Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ |
bhrātṝnuvāca dharmātmā samakṣaṃ keśavasya ha || 1 ||
[Analyze grammar]

śrutaṃ bhavadbhiryadvṛttaṃ sabhāyāṃ kurusaṃsadi |
keśavasyāpi yadvākyaṃ tatsarvamavadhāritam || 2 ||
[Analyze grammar]

tasmātsenāvibhāgaṃ me kurudhvaṃ narasattamāḥ |
akṣauhiṇyastu saptaitāḥ sametā vijayāya vai || 3 ||
[Analyze grammar]

tāsāṃ me patayaḥ sapta vikhyātāstānnibodhata |
drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau || 4 ||
[Analyze grammar]

sātyakiścekitānaśca bhīmasenaśca vīryavān |
ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ || 5 ||
[Analyze grammar]

sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ |
hrīmanto nītimantaśca sarve yuddhaviśāradāḥ |
iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ || 6 ||
[Analyze grammar]

saptānāmapi yo netā senānāṃ pravibhāgavit |
yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam || 7 ||
[Analyze grammar]

tvaṃ tāvatsahadevātra prabrūhi kurunandana |
svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ || 8 ||
[Analyze grammar]

sahadeva uvāca |
saṃyukta ekaduḥkhaśca vīryavāṃśca mahīpatiḥ |
yaṃ samāśritya dharmajñaṃ svamaṃśamanuyuñjmahe || 9 ||
[Analyze grammar]

matsyo virāṭo balavānkṛtāstro yuddhadurmadaḥ |
prasahiṣyati saṃgrāme bhīṣmaṃ tāṃśca mahārathān || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathokte sahadevena vākye vākyaviśāradaḥ |
nakulo'nantaraṃ tasmādidaṃ vacanamādade || 11 ||
[Analyze grammar]

vayasā śāstrato dhairyātkulenābhijanena ca |
hrīmānkulānvitaḥ śrīmānsarvaśāstraviśāradaḥ || 12 ||
[Analyze grammar]

veda cāstraṃ bharadvājāddurdharṣaḥ satyasaṃgaraḥ |
yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam || 13 ||
[Analyze grammar]

ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ |
putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ || 14 ||
[Analyze grammar]

yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ |
roṣāddroṇavināśāya vīraḥ samitiśobhanaḥ || 15 ||
[Analyze grammar]

pitevāsmānsamādhatte yaḥ sadā pārthivarṣabhaḥ |
śvaśuro drupado'smākaṃ senāmagre prakarṣatu || 16 ||
[Analyze grammar]

sa droṇabhīṣmāvāyāntau sahediti matirmama |
sa hi divyāstravidrājā sakhā cāṅgiraso nṛpaḥ || 17 ||
[Analyze grammar]

mādrīsutābhyāmukte tu svamate kurunandanaḥ |
vāsavirvāsavasamaḥ savyasācyabravīdvacaḥ || 18 ||
[Analyze grammar]

yo'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca |
divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ || 19 ||
[Analyze grammar]

dhanuṣmānkavacī khaḍgī rathamāruhya daṃśitaḥ |
divyairhayavarairyuktamagnikuṇḍātsamutthitaḥ || 20 ||
[Analyze grammar]

garjanniva mahāmegho rathaghoṣeṇa vīryavān |
siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ || 21 ||
[Analyze grammar]

siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ |
siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ || 22 ||
[Analyze grammar]

subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho'kṛśaḥ |
sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ || 23 ||
[Analyze grammar]

abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ |
jajñe droṇavināśāya satyavādī jitendriyaḥ || 24 ||
[Analyze grammar]

dhṛṣṭadyumnamahaṃ manye sahedbhīṣmasya sāyakān |
vajrāśanisamasparśāndīptāsyānuragāniva || 25 ||
[Analyze grammar]

yamadūtasamānvege nipāte pāvakopamān |
rāmeṇājau viṣahitānvajraniṣpeṣadāruṇān || 26 ||
[Analyze grammar]

puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam |
dhṛṣṭadyumnamṛte rājanniti me dhīyate matiḥ || 27 ||
[Analyze grammar]

kṣiprahastaścitrayodhī mataḥ senāpatirmama |
abhedyakavacaḥ śrīmānmātaṅga iva yūthapaḥ || 28 ||
[Analyze grammar]

bhīma uvāca |
vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ |
vadanti siddhā rājendra ṛṣayaśca samāgatāḥ || 29 ||
[Analyze grammar]

yasya saṃgrāmamadhyeṣu divyamastraṃ vikurvataḥ |
rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ || 30 ||
[Analyze grammar]

na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam |
śastreṇa samare rājansaṃnaddhaṃ syandane sthitam || 31 ||
[Analyze grammar]

dvairathe viṣahennānyo bhīṣmaṃ rājanmahāvratam |
śikhaṇḍinamṛte vīraṃ sa me senāpatirmataḥ || 32 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sarvasya jagatastāta sārāsāraṃ balābalam |
sarvaṃ jānāti dharmātmā gatameṣyacca keśavaḥ || 33 ||
[Analyze grammar]

yamāha kṛṣṇo dāśārhaḥ so'stu no vāhinīpatiḥ |
kṛtāstro hyakṛtāstro vā vṛddho vā yadi vā yuvā || 34 ||
[Analyze grammar]

eṣa no vijaye mūlameṣa tāta viparyaye |
atra prāṇāśca rājyaṃ ca bhāvābhāvau sukhāsukhe || 35 ||
[Analyze grammar]

eṣa dhātā vidhātā ca siddhiratra pratiṣṭhitā |
yamāha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ |
bravītu vadatāṃ śreṣṭho niśā samativartate || 36 ||
[Analyze grammar]

tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam |
rātriśeṣe vyatikrānte prayāsyāmo raṇājiram |
adhivāsitaśastrāśca kṛtakautukamaṅgalāḥ || 37 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā dharmarājasya dhīmataḥ |
abravītpuṇḍarīkākṣo dhanaṃjayamavekṣya ha || 38 ||
[Analyze grammar]

mamāpyete mahārāja bhavadbhirya udāhṛtāḥ |
netārastava senāyāḥ śūrā vikrāntayodhinaḥ |
sarva ete samarthā hi tava śatrūnpramarditum || 39 ||
[Analyze grammar]

indrasyāpi bhayaṃ hyete janayeyurmahāhave |
kiṃ punardhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām || 40 ||
[Analyze grammar]

mayāpi hi mahābāho tvatpriyārthamariṃdama |
kṛto yatno mahāṃstatra śamaḥ syāditi bhārata |
dharmasya gatamānṛṇyaṃ na sma vācyā vivakṣatām || 41 ||
[Analyze grammar]

kṛtārthaṃ manyate bālaḥ so''tmānamavicakṣaṇaḥ |
dhārtarāṣṭro balasthaṃ ca manyate''tmānamāturaḥ || 42 ||
[Analyze grammar]

yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ |
na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam || 43 ||
[Analyze grammar]

bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau |
yuyudhānadvitīyaṃ ca dhṛṣṭadyumnamamarṣaṇam || 44 ||
[Analyze grammar]

abhimanyuṃ draupadeyānvirāṭadrupadāvapi |
akṣauhiṇīpatīṃścānyānnarendrāndṛḍhavikramān || 45 ||
[Analyze grammar]

sāravadbalamasmākaṃ duṣpradharṣaṃ durāsadam |
dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ || 46 ||
[Analyze grammar]

evamukte tu kṛṣṇena saṃprahṛṣyannarottamāḥ |
teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavanmahān || 47 ||
[Analyze grammar]

yoga ityatha sainyānāṃ tvaratāṃ saṃpradhāvatām |
hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ |
śaṅkhadundubhinirghoṣastumulaḥ sarvato'bhavat || 48 ||
[Analyze grammar]

prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ |
gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī || 49 ||
[Analyze grammar]

agrānīke bhīmaseno mādrīputrau ca daṃśitau |
saubhadro draupadeyāśca dhṛṣṭadyumnaśca pārṣataḥ |
prabhadrakāśca pāñcālā bhīmasenamukhā yayuḥ || 50 ||
[Analyze grammar]

tataḥ śabdaḥ samabhavatsamudrasyeva parvaṇi |
hṛṣṭānāṃ saṃprayātānāṃ ghoṣo divamivāspṛśat || 51 ||
[Analyze grammar]

prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ |
teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ || 52 ||
[Analyze grammar]

śakaṭāpaṇaveśāśca yānayugyaṃ ca sarvaśaḥ |
kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ || 53 ||
[Analyze grammar]

phalgu yacca balaṃ kiṃcittathaiva kṛśadurbalam |
tatsaṃgṛhya yayau rājā ye cāpi paricārakāḥ || 54 ||
[Analyze grammar]

upaplavye tu pāñcālī draupadī satyavādinī |
saha strībhirnivavṛte dāsīdāsasamāvṛtā || 55 ||
[Analyze grammar]

kṛtvā mūlapratīkārāngulmaiḥ sthāvarajaṅgamaiḥ |
skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ || 56 ||
[Analyze grammar]

dadato gāṃ hiraṇyaṃ ca brāhmaṇairabhisaṃvṛtāḥ |
stūyamānā yayū rājanrathairmaṇivibhūṣitaiḥ || 57 ||
[Analyze grammar]

kekayā dhṛṣṭaketuśca putraḥ kāśyasya cābhibhūḥ |
śreṇimānvasudānaśca śikhaṇḍī cāparājitaḥ || 58 ||
[Analyze grammar]

hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ |
rājānamanvayuḥ sarve parivārya yudhiṣṭhiram || 59 ||
[Analyze grammar]

jaghanārdhe virāṭaśca yajñasenaśca somakiḥ |
sudharmā kuntibhojaśca dhṛṣṭadyumnasya cātmajāḥ || 60 ||
[Analyze grammar]

rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ |
pattisainyaṃ daśaguṇaṃ sādināmayutāni ṣaṭ || 61 ||
[Analyze grammar]

anādhṛṣṭiścekitānaścedirājo'tha sātyakiḥ |
parivārya yayuḥ sarve vāsudevadhanaṃjayau || 62 ||
[Analyze grammar]

āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ |
pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva || 63 ||
[Analyze grammar]

te'vagāhya kurukṣetraṃ śaṅkhāndadhmurariṃdamāḥ |
tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau || 64 ||
[Analyze grammar]

pāñcajanyasya nirghoṣaṃ visphūrjitamivāśaneḥ |
niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ || 65 ||
[Analyze grammar]

śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādastarasvinām |
pṛthivīṃ cāntarikṣaṃ ca sāgarāṃścānvanādayat || 66 ||
[Analyze grammar]

tato deśe same snigdhe prabhūtayavasendhane |
niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ || 67 ||
[Analyze grammar]

parihṛtya śmaśānāni devatāyatanāni ca |
āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca || 68 ||
[Analyze grammar]

madhurānūṣare deśe śive puṇye mahīpatiḥ |
niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ || 69 ||
[Analyze grammar]

tataśca punarutthāya sukhī viśrāntavāhanaḥ |
prayayau pṛthivīpālairvṛtaḥ śatasahasraśaḥ || 70 ||
[Analyze grammar]

vidrāvya śataśo gulmāndhārtarāṣṭrasya sainikān |
paryakrāmatsamantācca pārthena saha keśavaḥ || 71 ||
[Analyze grammar]

śibiraṃ māpayāmāsa dhṛṣṭadyumnaśca pārṣataḥ |
sātyakiśca rathodāro yuyudhānaḥ pratāpavān || 72 ||
[Analyze grammar]

āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm |
sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām || 73 ||
[Analyze grammar]

khānayāmāsa parikhāṃ keśavastatra bhārata |
guptyarthamapi cādiśya balaṃ tatra nyaveśayat || 74 ||
[Analyze grammar]

vidhiryaḥ śibirasyāsītpāṇḍavānāṃ mahātmanām |
tadvidhāni narendrāṇāṃ kārayāmāsa keśavaḥ || 75 ||
[Analyze grammar]

prabhūtajalakāṣṭhāni durādharṣatarāṇi ca |
bhakṣyabhojyopapannāni śataśo'tha sahasraśaḥ || 76 ||
[Analyze grammar]

śibirāṇi mahārhāṇi rājñāṃ tatra pṛthakpṛthak |
vimānānīva rājendra niviṣṭāni mahītale || 77 ||
[Analyze grammar]

tatrāsañśilpinaḥ prājñāḥ śataśo dattavetanāḥ |
sarvopakaraṇairyuktā vaidyāśca suviśāradāḥ || 78 ||
[Analyze grammar]

jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ |
sasarjarasapāṃsūnāṃ rāśayaḥ parvatopamāḥ || 79 ||
[Analyze grammar]

bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam |
śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ || 80 ||
[Analyze grammar]

mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ |
dhanūṃṣi kavacādīni hṛdyabhūvannṛṇāṃ tadā || 81 ||
[Analyze grammar]

gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ |
adṛśyaṃstatra giryābhāḥ sahasraśatayodhinaḥ || 82 ||
[Analyze grammar]

niviṣṭānpāṇḍavāṃstatra jñātvā mitrāṇi bhārata |
abhisasruryathoddeśaṃ sabalāḥ sahavāhanāḥ || 83 ||
[Analyze grammar]

caritabrahmacaryāste somapā bhūridakṣiṇāḥ |
jayāya pāṇḍuputrāṇāṃ samājagmurmahīkṣitaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 149

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: