Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
draupadeyā mahārāja sarve pañca mahārathāḥ |
vairāṭiruttaraścaiva ratho mama mahānmataḥ || 1 ||
[Analyze grammar]

abhimanyurmahārāja rathayūthapayūthapaḥ |
samaḥ pārthena samare vāsudevena vā bhavet || 2 ||
[Analyze grammar]

laghvastraścitrayodhī ca manasvī dṛḍhavikramaḥ |
saṃsmaranvai parikleśaṃ svapiturvikramiṣyati || 3 ||
[Analyze grammar]

sātyakirmādhavaḥ śūro rathayūthapayūthapaḥ |
eṣa vṛṣṇipravīrāṇāmamarṣī jitasādhvasaḥ || 4 ||
[Analyze grammar]

uttamaujāstathā rājanratho mama mahānmataḥ |
yudhāmanyuśca vikrānto rathodāro nararṣabhaḥ || 5 ||
[Analyze grammar]

eteṣāṃ bahusāhasrā rathā nāgā hayāstathā |
yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā || 6 ||
[Analyze grammar]

pāṇḍavaiḥ saha rājendra tava senāsu bhārata |
agnimārutavadrājannāhvayantaḥ parasparam || 7 ||
[Analyze grammar]

ajeyau samare vṛddhau virāṭadrupadāvubhau |
mahārathau mahāvīryau matau me puruṣarṣabhau || 8 ||
[Analyze grammar]

vayovṛddhāvapi tu tau kṣatradharmaparāyaṇau |
yatiṣyete paraṃ śaktyā sthitau vīragate pathi || 9 ||
[Analyze grammar]

saṃbandhakena rājendra tau tu vīryabalānvayāt |
āryavṛttau maheṣvāsau snehapāśasitāvubhau || 10 ||
[Analyze grammar]

kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ |
śūrā vā kātarā vāpi bhavanti narapuṃgava || 11 ||
[Analyze grammar]

ekāyanagatāvetau pārthena dṛḍhabhaktikau |
tyaktvā prāṇānparaṃ śaktyā ghaṭitārau narādhipa || 12 ||
[Analyze grammar]

pṛthagakṣauhiṇībhyāṃ tāvubhau saṃyati dāruṇau |
saṃbandhibhāvaṃ rakṣantau mahatkarma kariṣyataḥ || 13 ||
[Analyze grammar]

lokavīrau maheṣvāsau tyaktātmānau ca bhārata |
pratyayaṃ parirakṣantau mahatkarma kariṣyataḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 167

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: