Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mātovāca |
naiva rājñā daraḥ kāryo jātu kasyāṃcidāpadi |
atha cedapi dīrṇaḥ syānnaiva varteta dīrṇavat || 1 ||
[Analyze grammar]

dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvamevānudīryate |
rāṣṭraṃ balamamātyāśca pṛthakkurvanti te matim || 2 ||
[Analyze grammar]

śatrūneke prapadyante prajahatyapare punaḥ |
anveke prajihīrṣanti ye purastādvimānitāḥ || 3 ||
[Analyze grammar]

ya evātyantasuhṛdasta enaṃ paryupāsate |
aśaktayaḥ svastikāmā baddhavatsā iḍā iva |
śocantamanuśocanti pratītāniva bāndhavān || 4 ||
[Analyze grammar]

api te pūjitāḥ pūrvamapi te suhṛdo matāḥ |
ye rāṣṭramabhimanyante rājño vyasanamīyuṣaḥ |
mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ || 5 ||
[Analyze grammar]

prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava |
ullapantyā samāśvāsaṃ balavāniva durbalam || 6 ||
[Analyze grammar]

yadyetatsaṃvijānāsi yadi samyagbravīmyaham |
kṛtvāsaumyamivātmānaṃ jayāyottiṣṭha saṃjaya || 7 ||
[Analyze grammar]

asti naḥ kośanicayo mahānaviditastava |
tamahaṃ veda nānyastamupasaṃpādayāmi te || 8 ||
[Analyze grammar]

santi naikaśatā bhūyaḥ suhṛdastava saṃjaya |
sukhaduḥkhasahā vīra śatārhā anivartinaḥ || 9 ||
[Analyze grammar]

tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ |
īṣadujjihataḥ kiṃcitsacivāḥ śatrukarśanāḥ || 10 ||
[Analyze grammar]

putra uvāca |
kasya tvīdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ |
tamo na vyapahanyeta sucitrārthapadākṣaram || 11 ||
[Analyze grammar]

udake dhūriyaṃ dhāryā sartavyaṃ pravaṇe mayā |
yasya me bhavatī netrī bhaviṣyadbhūtadarśinī || 12 ||
[Analyze grammar]

ahaṃ hi vacanaṃ tvattaḥ śuśrūṣuraparāparam |
kiṃcitkiṃcitprativadaṃstūṣṇīmāsaṃ muhurmuhuḥ || 13 ||
[Analyze grammar]

atṛpyannamṛtasyeva kṛcchrāllabdhasya bāndhavāt |
udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca || 14 ||
[Analyze grammar]

kuntyuvāca |
sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ |
taccakāra tathā sarvaṃ yathāvadanuśāsanam || 15 ||
[Analyze grammar]

idamuddharṣaṇaṃ bhīmaṃ tejovardhanamuttamam |
rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam || 16 ||
[Analyze grammar]

jayo nāmetihāso'yaṃ śrotavyo vijigīṣuṇā |
mahīṃ vijayate kṣipraṃ śrutvā śatrūṃśca mardati || 17 ||
[Analyze grammar]

idaṃ puṃsavanaṃ caiva vīrājananameva ca |
abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate || 18 ||
[Analyze grammar]

vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam |
brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam || 19 ||
[Analyze grammar]

arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham |
dhṛṣṭavantamanādhṛṣyaṃ jetāramaparājitam || 20 ||
[Analyze grammar]

niyantāramasādhūnāṃ goptāraṃ dharmacāriṇām |
tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 134

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: