Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tato halahalāśabdo divi rājanmahānabhūt |
prasvāpaṃ bhīṣma mā srākṣīriti kauravanandana || 1 ||
[Analyze grammar]

ayuñjameva caivāhaṃ tadastraṃ bhṛgunandane |
prasvāpaṃ māṃ prayuñjānaṃ nārado vākyamabravīt || 2 ||
[Analyze grammar]

ete viyati kauravya divi devagaṇāḥ sthitāḥ |
te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya || 3 ||
[Analyze grammar]

rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te |
tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana || 4 ||
[Analyze grammar]

tato'paśyaṃ diviṣṭhānvai tānaṣṭau brahmavādinaḥ |
te māṃ smayanto rājendra śanakairidamabruvan || 5 ||
[Analyze grammar]

yathāha bharataśreṣṭha nāradastattathā kuru |
etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha || 6 ||
[Analyze grammar]

tataśca pratisaṃhṛtya tadastraṃ svāpanaṃ mṛdhe |
brahmāstraṃ dīpayāṃ cakre tasminyudhi yathāvidhi || 7 ||
[Analyze grammar]

tato rāmo ruṣito rājaputra dṛṣṭvā tadastraṃ vinivartitaṃ vai |
jito'smi bhīṣmeṇa sumandabuddhirityeva vākyaṃ sahasā vyamuñcat || 8 ||
[Analyze grammar]

tato'paśyatpitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam |
ta evainaṃ saṃparivārya tasthurūcuścainaṃ sāntvapūrvaṃ tadānīm || 9 ||
[Analyze grammar]

mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana |
bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ || 10 ||
[Analyze grammar]

kṣatriyasya tu dharmo'yaṃ yadyuddhaṃ bhṛgunandana |
svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam || 11 ||
[Analyze grammar]

idaṃ nimitte kasmiṃścidasmābhirupamantritam |
śastradhāraṇamatyugraṃ tacca kāryaṃ kṛtaṃ tvayā || 12 ||
[Analyze grammar]

vatsa paryāptametāvadbhīṣmeṇa saha saṃyuge |
vimardaste mahābāho vyapayāhi raṇāditaḥ || 13 ||
[Analyze grammar]

paryāptametadbhadraṃ te tava kārmukadhāraṇam |
visarjayaitaddurdharṣa tapastapyasva bhārgava || 14 ||
[Analyze grammar]

eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvairnivāritaḥ |
nivartasva raṇādasmāditi caiva pracoditaḥ || 15 ||
[Analyze grammar]

rāmeṇa saha mā yotsīrguruṇeti punaḥ punaḥ |
na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha |
mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire || 16 ||
[Analyze grammar]

vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe |
bhīṣmo vasūnāmanyatamo diṣṭyā jīvasi putraka || 17 ||
[Analyze grammar]

gāṅgeyaḥ śaṃtanoḥ putro vasureṣa mahāyaśāḥ |
kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai || 18 ||
[Analyze grammar]

arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī |
naraḥ prajāpatirvīraḥ pūrvadevaḥ sanātanaḥ || 19 ||
[Analyze grammar]

savyasācīti vikhyātastriṣu lokeṣu vīryavān |
bhīṣmamṛtyuryathākālaṃ vihito vai svayaṃbhuvā || 20 ||
[Analyze grammar]

evamuktaḥ sa pitṛbhiḥ pitṝnrāmo'bravīdidam |
nāhaṃ yudhi nivarteyamiti me vratamāhitam || 21 ||
[Analyze grammar]

na nivartitapūrvaṃ ca kadācidraṇamūrdhani |
nivartyatāmāpageyaḥ kāmaṃ yuddhātpitāmahāḥ |
na tvahaṃ vinivartiṣye yuddhādasmātkathaṃcana || 22 ||
[Analyze grammar]

tataste munayo rājannṛcīkapramukhāstadā |
nāradenaiva sahitāḥ samāgamyedamabruvan || 23 ||
[Analyze grammar]

nivartasva raṇāttāta mānayasva dvijottamān |
netyavocamahaṃ tāṃśca kṣatradharmavyapekṣayā || 24 ||
[Analyze grammar]

mama vratamidaṃ loke nāhaṃ yuddhātkathaṃcana |
vimukho vinivarteyaṃ pṛṣṭhato'bhyāhataḥ śaraiḥ || 25 ||
[Analyze grammar]

nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt |
tyajeyaṃ śāśvataṃ dharmamiti me niścitā matiḥ || 26 ||
[Analyze grammar]

tataste munayaḥ sarve nāradapramukhā nṛpa |
bhāgīrathī ca me mātā raṇamadhyaṃ prapedire || 27 ||
[Analyze grammar]

tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ |
sthito'hamāhave yoddhuṃ tataste rāmamabruvan |
sametya sahitā bhūyaḥ samare bhṛgunandanam || 28 ||
[Analyze grammar]

nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava |
rāma rāma nivartasva yuddhādasmāddvijottama |
avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava || 29 ||
[Analyze grammar]

evaṃ bruvantaste sarve pratirudhya raṇājiram |
nyāsayāṃ cakrire śastraṃ pitaro bhṛgunandanam || 30 ||
[Analyze grammar]

tato'haṃ punarevātha tānaṣṭau brahmavādinaḥ |
adrākṣaṃ dīpyamānānvai grahānaṣṭāvivoditān || 31 ||
[Analyze grammar]

te māṃ sapraṇayaṃ vākyamabruvansamare sthitam |
praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru || 32 ||
[Analyze grammar]

dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai |
lokānāṃ ca hitaṃ kurvannahamapyādade vacaḥ || 33 ||
[Analyze grammar]

tato'haṃ rāmamāsādya vavande bhṛśavikṣataḥ |
rāmaścābhyutsmayanpremṇā māmuvāca mahātapāḥ || 34 ||
[Analyze grammar]

tvatsamo nāsti loke'sminkṣatriyaḥ pṛthivīcaraḥ |
gamyatāṃ bhīṣma yuddhe'smiṃstoṣito'haṃ bhṛśaṃ tvayā || 35 ||
[Analyze grammar]

mama caiva samakṣaṃ tāṃ kanyāmāhūya bhārgavaḥ |
uvāca dīnayā vācā madhye teṣāṃ tapasvinām || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 186

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: