Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

putra uvāca |
kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam |
mama mātastvakaruṇe vairaprajñe hyamarṣaṇe || 1 ||
[Analyze grammar]

aho kṣatrasamācāro yatra māmaparaṃ yathā |
īdṛśaṃ vacanaṃ brūyādbhavatī putramekajam || 2 ||
[Analyze grammar]

kiṃ nu te māmapaśyantyāḥ pṛthivyā api sarvayā |
kimābharaṇakṛtyaṃ te kiṃ bhogairjīvitena vā || 3 ||
[Analyze grammar]

mātovāca |
sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt |
tānevābhisamīkṣyāhaṃ saṃjaya tvāmacūcudam || 4 ||
[Analyze grammar]

sa samīkṣyakramopeto mukhyaḥ kālo'yamāgataḥ |
asmiṃścedāgate kāle kāryaṃ na pratipadyase |
asaṃbhāvitarūpastvaṃ sunṛśaṃsaṃ kariṣyasi || 5 ||
[Analyze grammar]

taṃ tvāmayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya |
kharīvātsalyamāhustanniḥsāmarthyamahetukam || 6 ||
[Analyze grammar]

sadbhirvigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam |
avidyā vai mahatyasti yāmimāṃ saṃśritāḥ prajāḥ || 7 ||
[Analyze grammar]

tava syādyadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ |
dharmārthaguṇayuktena netareṇa kathaṃcana |
daivamānuṣayuktena sadbhirācaritena ca || 8 ||
[Analyze grammar]

yo hyevamavinītena ramate putranaptṛṇā |
anutthānavatā cāpi moghaṃ tasya prajāphalam || 9 ||
[Analyze grammar]

akurvanto hi karmāṇi kurvanto ninditāni ca |
sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ || 10 ||
[Analyze grammar]

yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca |
krūrāya karmaṇe nityaṃ prajānāṃ paripālane |
jayanvā vadhyamāno vā prāpnotīndrasalokatām || 11 ||
[Analyze grammar]

na śakrabhavane puṇye divi tadvidyate sukham |
yadamitrānvaśe kṛtvā kṣatriyaḥ sukhamaśnute || 12 ||
[Analyze grammar]

manyunā dahyamānena puruṣeṇa manasvinā |
nikṛteneha bahuśaḥ śatrūnpratijigīṣayā || 13 ||
[Analyze grammar]

ātmānaṃ vā parityajya śatrūnvā vinipātya vai |
ato'nyena prakāreṇa śāntirasya kuto bhavet || 14 ||
[Analyze grammar]

iha prājño hi puruṣaḥ svalpamapriyamicchati |
yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpamapriyam || 15 ||
[Analyze grammar]

priyābhāvācca puruṣo naiva prāpnoti śobhanam |
dhruvaṃ cābhāvamabhyeti gatvā gaṅgeva sāgaram || 16 ||
[Analyze grammar]

putra uvāca |
neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ |
kāruṇyamevātra paśya bhūtveha jaḍamūkavat || 17 ||
[Analyze grammar]

mātovāca |
ato me bhūyasī nandiryadevamanupaśyasi |
codyaṃ māṃ codayasyetadbhṛśaṃ vai codayāmi te || 18 ||
[Analyze grammar]

atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān |
ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinameva te || 19 ||
[Analyze grammar]

putra uvāca |
akośasyāsahāyasya kutaḥ svidvijayo mama |
ityavasthāṃ viditvemāmātmanātmani dāruṇām |
rājyādbhāvo nivṛtto me tridivādiva duṣkṛteḥ || 20 ||
[Analyze grammar]

īdṛśaṃ bhavatī kaṃcidupāyamanupaśyati |
tanme pariṇataprajñe samyakprabrūhi pṛcchate |
kariṣyāmi hi tatsarvaṃ yathāvadanuśāsanam || 21 ||
[Analyze grammar]

mātovāca |
putrātmā nāvamantavyaḥ pūrvābhirasamṛddhibhiḥ |
abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare || 22 ||
[Analyze grammar]

amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ |
sarveṣāṃ karmaṇāṃ tāta phale nityamanityatā || 23 ||
[Analyze grammar]

anityamiti jānanto na bhavanti bhavanti ca |
atha ye naiva kurvanti naiva jātu bhavanti te || 24 ||
[Analyze grammar]

aikaguṇyamanīhāyāmabhāvaḥ karmaṇāṃ phalam |
atha dvaiguṇyamīhāyāṃ phalaṃ bhavati vā na vā || 25 ||
[Analyze grammar]

yasya prāgeva viditā sarvārthānāmanityatā |
nudedvṛddhisamṛddhī sa pratikūle nṛpātmaja || 26 ||
[Analyze grammar]

utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu |
bhaviṣyatītyeva manaḥ kṛtvā satatamavyathaiḥ |
maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha || 27 ||
[Analyze grammar]

prājñasya nṛpaterāśu vṛddhirbhavati putraka |
abhivartati lakṣmīstaṃ prācīmiva divākaraḥ || 28 ||
[Analyze grammar]

nidarśanānyupāyāṃśca bahūnyuddharṣaṇāni ca |
anudarśitarūpo'si paśyāmi kuru pauruṣam |
puruṣārthamabhipretaṃ samāhartumihārhasi || 29 ||
[Analyze grammar]

kruddhāṃllubdhānparikṣīṇānavakṣiptānvimānitān |
spardhinaścaiva ye kecittānyukta upadhāraya || 30 ||
[Analyze grammar]

etena tvaṃ prakāreṇa mahato bhetsyase gaṇān |
mahāvega ivoddhūto mātariśvā balāhakān || 31 ||
[Analyze grammar]

teṣāmagrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ |
te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam || 32 ||
[Analyze grammar]

yadaiva śatrurjānīyātsapatnaṃ tyaktajīvitam |
tadaivāsmādudvijate sarpādveśmagatādiva || 33 ||
[Analyze grammar]

taṃ viditvā parākrāntaṃ vaśe na kurute yadi |
nirvādairnirvadedenamantatastadbhaviṣyati || 34 ||
[Analyze grammar]

nirvādādāspadaṃ labdhvā dhanavṛddhirbhaviṣyati |
dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca || 35 ||
[Analyze grammar]

skhalitārthaṃ punastāta saṃtyajantyapi bāndhavāḥ |
apyasminnāśrayante ca jugupsanti ca tādṛśam || 36 ||
[Analyze grammar]

śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsamupagacchati |
ataḥ saṃbhāvyamevaitadyadrājyaṃ prāpnuyāditi || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 133

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: