Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tato māmabravīdrāmaḥ prahasanniva bhārata |
diṣṭyā bhīṣma mayā sārdhaṃ yoddhumicchasi saṃgare || 1 ||
[Analyze grammar]

ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha |
bhāṣitaṃ tatkariṣyāmi tatrāgaccheḥ paraṃtapa || 2 ||
[Analyze grammar]

tatra tvāṃ nihataṃ mātā mayā śaraśatācitam |
jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam || 3 ||
[Analyze grammar]

kṛpaṇaṃ tvāmabhiprekṣya siddhacāraṇasevitā |
mayā vinihataṃ devī rodatāmadya pārthiva || 4 ||
[Analyze grammar]

atadarhā mahābhāgā bhagīrathasutā nadī |
yā tvāmajījananmandaṃ yuddhakāmukamāturam || 5 ||
[Analyze grammar]

ehi gaccha mayā bhīṣma yuddhamadyaiva vartatām |
gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha || 6 ||
[Analyze grammar]

iti bruvāṇaṃ tamahaṃ rāmaṃ parapuraṃjayam |
praṇamya śirasā rājannevamastvityathābruvam || 7 ||
[Analyze grammar]

evamuktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā |
praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam || 8 ||
[Analyze grammar]

tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ |
dvijātīnvācya puṇyāhaṃ svasti caiva mahādyute || 9 ||
[Analyze grammar]

rathamāsthāya ruciraṃ rājataṃ pāṇḍurairhayaiḥ |
sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam || 10 ||
[Analyze grammar]

upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam |
tatkulīnena vīreṇa hayaśāstravidā nṛpa || 11 ||
[Analyze grammar]

yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā |
daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā || 12 ||
[Analyze grammar]

pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama |
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani || 13 ||
[Analyze grammar]

pāṇḍuraiścāmaraiścāpi vījyamāno narādhipa |
śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ || 14 ||
[Analyze grammar]

stūyamāno jayāśīrbhirniṣkramya gajasāhvayāt |
kurukṣetraṃ raṇakṣetramupāyāṃ bharatarṣabha || 15 ||
[Analyze grammar]

te hayāścoditāstena sūtena paramāhave |
avahanmāṃ bhṛśaṃ rājanmanomārutaraṃhasaḥ || 16 ||
[Analyze grammar]

gatvāhaṃ tatkurukṣetraṃ sa ca rāmaḥ pratāpavān |
yuddhāya sahasā rājanparākrāntau parasparam || 17 ||
[Analyze grammar]

tataḥ saṃdarśane'tiṣṭhaṃ rāmasyātitapasvinaḥ |
pragṛhya śaṅkhapravaraṃ tataḥ prādhamamuttamam || 18 ||
[Analyze grammar]

tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ |
apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā || 19 ||
[Analyze grammar]

tato divyāni mālyāni prādurāsanmuhurmuhuḥ |
vāditrāṇi ca divyāni meghavṛndāni caiva ha || 20 ||
[Analyze grammar]

tataste tāpasāḥ sarve bhārgavasyānuyāyinaḥ |
prekṣakāḥ samapadyanta parivārya raṇājiram || 21 ||
[Analyze grammar]

tato māmabravīddevī sarvabhūtahitaiṣiṇī |
mātā svarūpiṇī rājankimidaṃ te cikīrṣitam || 22 ||
[Analyze grammar]

gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha |
bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ || 23 ||
[Analyze grammar]

mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva |
jāmadagnyena samare yoddhumityavabhartsayat || 24 ||
[Analyze grammar]

kiṃ na vai kṣatriyaharo haratulyaparākramaḥ |
viditaḥ putra rāmaste yatastvaṃ yoddhumicchasi || 25 ||
[Analyze grammar]

tato'hamabruvaṃ devīmabhivādya kṛtāñjaliḥ |
sarvaṃ tadbharataśreṣṭha yathāvṛttaṃ svayaṃvare || 26 ||
[Analyze grammar]

yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ |
kāśirājasutāyāśca yathā kāmaḥ purātanaḥ || 27 ||
[Analyze grammar]

tataḥ sā rāmamabhyetya jananī me mahānadī |
madarthaṃ tamṛṣiṃ devī kṣamayāmāsa bhārgavam |
bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco'bravīt || 28 ||
[Analyze grammar]

sa ca tāmāha yācantīṃ bhīṣmameva nivartaya |
na hi me kurute kāmamityahaṃ tamupāgamam || 29 ||
[Analyze grammar]

saṃjaya uvāca |
tato gaṅgā sutasnehādbhīṣmaṃ punarupāgamat |
na cāsyāḥ so'karodvākyaṃ krodhaparyākulekṣaṇaḥ || 30 ||
[Analyze grammar]

athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ |
āhvayāmāsa ca punaryuddhāya dvijasattamaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 179

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: