Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamuktastadā rāmo jahi bhīṣmamiti prabho |
uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ || 1 ||
[Analyze grammar]

kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini |
ṛte brahmavidāṃ hetoḥ kimanyatkaravāṇi te || 2 ||
[Analyze grammar]

vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau |
bhaviṣyato'navadyāṅgi tatkariṣyāmi mā śucaḥ || 3 ||
[Analyze grammar]

na tu śastraṃ grahīṣyāmi kathaṃcidapi bhāmini |
ṛte niyogādviprāṇāmeṣa me samayaḥ kṛtaḥ || 4 ||
[Analyze grammar]

ambovāca |
mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ |
tattu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram || 5 ||
[Analyze grammar]

rāma uvāca |
kāśikanye punarbrūhi bhīṣmaste caraṇāvubhau |
śirasā vandanārho'pi grahīṣyati girā mama || 6 ||
[Analyze grammar]

ambovāca |
jahi bhīṣmaṃ raṇe rāma mama cedicchasi priyam |
pratiśrutaṃ ca yadi tatsatyaṃ kartumihārhasi || 7 ||
[Analyze grammar]

bhīṣma uvāca |
tayoḥ saṃvadatorevaṃ rājanrāmāmbayostadā |
akṛtavraṇo jāmadagnyamidaṃ vacanamabravīt || 8 ||
[Analyze grammar]

śaraṇāgatāṃ mahābāho kanyāṃ na tyaktumarhasi |
jahi bhīṣmaṃ raṇe rāma garjantamasuraṃ yathā || 9 ||
[Analyze grammar]

yadi bhīṣmastvayāhūto raṇe rāma mahāmune |
nirjito'smīti vā brūyātkuryādvā vacanaṃ tava || 10 ||
[Analyze grammar]

kṛtamasyā bhavetkāryaṃ kanyāyā bhṛgunandana |
vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho || 11 ||
[Analyze grammar]

iyaṃ cāpi pratijñā te tadā rāma mahāmune |
jitvā vai kṣatriyānsarvānbrāhmaṇeṣu pratiśrutam || 12 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścaiva raṇe yadi |
brahmadviḍbhavitā taṃ vai haniṣyāmīti bhārgava || 13 ||
[Analyze grammar]

śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām |
na śakṣyāmi parityāgaṃ kartuṃ jīvankathaṃcana || 14 ||
[Analyze grammar]

yaśca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam |
dṛptātmānamahaṃ taṃ ca haniṣyāmīti bhārgava || 15 ||
[Analyze grammar]

sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ |
tena yudhyasva saṃgrāme sametya bhṛgunandana || 16 ||
[Analyze grammar]

rāma uvāca |
smarāmyahaṃ pūrvakṛtāṃ pratijñāmṛṣisattama |
tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate || 17 ||
[Analyze grammar]

kāryametanmahadbrahmankāśikanyāmanogatam |
gamiṣyāmi svayaṃ tatra kanyāmādāya yatra saḥ || 18 ||
[Analyze grammar]

yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ |
haniṣyāmyenamudriktamiti me niścitā matiḥ || 19 ||
[Analyze grammar]

na hi bāṇā mayotsṛṣṭāḥ sajjantīha śarīriṇām |
kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare || 20 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā tato rāmaḥ saha tairbrahmavādibhiḥ |
prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ || 21 ||
[Analyze grammar]

tataste tāmuṣitvā tu rajanīṃ tatra tāpasāḥ |
hutāgnayo japtajapyāḥ pratasthurmajjighāṃsayā || 22 ||
[Analyze grammar]

abhyagacchattato rāmaḥ saha tairbrāhmaṇarṣabhaiḥ |
kurukṣetraṃ mahārāja kanyayā saha bhārata || 23 ||
[Analyze grammar]

nyaviśanta tataḥ sarve parigṛhya sarasvatīm |
tāpasāste mahātmāno bhṛguśreṣṭhapuraskṛtāḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 177

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: