Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ |
yotsyate'maravatsaṃkhye parasainyeṣu bhārata || 1 ||
[Analyze grammar]

purujitkuntibhojaśca maheṣvāso mahābalaḥ |
mātulo bhīmasenasya sa ca me'tiratho mataḥ || 2 ||
[Analyze grammar]

eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha |
citrayodhī ca śaktaśca mato me rathapuṃgavaḥ || 3 ||
[Analyze grammar]

sa yotsyati hi vikramya maghavāniva dānavaiḥ |
yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ || 4 ||
[Analyze grammar]

bhāgineyakṛte vīraḥ sa kariṣyati saṃgare |
sumahatkarma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ || 5 ||
[Analyze grammar]

bhaimasenirmahārāja haiḍimbo rākṣaseśvaraḥ |
mato me bahumāyāvī rathayūthapayūthapaḥ || 6 ||
[Analyze grammar]

yotsyate samare tāta māyābhiḥ samarapriyaḥ |
ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ || 7 ||
[Analyze grammar]

ete cānye ca bahavo nānājanapadeśvarāḥ |
sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ || 8 ||
[Analyze grammar]

ete prādhānyato rājanpāṇḍavasya mahātmanaḥ |
rathāścātirathāścaiva ye cāpyardharathā matāḥ || 9 ||
[Analyze grammar]

neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa |
mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā || 10 ||
[Analyze grammar]

tairahaṃ samare vīra tvāmāyadbhirjayaiṣibhiḥ |
yotsyāmi jayamākāṅkṣannatha vā nidhanaṃ raṇe || 11 ||
[Analyze grammar]

pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau |
saṃdhyāgatāvivārkendū sameṣye puruṣottamau || 12 ||
[Analyze grammar]

ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ |
sahasainyānahaṃ tāṃśca pratīyāṃ raṇamūrdhani || 13 ||
[Analyze grammar]

ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā |
tathā rājannardharathāśca kecittathaiva teṣāmapi kauravendra || 14 ||
[Analyze grammar]

arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ |
sarvānāvārayiṣyāmi yāvaddrakṣyāmi bhārata || 15 ||
[Analyze grammar]

pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam |
udyateṣumabhiprekṣya pratiyudhyantamāhave || 16 ||
[Analyze grammar]

lokastadveda yadahaṃ pituḥ priyacikīrṣayā |
prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ || 17 ||
[Analyze grammar]

citrāṅgadaṃ kauravāṇāmahaṃ rājye'bhyaṣecayam |
vicitravīryaṃ ca śiśuṃ yauvarājye'bhyaṣecayam || 18 ||
[Analyze grammar]

devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu |
naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana || 19 ||
[Analyze grammar]

sa hi strīpūrvako rājañśikhaṇḍī yadi te śrutaḥ |
kanyā bhūtvā pumāñjāto na yotsye tena bhārata || 20 ||
[Analyze grammar]

sarvāṃstvanyānhaniṣyāmi pārthivānbharatarṣabha |
yānsameṣyāmi samare na tu kuntīsutānnṛpa || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 169

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: