Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vāsudevasya tadvākyamanusmṛtya yudhiṣṭhiraḥ |
punaḥ papraccha vārṣṇeyaṃ kathaṃ mando'bravīdidam || 1 ||
[Analyze grammar]

asminnabhyāgate kāle kiṃ ca naḥ kṣamamacyuta |
kathaṃ ca vartamānā vai svadharmānna cyavemahi || 2 ||
[Analyze grammar]

duryodhanasya karṇasya śakuneḥ saubalasya ca |
vāsudeva matajño'si mama sabhrātṛkasya ca || 3 ||
[Analyze grammar]

vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ |
kuntyāśca vipulaprajña prajñā kārtsnyena te śrutā || 4 ||
[Analyze grammar]

sarvametadatikramya vicārya ca punaḥ punaḥ |
yannaḥ kṣamaṃ mahābāho tadbravīhyavicārayan || 5 ||
[Analyze grammar]

śrutvaitaddharmarājasya dharmārthasahitaṃ vacaḥ |
meghadundubhinirghoṣaḥ kṛṣṇo vacanamabravīt || 6 ||
[Analyze grammar]

uktavānasmi yadvākyaṃ dharmārthasahitaṃ hitam |
na tu tannikṛtiprajñe kauravye pratitiṣṭhati || 7 ||
[Analyze grammar]

na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā |
mama vā bhāṣitaṃ kiṃcitsarvamevātivartate || 8 ||
[Analyze grammar]

na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ |
jitaṃ sa manyate sarvaṃ durātmā karṇamāśritaḥ || 9 ||
[Analyze grammar]

bandhamājñāpayāmāsa mama cāpi suyodhanaḥ |
na ca taṃ labdhavānkāmaṃ durātmā śāsanātigaḥ || 10 ||
[Analyze grammar]

na ca bhīṣmo na ca droṇo yuktaṃ tatrāhaturvacaḥ |
sarve tamanuvartante ṛte viduramacyuta || 11 ||
[Analyze grammar]

śakuniḥ saubalaścaiva karṇaduḥśāsanāvapi |
tvayyayuktānyabhāṣanta mūḍhā mūḍhamamarṣaṇam || 12 ||
[Analyze grammar]

kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ |
saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate || 13 ||
[Analyze grammar]

na pārthiveṣu sarveṣu ya ime tava sainikāḥ |
yatpāpaṃ yanna kalyāṇaṃ sarvaṃ tasminpratiṣṭhitam || 14 ||
[Analyze grammar]

na cāpi vayamatyarthaṃ parityāgena karhicit |
kauravaiḥ śamamicchāmastatra yuddhamanantaram || 15 ||
[Analyze grammar]

tacchrutvā pārthivāḥ sarve vāsudevasya bhāṣitam |
abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata || 16 ||
[Analyze grammar]

yudhiṣṭhirastvabhiprāyamupalabhya mahīkṣitām |
yogamājñāpayāmāsa bhīmārjunayamaiḥ saha || 17 ||
[Analyze grammar]

tataḥ kilakilābhūtamanīkaṃ pāṇḍavasya ha |
ājñāpite tadā yoge samahṛṣyanta sainikāḥ || 18 ||
[Analyze grammar]

avadhyānāṃ vadhaṃ paśyandharmarājo yudhiṣṭhiraḥ |
niṣṭananbhīmasenaṃ ca vijayaṃ cedamabravīt || 19 ||
[Analyze grammar]

yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā |
so'yamasmānupaityeva paro'narthaḥ prayatnataḥ || 20 ||
[Analyze grammar]

yasminyatnaḥ kṛto'smābhiḥ sa no hīnaḥ prayatnataḥ |
akṛte tu prayatne'smānupāvṛttaḥ kalirmahān || 21 ||
[Analyze grammar]

kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati |
kathaṃ hatvā gurūnvṛddhānvijayo no bhaviṣyati || 22 ||
[Analyze grammar]

tacchrutvā dharmarājasya savyasācī paraṃtapaḥ |
yaduktaṃ vāsudevena śrāvayāmāsa tadvacaḥ || 23 ||
[Analyze grammar]

uktavāndevakīputraḥ kuntyāśca vidurasya ca |
vacanaṃ tattvayā rājannikhilenāvadhāritam || 24 ||
[Analyze grammar]

na ca tau vakṣyato'dharmamiti me naiṣṭhikī matiḥ |
na cāpi yuktaṃ kaunteya nivartitumayudhyataḥ || 25 ||
[Analyze grammar]

tacchrutvā vāsudevo'pi savyasācivacastadā |
smayamāno'bravītpārthamevametaditi bruvan || 26 ||
[Analyze grammar]

tataste dhṛtasaṃkalpā yuddhāya sahasainikāḥ |
pāṇḍaveyā mahārāja tāṃ rātriṃ sukhamāvasan || 27 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 151

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: