Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
acalo vṛṣakaścaiva bhrātarau sahitāvubhau |
rathau tava durādharṣau śatrūnvidhvaṃsayiṣyataḥ || 1 ||
[Analyze grammar]

balavantau naravyāghrau dṛḍhakrodhau prahāriṇau |
gāndhāramukhyau taruṇau darśanīyau mahābalau || 2 ||
[Analyze grammar]

sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ |
protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha || 3 ||
[Analyze grammar]

paruṣaḥ katthano nīcaḥ karṇo vaikartanastava |
mantrī netā ca bandhuśca mānī cātyantamucchritaḥ || 4 ||
[Analyze grammar]

eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa |
viyuktaḥ kavacenaiṣa sahajena vicetanaḥ |
kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī || 5 ||
[Analyze grammar]

abhiśāpācca rāmasya brāhmaṇasya ca bhāṣaṇāt |
karaṇānāṃ viyogācca tena me'rdharatho mataḥ |
naiṣa phalgunamāsādya punarjīvanvimokṣyate || 6 ||
[Analyze grammar]

saṃjaya uvāca |
tato'bravīnmahābāhurdroṇaḥ śastrabhṛtāṃ varaḥ |
evametadyathāttha tvaṃ na mithyāstīti kiṃcana || 7 ||
[Analyze grammar]

raṇe raṇe'timānī ca vimukhaścaiva dṛśyate |
ghṛṇī karṇaḥ pramādī ca tena me'rdharatho mataḥ || 8 ||
[Analyze grammar]

etacchrutvā tu rādheyaḥ krodhādutphullalocanaḥ |
uvāca bhīṣmaṃ rājendra tudanvāgbhiḥ pratodavat || 9 ||
[Analyze grammar]

pitāmaha yatheṣṭaṃ māṃ vākśarairupakṛntasi |
anāgasaṃ sadā dveṣādevameva pade pade |
marṣayāmi ca tatsarvaṃ duryodhanakṛtena vai || 10 ||
[Analyze grammar]

tvaṃ tu māṃ manyase'śaktaṃ yathā kāpuruṣaṃ tathā |
bhavānardharatho mahyaṃ mato nāstyatra saṃśayaḥ || 11 ||
[Analyze grammar]

sarvasya jagataścaiva gāṅgeya na mṛṣā vade |
kurūṇāmahito nityaṃ na ca rājāvabudhyate || 12 ||
[Analyze grammar]

ko hi nāma samāneṣu rājasūdāttakarmasu |
tejovadhamimaṃ kuryādvibhedayiṣurāhave |
yathā tvaṃ guṇanirdeśādaparādhaṃ cikīrṣasi || 13 ||
[Analyze grammar]

na hāyanairna palitairna vittairna ca bandhubhiḥ |
mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava || 14 ||
[Analyze grammar]

balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ |
dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ || 15 ||
[Analyze grammar]

yathecchakaṃ svayaṃgrāhādrathānatirathāṃstathā |
kāmadveṣasamāyukto mohātprakurute bhavān || 16 ||
[Analyze grammar]

duryodhana mahābāho sādhu samyagavekṣyatām |
tyajyatāṃ duṣṭabhāvo'yaṃ bhīṣmaḥ kilbiṣakṛttava || 17 ||
[Analyze grammar]

bhinnā hi senā nṛpate duḥsaṃdheyā bhavatyuta |
maulāpi puruṣavyāghra kimu nānā samutthitā || 18 ||
[Analyze grammar]

eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata |
tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ || 19 ||
[Analyze grammar]

rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo'lpacetanaḥ |
ahamāvārayiṣyāmi pāṇḍavānāmanīkinīm || 20 ||
[Analyze grammar]

āsādya māmamogheṣuṃ gamiṣyanti diśo daśa |
pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva || 21 ||
[Analyze grammar]

kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā |
kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ || 22 ||
[Analyze grammar]

spardhate hi sadā nityaṃ sarveṇa jagatā saha |
na cānyaṃ puruṣaṃ kaṃcinmanyate moghadarśanaḥ || 23 ||
[Analyze grammar]

śrotavyaṃ khalu vṛddhānāmiti śāstranidarśanam |
na tvevāpyativṛddhānāṃ punarbālā hi te matāḥ || 24 ||
[Analyze grammar]

ahameko haniṣyāmi pāṇḍavānnātra saṃśayaḥ |
suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati || 25 ||
[Analyze grammar]

kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa |
senāpatiṃ guṇo gantā na tu yodhānkathaṃcana || 26 ||
[Analyze grammar]

nāhaṃ jīvati gāṅgeye yotsye rājankathaṃcana |
hate tu bhīṣme yodhāsmi sarvaireva mahārathaiḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 165

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: