Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
evamukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ |
duryodhanamuvācedaṃ nṛpamadhye janādhipa || 1 ||
[Analyze grammar]

duryodhana nibodhedaṃ yattvāṃ vakṣyāmi putraka |
tathā tatkuru bhadraṃ te yadyasti pitṛgauravam || 2 ||
[Analyze grammar]

somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ |
somādbabhūva ṣaṣṭho vai yayātirnahuṣātmajaḥ || 3 ||
[Analyze grammar]

tasya putrā babhūvuśca pañca rājarṣisattamāḥ |
teṣāṃ yadurmahātejā jyeṣṭhaḥ samabhavatprabhuḥ || 4 ||
[Analyze grammar]

pūruryavīyāṃśca tato yo'smākaṃ vaṃśavardhanaḥ |
śarmiṣṭhāyāḥ saṃprasūto duhiturvṛṣaparvaṇaḥ || 5 ||
[Analyze grammar]

yaduśca bharataśreṣṭha devayānyāḥ suto'bhavat |
dauhitrastāta śukrasya kāvyasyāmitatejasaḥ || 6 ||
[Analyze grammar]

yādavānāṃ kulakaro balavānvīryasaṃmataḥ |
avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ || 7 ||
[Analyze grammar]

na cātiṣṭhatpituḥ śāstre baladarpavimohitaḥ |
avamene ca pitaraṃ bhrātṝṃścāpyaparājitaḥ || 8 ||
[Analyze grammar]

pṛthivyāṃ caturantāyāṃ yadurevābhavadbalī |
vaśe kṛtvā sa nṛpatīnavasannāgasāhvaye || 9 ||
[Analyze grammar]

taṃ pitā paramakruddho yayātirnahuṣātmajaḥ |
śaśāpa putraṃ gāndhāre rājyācca vyaparopayat || 10 ||
[Analyze grammar]

ya cainamanvavartanta bhrātaro baladarpitam |
śaśāpa tānapi kruddho yayātistanayānatha || 11 ||
[Analyze grammar]

yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam |
rājye niveśayāmāsa vidheyaṃ nṛpasattamaḥ || 12 ||
[Analyze grammar]

evaṃ jyeṣṭho'pyathotsikto na rājyamabhijāyate |
yavīyāṃso'bhijāyante rājyaṃ vṛddhopasevayā || 13 ||
[Analyze grammar]

tathaiva sarvadharmajñaḥ piturmama pitāmahaḥ |
pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ || 14 ||
[Analyze grammar]

tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ |
trayaḥ prajajñire putrā devakalpā yaśasvinaḥ || 15 ||
[Analyze grammar]

devāpirabhavajjyeṣṭho bāhlīkastadanantaram |
tṛtīyaḥ śaṃtanustāta dhṛtimānme pitāmahaḥ || 16 ||
[Analyze grammar]

devāpistu mahātejāstvagdoṣī rājasattamaḥ |
dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ || 17 ||
[Analyze grammar]

paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ |
sarveṣāṃ bālavṛddhānāṃ devāpirhṛdayaṃgamaḥ || 18 ||
[Analyze grammar]

prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ |
vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca || 19 ||
[Analyze grammar]

bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ |
saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām || 20 ||
[Analyze grammar]

atha kālasya paryāye vṛddho nṛpatisattamaḥ |
saṃbhārānabhiṣekārthaṃ kārayāmāsa śāstrataḥ |
maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ || 21 ||
[Analyze grammar]

taṃ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha |
sarve nivārayāmāsurdevāperabhiṣecanam || 22 ||
[Analyze grammar]

sa tacchrutvā tu nṛpatirabhiṣekanivāraṇam |
aśrukaṇṭho'bhavadrājā paryaśocata cātmajam || 23 ||
[Analyze grammar]

evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so'bhavat |
priyaḥ prajānāmapi saṃstvagdoṣeṇa pradūṣitaḥ || 24 ||
[Analyze grammar]

hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ |
iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhandvijarṣabhāḥ || 25 ||
[Analyze grammar]

tataḥ pravyathitātmāsau putraśokasamanvitaḥ |
mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam || 26 ||
[Analyze grammar]

bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ |
pitṛbhrātṝnparityajya prāptavānpuramṛddhimat || 27 ||
[Analyze grammar]

bāhlīkena tvanujñātaḥ śaṃtanurlokaviśrutaḥ |
pitaryuparate rājanrājā rājyamakārayat || 28 ||
[Analyze grammar]

tathaivāhaṃ matimatā paricintyeha pāṇḍunā |
jyeṣṭhaḥ prabhraṃśito rājyāddhīnāṅga iti bhārata || 29 ||
[Analyze grammar]

pāṇḍustu rājyaṃ saṃprāptaḥ kanīyānapi sannṛpaḥ |
vināśe tasya putrāṇāmidaṃ rājyamariṃdama |
mayyabhāgini rājyāya kathaṃ tvaṃ rājyamicchasi || 30 ||
[Analyze grammar]

yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyamidaṃ ca tasya |
sa kauravasyāsya janasya bhartā praśāsitā caiva mahānubhāvaḥ || 31 ||
[Analyze grammar]

sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ |
priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā || 32 ||
[Analyze grammar]

kṣamā titikṣā dama ārjavaṃ ca satyavratatvaṃ śrutamapramādaḥ |
bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ || 33 ||
[Analyze grammar]

arājaputrastvamanāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ |
kramāgataṃ rājyamidaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ || 34 ||
[Analyze grammar]

prayaccha rājyārdhamapetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca |
tato'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 147

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: