Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
āgamya hāstinapurādupaplavyamariṃdamaḥ |
pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvamuktavān || 1 ||
[Analyze grammar]

saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ |
svamevāvasathaṃ śaurirviśrāmārthaṃ jagāma ha || 2 ||
[Analyze grammar]

visṛjya sarvānnṛpatīnvirāṭapramukhāṃstadā |
pāṇḍavā bhrātaraḥ pañca bhānāvastaṃgate sati || 3 ||
[Analyze grammar]

saṃdhyāmupāsya dhyāyantastameva gatamānasāḥ |
ānāyya kṛṣṇaṃ dāśārhaṃ punarmantramamantrayan || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ |
kimuktaḥ puṇḍarīkākṣa tannaḥ śaṃsitumarhasi || 5 ||
[Analyze grammar]

vāsudeva uvāca |
mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ |
tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tasminnutpathamāpanne kuruvṛddhaḥ pitāmahaḥ |
kimuktavānhṛṣīkeśa duryodhanamamarṣaṇam |
ācāryo vā mahābāho bhāradvājaḥ kimabravīt || 7 ||
[Analyze grammar]

pitā yavīyānasmākaṃ kṣattā dharmabhṛtāṃ varaḥ |
putraśokābhisaṃtaptaḥ kimāha dhṛtarāṣṭrajam || 8 ||
[Analyze grammar]

kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate |
uktavanto yathātattvaṃ tadbrūhi tvaṃ janārdana || 9 ||
[Analyze grammar]

uktavānhi bhavānsarvaṃ vacanaṃ kurumukhyayoḥ |
kāmalobhābhibhūtasya mandasya prājñamāninaḥ || 10 ||
[Analyze grammar]

apriyaṃ hṛdaye mahyaṃ tanna tiṣṭhati keśava |
teṣāṃ vākyāni govinda śrotumicchāmyahaṃ vibho || 11 ||
[Analyze grammar]

yathā ca nābhipadyeta kālastāta tathā kuru |
bhavānhi no gatiḥ kṛṣṇa bhavānnātho bhavānguruḥ || 12 ||
[Analyze grammar]

vāsudeva uvāca |
śṛṇu rājanyathā vākyamukto rājā suyodhanaḥ |
madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me || 13 ||
[Analyze grammar]

mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ |
atha bhīṣmaḥ susaṃkruddha idaṃ vacanamabravīt || 14 ||
[Analyze grammar]

duryodhana nibodhedaṃ kulārthe yadbravīmi te |
tacchrutvā rājaśārdūla svakulasya hitaṃ kuru || 15 ||
[Analyze grammar]

mama tāta pitā rājañśaṃtanurlokaviśrutaḥ |
tasyāhameka evāsaṃ putraḥ putravatāṃ varaḥ || 16 ||
[Analyze grammar]

tasya buddhiḥ samutpannā dvitīyaḥ syātkathaṃ sutaḥ |
ekaputramaputraṃ vai pravadanti manīṣiṇaḥ || 17 ||
[Analyze grammar]

na cocchedaṃ kulaṃ yāyādvistīryeta kathaṃ yaśaḥ |
tasyāhamīpsitaṃ buddhvā kālīṃ mātaramāvaham || 18 ||
[Analyze grammar]

pratijñāṃ duṣkarāṃ kṛtvā piturarthe kulasya ca |
arājā cordhvaretāśca yathā suviditaṃ tava |
pratīto nivasāmyeṣa pratijñāmanupālayan || 19 ||
[Analyze grammar]

tasyāṃ jajñe mahābāhuḥ śrīmānkurukulodvahaḥ |
vicitravīryo dharmātmā kanīyānmama pārthivaḥ || 20 ||
[Analyze grammar]

svaryāte'haṃ pitari taṃ svarājye saṃnyaveśayam |
vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ || 21 ||
[Analyze grammar]

tasyāhaṃ sadṛśāndārānrājendra samudāvaham |
jitvā pārthivasaṃghātamapi te bahuśaḥ śrutam || 22 ||
[Analyze grammar]

tato rāmeṇa samare dvandvayuddhamupāgamam |
sa hi rāmabhayādebhirnāgarairvipravāsitaḥ |
dāreṣvatiprasaktaśca yakṣmāṇaṃ samapadyata || 23 ||
[Analyze grammar]

yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ |
tadābhyadhāvanmāmeva prajāḥ kṣudbhayapīḍitāḥ || 24 ||
[Analyze grammar]

prajā ūcuḥ |
upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ |
ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana || 25 ||
[Analyze grammar]

pīḍyante te prajāḥ sarvā vyādhibhirbhṛśadāruṇaiḥ |
alpāvaśiṣṭā gāṅgeya tāḥ paritrātumarhasi || 26 ||
[Analyze grammar]

vyādhīnpraṇudya vīra tvaṃ prajā dharmeṇa pālaya |
tvayi jīvati mā rāṣṭraṃ vināśamupagacchatu || 27 ||
[Analyze grammar]

bhīṣma uvāca |
prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ |
pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā || 28 ||
[Analyze grammar]

tataḥ paurā mahārāja mātā kālī ca me śubhā |
bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ |
māmūcurbhṛśasaṃtaptā bhava rājeti saṃtatam || 29 ||
[Analyze grammar]

pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati |
sa tvamasmaddhitārthaṃ vai rājā bhava mahāmate || 30 ||
[Analyze grammar]

ityuktaḥ prāñjalirbhūtvā duḥkhito bhṛśamāturaḥ |
tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt |
ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ || 31 ||
[Analyze grammar]

tato'haṃ prāñjalirbhūtvā mātaraṃ saṃprasādayam |
nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśamudvahan |
pratijñāṃ vitathāṃ kuryāmiti rājanpunaḥ punaḥ || 32 ||
[Analyze grammar]

viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya |
ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale || 33 ||
[Analyze grammar]

evaṃ tāmanunīyāhaṃ mātaraṃ janameva ca |
ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim || 34 ||
[Analyze grammar]

saha mātrā mahārāja prasādya tamṛṣiṃ tadā |
apatyārthamayācaṃ vai prasādaṃ kṛtavāṃśca saḥ |
trīnsa putrānajanayattadā bharatasattama || 35 ||
[Analyze grammar]

andhaḥ karaṇahīneti na vai rājā pitā tava |
rājā tu pāṇḍurabhavanmahātmā lokaviśrutaḥ || 36 ||
[Analyze grammar]

sa rājā tasya te putrāḥ piturdāyādyahāriṇaḥ |
mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām || 37 ||
[Analyze grammar]

mayi jīvati rājyaṃ kaḥ saṃpraśāsetpumāniha |
māvamaṃsthā vaco mahyaṃ śamamicchāmi vaḥ sadā || 38 ||
[Analyze grammar]

na viśeṣo'sti me putra tvayi teṣu ca pārthiva |
matametatpitustubhyaṃ gāndhāryā vidurasya ca || 39 ||
[Analyze grammar]

śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīrvaco mama |
nāśayiṣyasi mā sarvamātmānaṃ pṛthivīṃ tathā || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 145

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: