Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
śakunirmātulaste'sau ratha eko narādhipa |
prasajya pāṇḍavairvairaṃ yotsyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

etasya sainyā durdharṣāḥ samare'pratiyāyinaḥ |
vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave || 2 ||
[Analyze grammar]

droṇaputro maheṣvāsaḥ sarveṣāmati dhanvinām |
samare citrayodhī ca dṛḍhāstraśca mahārathaḥ || 3 ||
[Analyze grammar]

etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ |
śarāsanādvinirmuktāḥ saṃsaktā yānti sāyakāḥ || 4 ||
[Analyze grammar]

naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ |
nirdahedapi lokāṃstrīnicchanneṣa mahāyaśāḥ || 5 ||
[Analyze grammar]

krodhastejaśca tapasā saṃbhṛto''śramavāsinā |
droṇenānugṛhītaśca divyairastrairudāradhīḥ || 6 ||
[Analyze grammar]

doṣastvasya mahāneko yenaiṣa bharatarṣabha |
na me ratho nātiratho mataḥ pārthivasattama || 7 ||
[Analyze grammar]

jīvitaṃ priyamatyarthamāyuṣkāmaḥ sadā dvijaḥ |
na hyasya sadṛśaḥ kaścidubhayoḥ senayorapi || 8 ||
[Analyze grammar]

hanyādekarathenaiva devānāmapi vāhinīm |
vapuṣmāṃstalaghoṣeṇa sphoṭayedapi parvatān || 9 ||
[Analyze grammar]

asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ |
daṇḍapāṇirivāsahyaḥ kālavatpracariṣyati || 10 ||
[Analyze grammar]

yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ |
eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati || 11 ||
[Analyze grammar]

pitā tvasya mahātejā vṛddho'pi yuvabhirvaraḥ |
raṇe karma mahatkartā tatra me nāsti saṃśayaḥ || 12 ||
[Analyze grammar]

astravegāniloddhūtaḥ senākakṣendhanotthitaḥ |
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ || 13 ||
[Analyze grammar]

rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ |
bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ || 14 ||
[Analyze grammar]

sarvamūrdhābhiṣiktānāmācāryaḥ sthaviro guruḥ |
gacchedantaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ || 15 ||
[Analyze grammar]

naiṣa jātu maheṣvāsaḥ pārthamakliṣṭakāriṇam |
hanyādācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam || 16 ||
[Analyze grammar]

ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ |
putrādabhyadhikaṃ caiva bhāradvājo'nupaśyati || 17 ||
[Analyze grammar]

hanyādekarathenaiva devagandharvadānavān |
ekībhūtānapi raṇe divyairastraiḥ pratāpavān || 18 ||
[Analyze grammar]

pauravo rājaśārdūlastava rājanmahārathaḥ |
mato mama ratho vīra paravīrarathārujaḥ || 19 ||
[Analyze grammar]

svena sainyena sahitaḥ pratapañśatruvāhinīm |
pradhakṣyati sa pāñcālānkakṣaṃ kṛṣṇagatiryathā || 20 ||
[Analyze grammar]

satyavrato rathavaro rājaputro mahārathaḥ |
tava rājanripubale kālavatpracariṣyati || 21 ||
[Analyze grammar]

etasya yodhā rājendra vicitrakavacāyudhāḥ |
vicariṣyanti saṃgrāme nighnantaḥ śātravāṃstava || 22 ||
[Analyze grammar]

vṛṣaseno rathāgryaste karṇaputro mahārathaḥ |
pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ || 23 ||
[Analyze grammar]

jalasaṃdho mahātejā rājanrathavarastava |
tyakṣyate samare prāṇānmāgadhaḥ paravīrahā || 24 ||
[Analyze grammar]

eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ |
rathena vā mahābāhuḥ kṣapayañśatruvāhinīm || 25 ||
[Analyze grammar]

ratha eṣa mahārāja mato mama nararṣabhaḥ |
tvadarthe tyakṣyati prāṇānsaha sainyo mahāraṇe || 26 ||
[Analyze grammar]

eṣa vikrāntayodhī ca citrayodhī ca saṃgare |
vītabhīścāpi te rājañśātravaiḥ saha yotsyate || 27 ||
[Analyze grammar]

bāhlīko'tirathaścaiva samare cānivartitā |
mama rājanmato yuddhe śūro vaivasvatopamaḥ || 28 ||
[Analyze grammar]

na hyeṣa samaraṃ prāpya nivarteta kathaṃcana |
yathā satatago rājannābhihatya parānraṇe || 29 ||
[Analyze grammar]

senāpatirmahārāja satyavāṃste mahārathaḥ |
raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ || 30 ||
[Analyze grammar]

etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana |
utsmayannabhyupaityeṣa parānrathapathe sthitān || 31 ||
[Analyze grammar]

eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam |
kartā vimarde sumahattvadarthe puruṣottamaḥ || 32 ||
[Analyze grammar]

alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ |
haniṣyati parānrājanpūrvavairamanusmaran || 33 ||
[Analyze grammar]

eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ |
māyāvī dṛḍhavairaśca samare vicariṣyati || 34 ||
[Analyze grammar]

prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān |
gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ || 35 ||
[Analyze grammar]

etena yuddhamabhavatpurā gāṇḍīvadhanvanaḥ |
divasānsubahūnrājannubhayorjayagṛddhinoḥ || 36 ||
[Analyze grammar]

tataḥ sakhāyaṃ gāndhāre mānayanpākaśāsanam |
akarotsaṃvidaṃ tena pāṇḍavena mahātmanā || 37 ||
[Analyze grammar]

eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ |
airāvatagato rājā devānāmiva vāsavaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 164

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: