Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
bhīṣmeṇokte tato droṇo duryodhanamabhāṣata |
madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ || 1 ||
[Analyze grammar]

prātīpaḥ śaṃtanustāta kulasyārthe yathotthitaḥ |
tathā devavrato bhīṣmaḥ kulasyārthe sthito'bhavat || 2 ||
[Analyze grammar]

tataḥ pāṇḍurnarapatiḥ satyasaṃdho jitendriyaḥ |
rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ || 3 ||
[Analyze grammar]

jyeṣṭhāya rājyamadadāddhṛtarāṣṭrāya dhīmate |
yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ || 4 ||
[Analyze grammar]

tataḥ siṃhāsane rājansthāpayitvainamacyutam |
vanaṃ jagāma kauravyo bhāryābhyāṃ sahito'nagha || 5 ||
[Analyze grammar]

nīcaiḥ sthitvā tu vidura upāste sma vinītavat |
preṣyavatpuruṣavyāghro vālavyajanamutkṣipan || 6 ||
[Analyze grammar]

tataḥ sarvāḥ prajāstāta dhṛtarāṣṭraṃ janeśvaram |
anvapadyanta vidhivadyathā pāṇḍuṃ narādhipam || 7 ||
[Analyze grammar]

visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca |
cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ || 8 ||
[Analyze grammar]

kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe |
bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ || 9 ||
[Analyze grammar]

saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ |
avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ || 10 ||
[Analyze grammar]

siṃhāsanastho nṛpatirdhṛtarāṣṭro mahābalaḥ |
anvāsyamānaḥ satataṃ vidureṇa mahātmanā || 11 ||
[Analyze grammar]

kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi |
saṃbhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñjanādhipa || 12 ||
[Analyze grammar]

bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana |
bhīṣmeṇa dattamaśnāmi na tvayā rājasattama || 13 ||
[Analyze grammar]

nāhaṃ tvatto'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa |
yato bhīṣmastato droṇo yadbhīṣmastvāha tatkuru || 14 ||
[Analyze grammar]

dīyatāṃ pāṇḍuputrebhyo rājyārdhamarikarśana |
samamācāryakaṃ tāta tava teṣāṃ ca me sadā || 15 ||
[Analyze grammar]

aśvatthāmā yathā mahyaṃ tathā śvetahayo mama |
bahunā kiṃ pralāpena yato dharmastato jayaḥ || 16 ||
[Analyze grammar]

evamukte mahārāja droṇenāmitatejasā |
vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ |
piturvadanamanvīkṣya parivṛtya ca dharmavit || 17 ||
[Analyze grammar]

devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ |
pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punaruddhṛtaḥ || 18 ||
[Analyze grammar]

tanme vilapamānasya vacanaṃ samupekṣase |
ko'yaṃ duryodhano nāma kule'sminkulapāṃsanaḥ || 19 ||
[Analyze grammar]

yasya lobhābhibhūtasya matiṃ samanuvartase |
anāryasyākṛtajñasya lobhopahatacetasaḥ |
atikrāmati yaḥ śāstraṃ piturdharmārthadarśinaḥ || 20 ||
[Analyze grammar]

ete naśyanti kuravo duryodhanakṛtena vai |
yathā te na praṇaśyeyurmahārāja tathā kuru || 21 ||
[Analyze grammar]

māṃ caiva dhṛtarāṣṭraṃ ca pūrvameva mahādyute |
citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya |
prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā || 22 ||
[Analyze grammar]

nopekṣasva mahābāho paśyamānaḥ kulakṣayam |
atha te'dya matirnaṣṭā vināśe pratyupasthite |
vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha || 23 ||
[Analyze grammar]

baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim |
sādhvidaṃ rājyamadyāstu pāṇḍavairabhirakṣitam || 24 ||
[Analyze grammar]

prasīda rājaśārdūla vināśo dṛśyate mahān |
pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām || 25 ||
[Analyze grammar]

virarāmaivamuktvā tu viduro dīnamānasaḥ |
pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ || 26 ||
[Analyze grammar]

tato'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā |
duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutamāha kopāt || 27 ||
[Analyze grammar]

ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado'nye |
śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya || 28 ||
[Analyze grammar]

rājyaṃ kurūṇāmanupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ |
tvaṃ pāpabuddhe'tinṛśaṃsakarmanrājyaṃ kurūṇāmanayādvihaṃsi || 29 ||
[Analyze grammar]

rājye sthito dhṛtarāṣṭro manīṣī tasyānujo viduro dīrghadarśī |
etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase'dya mohāt || 30 ||
[Analyze grammar]

rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām |
ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ || 31 ||
[Analyze grammar]

rājyaṃ tu pāṇḍoridamapradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye |
rājyaṃ tadetannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi || 32 ||
[Analyze grammar]

yadvai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī |
sarvaṃ tadasmābhirahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ || 33 ||
[Analyze grammar]

anujñayā cātha mahāvratasya brūyānnṛpo yadvidurastathaiva |
kāryaṃ bhavettatsuhṛdbhirniyujya dharmaṃ puraskṛtya sudīrghakālam || 34 ||
[Analyze grammar]

nyāyāgataṃ rājyamidaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ |
pracodito dhṛtarāṣṭreṇa rājñā puraskṛtaḥ śāṃtanavena caiva || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 146

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: