveṣāmeva bhāmini |
yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat || 1 ||
[Analyze grammar]

na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam |
viśeṣayitumatyarthamuttamāstrāṇi darśayan || 2 ||
[Analyze grammar]

eṣā me paramā śaktiretanme paramaṃ balam |
yatheṣṭaṃ gamyatāṃ bhadre kimanyadvā karomi te || 3 ||
[Analyze grammar]

bhīṣmameva prapadyasva na te'nyā vidyate gatiḥ |
nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā || 4 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā tato rāmo viniḥśvasya mahāmanāḥ |
tūṣṇīmāsīttadā kanyā provāca bhṛgunandanam || 5 ||
[Analyze grammar]

bhagavannevamevaitadyathāha bhagavāṃstathā |
ajeyo yudhi bhīṣmo'yamapi devairudāradhīḥ || 6 ||
[Analyze grammar]

yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā |
anidhāya raṇe vīryamastrāṇi vividhāni ca || 7 ||
[Analyze grammar]

na caiṣa śakyate yuddhe viśeṣayitumantataḥ |
na cāhamenaṃ yāsyāmi punarbhīṣmaṃ kathaṃcana || 8 ||
[Analyze grammar]

gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana |
samare pātayiṣyāmi svayameva bhṛgūdvaha || 9 ||
[Analyze grammar]

evamuktvā yayau kanyā roṣavyākulalocanā |
tapase dhṛtasaṃkalpā mama cintayatī vadham || 10 ||
[Analyze grammar]

tato mahendraṃ saha tairmunibhirbhṛgusattamaḥ |
yathāgataṃ yayau rāmo māmupāmantrya bhārata || 11 ||
[Analyze grammar]

tato'haṃ rathamāruhya stūyamāno dvijātibhiḥ |
praviśya nagaraṃ mātre satyavatyai nyavedayam |
yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata || 12 ||
[Analyze grammar]

puruṣāṃścādiśaṃ prājñānkanyāvṛttāntakarmaṇi |
divase divase hyasyā gatajalpitaceṣṭitam |
pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama || 13 ||
[Analyze grammar]

yadaiva hi vanaṃ prāyātkanyā sā tapase dhṛtā |
tadaiva vyathito dīno gatacetā ivābhavam || 14 ||
[Analyze grammar]

na hi māṃ kṣatriyaḥ kaścidvīryeṇa vijayedyudhi |
ṛte brahmavidastāta tapasā saṃśitavratāt || 15 ||
[Analyze grammar]

api caitanmayā rājannārade'pi niveditam |
vyāse caiva bhayātkāryaṃ tau cobhau māmavocatām || 16 ||
[Analyze grammar]

na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati |
daivaṃ puruṣakāreṇa ko nivartitumutsahet || 17 ||
[Analyze grammar]

sā tu kanyā mahārāja praviśyāśramamaṇḍalam |
yamunātīramāśritya tapastepe'timānuṣam || 18 ||
[Analyze grammar]

nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī |
ṣaṇmāsānvāyubhakṣā ca sthāṇubhūtā tapodhanā || 19 ||
[Analyze grammar]

yamunātīramāsādya saṃvatsaramathāparam |
udavāsaṃ nirāhārā pārayāmāsa bhāminī || 20 ||
[Analyze grammar]

śīrṇaparṇena caikena pārayāmāsa cāparam |
saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā || 21 ||
[Analyze grammar]

evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī |
nivartyamānāpi tu sā jñātibhirnaiva śakyate || 22 ||
[Analyze grammar]

tato'gamadvatsabhūmiṃ siddhacāraṇasevitām |
āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām || 23 ||
[Analyze grammar]

tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam |
vyacaratkāśikanyā sā yathākāmavicāriṇī || 24 ||
[Analyze grammar]

nandāśrame mahārāja tatolūkāśrame śubhe |
cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca || 25 ||
[Analyze grammar]

prayāge devayajane devāraṇyeṣu caiva ha |
bhogavatyāṃ tathā rājankauśikasyāśrame tathā || 26 ||
[Analyze grammar]

māṇḍavyasyāśrame rājandilīpasyāśrame tathā |
rāmahrade ca kauravya pailagārgyasya cāśrame || 27 ||
[Analyze grammar]

eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate |
āplāvayata gātrāṇi tīvramāsthāya vai tapaḥ || 28 ||
[Analyze grammar]

tāmabravītkauraveya mama mātā jalotthitā |
kimarthaṃ kliśyase bhadre tathyametadbravīhi me || 29 ||
[Analyze grammar]

saināmathābravīdrājankṛtāñjaliraninditā |
bhīṣmo rāmeṇa samare na jitaścārulocane || 30 ||
[Analyze grammar]

ko'nyastamutsahejjetumudyateṣuṃ mahīpatim |
sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam || 31 ||
[Analyze grammar]

carāmi pṛthivīṃ devi yathā hanyāmahaṃ nṛpam |
etadvrataphalaṃ dehe parasminsyādyathā hi me || 32 ||
[Analyze grammar]

tato'bravītsāgaragā jihmaṃ carasi bhāmini |
naiṣa kāmo'navadyāṅgi śakyaḥ prāptuṃ tvayābale || 33 ||
[Analyze grammar]

yadi bhīṣmavināśāya kāśye carasi vai vratam |
vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi |
nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā || 34 ||
[Analyze grammar]

dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī |
bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī || 35 ||
[Analyze grammar]

evamuktvā tato rājankāśikanyāṃ nyavartata |
mātā mama mahābhāgā smayamāneva bhāminī || 36 ||
[Analyze grammar]

kadācidaṣṭame māsi kadāciddaśame tathā |
na prāśnītodakamapi punaḥ sā varavarṇinī || 37 ||
[Analyze grammar]

sā vatsabhūmiṃ kauravya tīrthalobhāttatastataḥ |
patitā paridhāvantī punaḥ kāśipateḥ sutā || 38 ||
[Analyze grammar]

sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata |
vārṣikī grāhabahulā dustīrthā kuṭilā tathā || 39 ||
[Analyze grammar]

sā kanyā tapasā tena bhāgārdhena vyajāyata |
nadī ca rājanvatseṣu kanyā caivābhavattadā || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 187

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: