Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam |
udyateṣumatho dṛṣṭvā samareṣvātatāyinam || 1 ||
[Analyze grammar]

pūrvamuktvā mahābāho pāṇḍavānsaha somakaiḥ |
vadhiṣyāmīti gāṅgeya tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu duryodhana kathāṃ sahaibhirvasudhādhipaiḥ |
yadarthaṃ yudhi saṃprekṣya nāhaṃ hanyāṃ śikhaṇḍinam || 3 ||
[Analyze grammar]

mahārājo mama pitā śaṃtanurbharatarṣabhaḥ |
diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha || 4 ||
[Analyze grammar]

tato'haṃ bharataśreṣṭha pratijñāṃ paripālayan |
citrāṅgadaṃ bhrātaraṃ vai mahārājye'bhyaṣecayam || 5 ||
[Analyze grammar]

tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ |
vicitravīryaṃ rājānamabhyaṣiñcaṃ yathāvidhi || 6 ||
[Analyze grammar]

mayābhiṣikto rājendra yavīyānapi dharmataḥ |
vicitravīryo dharmātmā māmeva samudaikṣata || 7 ||
[Analyze grammar]

tasya dārakriyāṃ tāta cikīrṣurahamapyuta |
anurūpādiva kulāditi cintya mano dadhe || 8 ||
[Analyze grammar]

tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare |
rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā |
ambā caivāmbikā caiva tathaivāmbālikāparā || 9 ||
[Analyze grammar]

rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha |
ambā jyeṣṭhābhavattāsāmambikā tvatha madhyamā |
ambālikā ca rājendra rājakanyā yavīyasī || 10 ||
[Analyze grammar]

so'hamekarathenaiva gataḥ kāśipateḥ purīm |
apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ |
rājñaścaiva samāvṛttānpārthivānpṛthivīpate || 11 ||
[Analyze grammar]

tato'haṃ tānnṛpānsarvānāhūya samare sthitān |
rathamāropayāṃ cakre kanyāstā bharatarṣabha || 12 ||
[Analyze grammar]

vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā |
avocaṃ pārthivānsarvānahaṃ tatra samāgatān |
bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ || 13 ||
[Analyze grammar]

te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ |
prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ || 14 ||
[Analyze grammar]

tataste pṛthivīpālāḥ samutpeturudāyudhāḥ |
yogo yoga iti kruddhāḥ sārathīṃścāpyacodayan || 15 ||
[Analyze grammar]

te rathairmeghasaṃkāśairgajaiśca gajayodhinaḥ |
pṛṣṭhyaiścāśvairmahīpālāḥ samutpeturudāyudhāḥ || 16 ||
[Analyze grammar]

tataste māṃ mahīpālāḥ sarva eva viśāṃ pate |
rathavrātena mahatā sarvataḥ paryavārayan || 17 ||
[Analyze grammar]

tānahaṃ śaravarṣeṇa mahatā pratyavārayam |
sarvānnṛpāṃścāpyajayaṃ devarāḍiva dānavān || 18 ||
[Analyze grammar]

teṣāmāpatatāṃ citrāndhvajānhemapariṣkṛtān |
ekaikena hi bāṇena bhūmau pātitavānaham || 19 ||
[Analyze grammar]

hayāṃścaiṣāṃ gajāṃścaiva sārathīṃścāpyahaṃ raṇe |
apātayaṃ śarairdīptaiḥ prahasanpuruṣarṣabha || 20 ||
[Analyze grammar]

te nivṛttāśca bhagnāśca dṛṣṭvā tallāghavaṃ mama |
athāhaṃ hāstinapuramāyāṃ jitvā mahīkṣitaḥ || 21 ||
[Analyze grammar]

ato'haṃ tāśca kanyā vai bhrāturarthāya bhārata |
tacca karma mahābāho satyavatyai nyavedayam || 22 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 170

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: