Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
yudhiṣṭhiraṃ sahānīkamupayāntaṃ yuyutsayā |
saṃniviṣṭaṃ kurukṣetre vāsudevena pālitam || 1 ||
[Analyze grammar]

virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam |
kekayairvṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam || 2 ||
[Analyze grammar]

mahendramiva cādityairabhiguptaṃ mahārathaiḥ |
śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata || 3 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana |
saṃbhrame tumule tasminyadāsītkurujāṅgale || 4 ||
[Analyze grammar]

vyathayeyurhi devānāṃ senāmapi samāgame |
pāṇḍavā vāsudevaśca virāṭadrupadau tathā || 5 ||
[Analyze grammar]

dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ |
yuyudhānaśca vikrānto devairapi durāsadaḥ || 6 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana |
kurūṇāṃ pāṇḍavānāṃ ca yadyadāsīdviceṣṭitam || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pratiyāte tu dāśārhe rājā duryodhanastadā |
karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīdidam || 8 ||
[Analyze grammar]

akṛtenaiva kāryeṇa gataḥ pārthānadhokṣajaḥ |
sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam || 9 ||
[Analyze grammar]

iṣṭo hi vāsudevasya pāṇḍavairmama vigrahaḥ |
bhīmasenārjunau caiva dāśārhasya mate sthitau || 10 ||
[Analyze grammar]

ajātaśatrurapyadya bhīmārjunavaśānugaḥ |
nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ || 11 ||
[Analyze grammar]

virāṭadrupadau caiva kṛtavairau mayā saha |
tau ca senāpraṇetārau vāsudevavaśānugau || 12 ||
[Analyze grammar]

bhavitā vigrahaḥ so'yaṃ tumulo lomaharṣaṇaḥ |
tasmātsāṃgrāmikaṃ sarvaṃ kārayadhvamatandritāḥ || 13 ||
[Analyze grammar]

śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ |
suparyāptāvakāśāni durādeyāni śatrubhiḥ || 14 ||
[Analyze grammar]

āsannajalakāṣṭhāni śataśo'tha sahasraśaḥ |
acchedyāhāramārgāṇi ratnoccayacitāni ca |
vividhāyudhapūrṇāni patākādhvajavanti ca || 15 ||
[Analyze grammar]

samāśca teṣāṃ panthānaḥ kriyantāṃ nagarādbahiḥ |
prayāṇaṃ ghuṣyatāmadya śvobhūta iti māciram || 16 ||
[Analyze grammar]

te tatheti pratijñāya śvobhūte cakrire tathā |
hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām || 17 ||
[Analyze grammar]

tataste pārthivāḥ sarve tacchrutvā rājaśāsanam |
āsanebhyo mahārhebhya udatiṣṭhannamarṣitāḥ || 18 ||
[Analyze grammar]

bāhūnparighasaṃkāśānsaṃspṛśantaḥ śanaiḥ śanaiḥ |
kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān || 19 ||
[Analyze grammar]

uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ |
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ || 20 ||
[Analyze grammar]

te rathānrathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ |
sajjayanti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ || 21 ||
[Analyze grammar]

atha varmāṇi citrāṇi kāñcanāni bahūni ca |
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ || 22 ||
[Analyze grammar]

padātayaśca puruṣāḥ śastrāṇi vividhāni ca |
upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ || 23 ||
[Analyze grammar]

tadutsava ivodagraṃ saṃprahṛṣṭanarāvṛtam |
nagaraṃ dhārtarāṣṭrasya bhāratāsītsamākulam || 24 ||
[Analyze grammar]

janaughasalilāvarto rathanāgāśvamīnavān |
śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān || 25 ||
[Analyze grammar]

citrābharaṇavarmormiḥ śastranirmalaphenavān |
prāsādamālādrivṛto rathyāpaṇamahāhradaḥ || 26 ||
[Analyze grammar]

yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ |
adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 150

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: