Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kuntyuvāca |
arjunaṃ keśava brūyāstvayi jāte sma sūtake |
upopaviṣṭā nārībhirāśrame parivāritā || 1 ||
[Analyze grammar]

athāntarikṣe vāgāsīddivyarūpā manoramā |
sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ || 2 ||
[Analyze grammar]

eṣa jeṣyati saṃgrāme kurūnsarvānsamāgatān |
bhīmasenadvitīyaśca lokamudvartayiṣyati || 3 ||
[Analyze grammar]

putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam |
hatvā kurūngrāmajanye vāsudevasahāyavān || 4 ||
[Analyze grammar]

pitryamaṃśaṃ pranaṣṭaṃ ca punarapyuddhariṣyati |
bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhānāhariṣyati || 5 ||
[Analyze grammar]

taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinamacyuta |
yathāhamevaṃ jānāmi balavantaṃ durāsadam |
tathā tadastu dāśārha yathā vāgabhyabhāṣata || 6 ||
[Analyze grammar]

dharmaścedasti vārṣṇeya tathā satyaṃ bhaviṣyati |
tvaṃ cāpi tattathā kṛṣṇa sarvaṃ saṃpādayiṣyasi || 7 ||
[Analyze grammar]

nāhaṃ tadabhyasūyāmi yathā vāgabhyabhāṣata |
namo dharmāya mahate dharmo dhārayati prajāḥ || 8 ||
[Analyze grammar]

etaddhanaṃjayo vācyo nityodyukto vṛkodaraḥ |
yadarthaṃ kṣatriyā sūte tasya kālo'yamāgataḥ |
na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ || 9 ||
[Analyze grammar]

viditā te sadā buddhirbhīmasya na sa śāmyati |
yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ || 10 ||
[Analyze grammar]

sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍormahātmanaḥ |
brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm || 11 ||
[Analyze grammar]

yuktametanmahābhāge kule jāte yaśasvini |
yanme putreṣu sarveṣu yathāvattvamavartithāḥ || 12 ||
[Analyze grammar]

mādrīputrau ca vaktavyau kṣatradharmaratāvubhau |
vikrameṇārjitānbhogānvṛṇītaṃ jīvitādapi || 13 ||
[Analyze grammar]

vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ |
mano manuṣyasya sadā prīṇanti puruṣottama || 14 ||
[Analyze grammar]

yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī |
pāñcālī paruṣāṇyuktā ko nu tatkṣantumarhati || 15 ||
[Analyze grammar]

na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ |
pravrājanaṃ sutānāṃ vā na me tadduḥkhakāraṇam || 16 ||
[Analyze grammar]

yattu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā |
aśrauṣītparuṣā vācastanme duḥkhataraṃ matam || 17 ||
[Analyze grammar]

strīdharmiṇī varārohā kṣatradharmaratā sadā |
nādhyagacchattadā nāthaṃ kṛṣṇā nāthavatī satī || 18 ||
[Analyze grammar]

taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam |
arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara || 19 ||
[Analyze grammar]

viditau hi tavātyantaṃ kruddhāviva yamāntakau |
bhīmārjunau nayetāṃ hi devānapi parāṃ gatim || 20 ||
[Analyze grammar]

tayoścaitadavajñānaṃ yatsā kṛṣṇā sabhāgatā |
duḥśāsanaśca yadbhīmaṃ kaṭukānyabhyabhāṣata |
paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ || 21 ||
[Analyze grammar]

pāṇḍavānkuśalaṃ pṛccheḥ saputrānkṛṣṇayā saha |
māṃ ca kuśalinīṃ brūyāsteṣu bhūyo janārdana |
ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam |
niścakrāma mahābāhuḥ siṃhakhelagatistataḥ || 23 ||
[Analyze grammar]

tato visarjayāmāsa bhīṣmādīnkurupuṃgavān |
āropya ca rathe karṇaṃ prāyātsātyakinā saha || 24 ||
[Analyze grammar]

tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ |
jajalpurmahadāścaryaṃ keśave paramādbhutam || 25 ||
[Analyze grammar]

pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā |
duryodhanasya bāliśyānnaitadastīti cābruvan || 26 ||
[Analyze grammar]

tato niryāya nagarātprayayau puruṣottamaḥ |
mantrayāmāsa ca tadā karṇena suciraṃ saha || 27 ||
[Analyze grammar]

visarjayitvā rādheyaṃ sarvayādavanandanaḥ |
tato javena mahatā tūrṇamaśvānacodayat || 28 ||
[Analyze grammar]

te pibanta ivākāśaṃ dārukeṇa pracoditāḥ |
hayā jagmurmahāvegā manomārutaraṃhasaḥ || 29 ||
[Analyze grammar]

te vyatītya tamadhvānaṃ kṣipraṃ śyenā ivāśugāḥ |
uccaiḥ sūryamupaplavyaṃ śārṅgadhanvānamāvahan || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: