Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīm |
duratyayāṃ praṇayinīṃ pitṛvadbhāskareritām || 1 ||
[Analyze grammar]

satyamāha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru |
śreyaste syānnaravyāghra sarvamācaratastathā || 2 ||
[Analyze grammar]

evamuktasya mātrā ca svayaṃ pitrā ca bhānunā |
cacāla naiva karṇasya matiḥ satyadhṛtestadā || 3 ||
[Analyze grammar]

karṇa uvāca |
na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā |
dharmadvāraṃ mamaitatsyānniyogakaraṇaṃ tava || 4 ||
[Analyze grammar]

akaronmayi yatpāpaṃ bhavatī sumahātyayam |
avakīrṇo'smi te tena tadyaśaḥkīrtināśanam || 5 ||
[Analyze grammar]

ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām |
tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam || 6 ||
[Analyze grammar]

kriyākāle tvanukrośamakṛtvā tvamimaṃ mama |
hīnasaṃskārasamayamadya māṃ samacūcudaḥ || 7 ||
[Analyze grammar]

na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā |
sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī || 8 ||
[Analyze grammar]

kṛṣṇena sahitātko vai na vyatheta dhanaṃjayāt |
ko'dya bhītaṃ na māṃ vidyātpārthānāṃ samitiṃ gatam || 9 ||
[Analyze grammar]

abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ |
pāṇḍavānyadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati || 10 ||
[Analyze grammar]

sarvakāmaiḥ saṃvibhaktaḥ pūjitaśca sadā bhṛśam |
ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tadaphalaṃ katham || 11 ||
[Analyze grammar]

upanahya parairvairaṃ ye māṃ nityamupāsate |
namaskurvanti ca sadā vasavo vāsavaṃ yathā || 12 ||
[Analyze grammar]

mama prāṇena ye śatrūñśaktāḥ pratisamāsitum |
manyante'dya kathaṃ teṣāmahaṃ bhindyāṃ manoratham || 13 ||
[Analyze grammar]

mayā plavena saṃgrāmaṃ titīrṣanti duratyayam |
apāre pārakāmā ye tyajeyaṃ tānahaṃ katham || 14 ||
[Analyze grammar]

ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām |
nirveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā || 15 ||
[Analyze grammar]

kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite |
anavekṣya kṛtaṃ pāpā vikurvantyanavasthitāḥ || 16 ||
[Analyze grammar]

rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām |
naivāyaṃ na paro loko vidyate pāpakarmaṇām || 17 ||
[Analyze grammar]

dhṛtarāṣṭrasya putrāṇāmarthe yotsyāmi te sutaiḥ |
balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade || 18 ||
[Analyze grammar]

ānṛśaṃsyamatho vṛttaṃ rakṣansatpuruṣocitam |
ato'rthakaramapyetanna karomyadya te vacaḥ || 19 ||
[Analyze grammar]

na tu te'yaṃ samārambho mayi mogho bhaviṣyati |
vadhyānviṣahyānsaṃgrāme na haniṣyāmi te sutān |
yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunādṛte || 20 ||
[Analyze grammar]

arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale |
arjunaṃ hi nihatyājau saṃprāptaṃ syātphalaṃ mayā |
yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā || 21 ||
[Analyze grammar]

na te jātu naśiṣyanti putrāḥ pañca yaśasvini |
nirarjunāḥ sakarṇā vā sārjunā vā hate mayi || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
iti karṇavacaḥ śrutvā kuntī duḥkhātpravepatī |
uvāca putramāśliṣya karṇaṃ dhairyādakampitam || 23 ||
[Analyze grammar]

evaṃ vai bhāvyametena kṣayaṃ yāsyanti kauravāḥ |
yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram || 24 ||
[Analyze grammar]

tvayā caturṇāṃ bhrātṝṇāmabhayaṃ śatrukarśana |
dattaṃ tatpratijānīhi saṃgarapratimocanam || 25 ||
[Analyze grammar]

anāmayaṃ svasti ceti pṛthātho karṇamabravīt |
tāṃ karṇo'bhyavadatprītastatastau jagmatuḥ pṛthak || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 144

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: