Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
evamukte tu bhīṣmeṇa droṇena vidureṇa ca |
gāndhāryā dhṛtarāṣṭreṇa na ca mando'nvabudhyata || 1 ||
[Analyze grammar]

avadhūyotthitaḥ kruddho roṣātsaṃraktalocanaḥ |
anvadravanta taṃ paścādrājānastyaktajīvitāḥ || 2 ||
[Analyze grammar]

ajñāpayacca rājñastānpārthivānduṣṭacetasaḥ |
prayādhvaṃ vai kurukṣetraṃ puṣyo'dyeti punaḥ punaḥ || 3 ||
[Analyze grammar]

tataste pṛthivīpālāḥ prayayuḥ sahasainikāḥ |
bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ || 4 ||
[Analyze grammar]

akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ |
tāsāṃ pramukhato bhīṣmastālaketurvyarocata |
yadatra yuktaṃ prāptaṃ ca tadvidhatsva viśāṃ pate || 5 ||
[Analyze grammar]

uktaṃ bhīṣmeṇa yadvākyaṃ droṇena vidureṇa ca |
gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata |
etatte kathitaṃ rājanyadvṛttaṃ kurusaṃsadi || 6 ||
[Analyze grammar]

sāma ādau prayuktaṃ me rājansaubhrātramicchatā |
abhedātkuruvaṃśasya prajānāṃ ca vivṛddhaye || 7 ||
[Analyze grammar]

punarbhedaśca me yukto yadā sāma na gṛhyate |
karmānukīrtanaṃ caiva devamānuṣasaṃhitam || 8 ||
[Analyze grammar]

yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ |
tadā mayā samānīya bheditāḥ sarvapārthivāḥ || 9 ||
[Analyze grammar]

adbhutāni ca ghorāṇi dāruṇāni ca bhārata |
amānuṣāṇi karmāṇi darśitāni ca me vibho || 10 ||
[Analyze grammar]

bhartsayitvā tu rājñastāṃstṛṇīkṛtya suyodhanam |
rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ || 11 ||
[Analyze grammar]

nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ |
bhedayitvā nṛpānsarvānvāgbhirmantreṇa cāsakṛt || 12 ||
[Analyze grammar]

punaḥ sāmābhisaṃyuktaṃ saṃpradānamathābruvam |
abhedātkuruvaṃśasya kāryayogāttathaiva ca || 13 ||
[Analyze grammar]

te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca |
tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānamadhaścarāḥ || 14 ||
[Analyze grammar]

prayacchantu ca te rājyamanīśāste bhavantu ca |
yathāha rājā gāṅgeyo viduraśca tathāstu tat || 15 ||
[Analyze grammar]

sarvaṃ bhavatu te rājyaṃ pañca grāmānvisarjaya |
avaśyaṃ bharaṇīyā hi pituste rājasattama || 16 ||
[Analyze grammar]

evamuktastu duṣṭātmā naiva bhāvaṃ vyamuñcata |
daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā || 17 ||
[Analyze grammar]

niryātāśca vināśāya kurukṣetraṃ narādhipāḥ |
etatte kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi || 18 ||
[Analyze grammar]

na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava |
vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 148

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: