Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
ulūkastvarjunaṃ bhūyo yathoktaṃ vākyamabravīt |
āśīviṣamiva kruddhaṃ tudanvākyaśalākayā || 1 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam |
prāgeva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ || 2 ||
[Analyze grammar]

nāsaneṣvavatiṣṭhanta bāhūṃścaiva vicikṣipuḥ |
āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam || 3 ||
[Analyze grammar]

avākśirā bhīmasenaḥ samudaikṣata keśavam |
netrābhyāṃ lohitāntābhyāmāśīviṣa iva śvasan || 4 ||
[Analyze grammar]

ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam |
utsmayanniva dāśārhaḥ kaitavyaṃ pratyabhāṣata || 5 ||
[Analyze grammar]

prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam |
śrutaṃ vākyaṃ gṛhīto'rtho mataṃ yatte tathāstu tat || 6 ||
[Analyze grammar]

madvacaścāpi bhūyaste vaktavyaḥ sa suyodhanaḥ |
śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate || 7 ||
[Analyze grammar]

manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ |
sārathyena vṛtaḥ pārthairiti tvaṃ na bibheṣi ca || 8 ||
[Analyze grammar]

jaghanyakālamapyetadbhavedyatsarvapārthivān |
nirdaheyamahaṃ krodhāttṛṇānīva hutāśanaḥ || 9 ||
[Analyze grammar]

yudhiṣṭhiraniyogāttu phalgunasya mahātmanaḥ |
kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ || 10 ||
[Analyze grammar]

yadyutpatasi lokāṃstrīnyadyāviśasi bhūtalam |
tatra tatrārjunarathaṃ prabhāte drakṣyase'grataḥ || 11 ||
[Analyze grammar]

yaccāpi bhīmasenasya manyase moghagarjitam |
duḥśāsanasya rudhiraṃ pītamityavadhāryatām || 12 ||
[Analyze grammar]

na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ |
na bhīmaseno na yamau pratikūlaprabhāṣiṇam || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 159

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: