Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etasminneva kāle tu bhīṣmakasya mahātmanaḥ |
hiraṇyalomno nṛpateḥ sākṣādindrasakhasya vai || 1 ||
[Analyze grammar]

āhṛtīnāmadhipaterbhojasyātiyaśasvinaḥ |
dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ || 2 ||
[Analyze grammar]

yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ |
śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādamavāptavān || 3 ||
[Analyze grammar]

yo māhendraṃ dhanurlebhe tulyaṃ gāṇḍīvatejasā |
śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyamakṣayam || 4 ||
[Analyze grammar]

trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām |
vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ || 5 ||
[Analyze grammar]

śārṅgaṃ tu vaiṣṇavaṃ prāhurdivyaṃ tejomayaṃ dhanuḥ |
dhārayāmāsa yatkṛṣṇaḥ parasenābhayāvaham || 6 ||
[Analyze grammar]

gāṇḍīvaṃ pāvakāllebhe khāṇḍave pākaśāsaniḥ |
drumādrukmī mahātejā vijayaṃ pratyapadyata || 7 ||
[Analyze grammar]

saṃchidya mauravānpāśānnihatya muramojasā |
nirjitya narakaṃ bhaumamāhṛtya maṇikuṇḍale || 8 ||
[Analyze grammar]

ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca |
pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanuruttamam || 9 ||
[Analyze grammar]

rukmī tu vijayaṃ labdhvā dhanurmeghasamasvanam |
vibhīṣayanniva jagatpāṇḍavānabhyavartata || 10 ||
[Analyze grammar]

nāmṛṣyata purā yo'sau svabāhubaladarpitaḥ |
rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā || 11 ||
[Analyze grammar]

kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam |
tato'nvadhāvadvārṣṇeyaṃ sarvaśastrabhṛtāṃ varam || 12 ||
[Analyze grammar]

senayā caturaṅgiṇyā mahatyā dūrapātayā |
vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā || 13 ||
[Analyze grammar]

sa samāsādya vārṣṇeyaṃ yogānāmīśvaraṃ prabhum |
vyaṃsito vrīḍito rājannājagāma sa kuṇḍinam || 14 ||
[Analyze grammar]

yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā |
tatra bhojakaṭaṃ nāma cakre nagaramuttamam || 15 ||
[Analyze grammar]

sainyena mahatā tena prabhūtagajavājinā |
puraṃ tadbhuvi vikhyātaṃ nāmnā bhojakaṭaṃ nṛpa || 16 ||
[Analyze grammar]

sa bhojarājaḥ sainyena mahatā parivāritaḥ |
akṣauhiṇyā mahāvīryaḥ pāṇḍavānsamupāgamat || 17 ||
[Analyze grammar]

tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī |
dhvajenādityavarṇena praviveśa mahācamūm || 18 ||
[Analyze grammar]

viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā |
yudhiṣṭhirastu taṃ rājā pratyudgamyābhyapūjayat || 19 ||
[Analyze grammar]

sa pūjitaḥ pāṇḍusutairyathānyāyaṃ susatkṛtaḥ |
pratipūjya ca tānsarvānviśrāntaḥ sahasainikaḥ |
uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam || 20 ||
[Analyze grammar]

sahāyo'smi sthito yuddhe yadi bhīto'si pāṇḍava |
kariṣyāmi raṇe sāhyamasahyaṃ tava śatrubhiḥ || 21 ||
[Analyze grammar]

na hi me vikrame tulyaḥ pumānastīha kaścana |
nihatya samare śatrūṃstava dāsyāmi phalguna || 22 ||
[Analyze grammar]

ityukto dharmarājasya keśavasya ca saṃnidhau |
śṛṇvatāṃ pārthivendrāṇāmanyeṣāṃ caiva sarvaśaḥ || 23 ||
[Analyze grammar]

vāsudevamabhiprekṣya dharmarājaṃ ca pāṇḍavam |
uvāca dhīmānkaunteyaḥ prahasya sakhipūrvakam || 24 ||
[Analyze grammar]

yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ |
sahāyo ghoṣayātrāyāṃ kastadāsītsakhā mama || 25 ||
[Analyze grammar]

tathā pratibhaye tasmindevadānavasaṃkule |
khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat || 26 ||
[Analyze grammar]

nivātakavacairyuddhe kālakeyaiśca dānavaiḥ |
tatra me yudhyamānasya kaḥ sahāyastadābhavat || 27 ||
[Analyze grammar]

tathā virāṭanagare kurubhiḥ saha saṃgare |
yudhyato bahubhistāta kaḥ sahāyo'bhavanmama || 28 ||
[Analyze grammar]

upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam |
varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam || 29 ||
[Analyze grammar]

dhārayangāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham |
akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ || 30 ||
[Analyze grammar]

kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ |
droṇaṃ vyapadiśañśiṣyo vāsudevasahāyavān || 31 ||
[Analyze grammar]

kathamasmadvidho brūyādbhīto'smītyayaśaskaram |
vacanaṃ naraśārdūla vajrāyudhamapi svayam || 32 ||
[Analyze grammar]

nāsmi bhīto mahābāho sahāyārthaśca nāsti me |
yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā || 33 ||
[Analyze grammar]

vinivartya tato rukmī senāṃ sāgarasaṃnibhām |
duryodhanamupāgacchattathaiva bharatarṣabha || 34 ||
[Analyze grammar]

tathaiva cābhigamyainamuvāca sa narādhipaḥ |
pratyākhyātaśca tenāpi sa tadā śūramāninā || 35 ||
[Analyze grammar]

dvāveva tu mahārāja tasmādyuddhādvyapeyatuḥ |
rauhiṇeyaśca vārṣṇeyo rukmī ca vasudhādhipaḥ || 36 ||
[Analyze grammar]

gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā |
upāviśanpāṇḍaveyā mantrāya punareva hi || 37 ||
[Analyze grammar]

samitirdharmarājasya sā pārthivasamākulā |
śuśubhe tārakācitrā dyauścandreṇeva bhārata || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 155

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: