Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidurovāca |
athaitasyāmavasthāyāṃ pauruṣaṃ hātumicchasi |
nihīnasevitaṃ mārgaṃ gamiṣyasyacirādiva || 1 ||
[Analyze grammar]

yo hi tejo yathāśakti na darśayati vikramāt |
kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ || 2 ||
[Analyze grammar]

arthavantyupapannāni vākyāni guṇavanti ca |
naiva saṃprāpnuvanti tvāṃ mumūrṣumiva bheṣajam || 3 ||
[Analyze grammar]

santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ |
daurbalyādāsate mūḍhā vyasanaughapratīkṣiṇaḥ || 4 ||
[Analyze grammar]

sahāyopacayaṃ kṛtvā vyavasāyya tatastataḥ |
anuduṣyeyurapare paśyantastava pauruṣam || 5 ||
[Analyze grammar]

taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara |
kāle vyasanamākāṅkṣannaivāyamajarāmaraḥ || 6 ||
[Analyze grammar]

saṃjayo nāmataśca tvaṃ na ca paśyāmi tattvayi |
anvarthanāmā bhava me putra mā vyarthanāmakaḥ || 7 ||
[Analyze grammar]

samyagdṛṣṭirmahāprājño bālaṃ tvāṃ brāhmaṇo'bravīt |
ayaṃ prāpya mahatkṛcchraṃ punarvṛddhiṃ gamiṣyati || 8 ||
[Analyze grammar]

tasya smarantī vacanamāśaṃse vijayaṃ tava |
tasmāttāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ || 9 ||
[Analyze grammar]

yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare |
tasyārthasiddhirniyatā nayeṣvarthānusāriṇaḥ || 10 ||
[Analyze grammar]

samṛddhirasamṛddhirvā pūrveṣāṃ mama saṃjaya |
evaṃ vidvānyuddhamanā bhava mā pratyupāhara || 11 ||
[Analyze grammar]

nātaḥ pāpīyasīṃ kāṃcidavasthāṃ śambaro'bravīt |
yatra naivādya na prātarbhojanaṃ pratidṛśyate || 12 ||
[Analyze grammar]

patiputravadhādetatparamaṃ duḥkhamabravīt |
dāridryamiti yatproktaṃ paryāyamaraṇaṃ hi tat || 13 ||
[Analyze grammar]

ahaṃ mahākule jātā hradāddhradamivāgatā |
īśvarī sarvakalyāṇairbhartrā paramapūjitā || 14 ||
[Analyze grammar]

mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam |
purā dṛṣṭvā suhṛdvargo māmapaśyatsudurgatām || 15 ||
[Analyze grammar]

yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale |
na tadā jīvitenārtho bhavitā tava saṃjaya || 16 ||
[Analyze grammar]

dāsakarmakarānbhṛtyānācāryartvikpurohitān |
avṛttyāsmānprajahato dṛṣṭvā kiṃ jīvitena te || 17 ||
[Analyze grammar]

yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā |
ślāghanīyaṃ yaśasyaṃ ca kā śāntirhṛdayasya me || 18 ||
[Analyze grammar]

neti cedbrāhmaṇānbrūyāṃ dīryate hṛdayaṃ mama |
na hyahaṃ na ca me bhartā neti brāhmaṇamuktavān || 19 ||
[Analyze grammar]

vayamāśrayaṇīyāḥ sma nāśritāraḥ parasya ca |
sānyānāśritya jīvantī parityakṣyāmi jīvitam || 20 ||
[Analyze grammar]

apāre bhava naḥ pāramaplave bhava naḥ plavaḥ |
kuruṣva sthānamasthāne mṛtānsaṃjīvayasva naḥ || 21 ||
[Analyze grammar]

sarve te śatravaḥ sahyā na cejjīvitumicchasi |
atha cedīdṛśīṃ vṛttiṃ klībāmabhyupapadyase || 22 ||
[Analyze grammar]

nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām |
ekaśatruvadhenaiva śūro gacchati viśrutim || 23 ||
[Analyze grammar]

indro vṛtravadhenaiva mahendraḥ samapadyata |
māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro'bhavat || 24 ||
[Analyze grammar]

nāma viśrāvya vā saṃkhye śatrūnāhūya daṃśitān |
senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam || 25 ||
[Analyze grammar]

yadaiva labhate vīraḥ suyuddhena mahadyaśaḥ |
tadaiva pravyathante'sya śatravo vinamanti ca || 26 ||
[Analyze grammar]

tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ |
avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ || 27 ||
[Analyze grammar]

rājyaṃ vāpyugravibhraṃśaṃ saṃśayo jīvitasya vā |
pralabdhasya hi śatrorvai śeṣaṃ kurvanti sādhavaḥ || 28 ||
[Analyze grammar]

svargadvāropamaṃ rājyamatha vāpyamṛtopamam |
ruddhamekāyane matvā patolmuka ivāriṣu || 29 ||
[Analyze grammar]

jahi śatrūnraṇe rājansvadharmamanupālaya |
mā tvā paśyetsukṛpaṇaṃ śatruḥ śrīmānkadācana || 30 ||
[Analyze grammar]

asmadīyaiśca śocadbhirnadadbhiśca parairvṛtam |
api tvāṃ nānupaśyeyaṃ dīnā dīnamavasthitam || 31 ||
[Analyze grammar]

uṣya sauvīrakanyābhiḥ ślāghasvārthairyathā purā |
mā ca saindhavakanyānāmavasanno vaśaṃ gamaḥ || 32 ||
[Analyze grammar]

yuvā rūpeṇa saṃpanno vidyayābhijanena ca |
yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ |
voḍhavye dhuryanaḍuvanmanye maraṇameva tat || 33 ||
[Analyze grammar]

yadi tvāmanupaśyāmi parasya priyavādinam |
pṛṣṭhato'nuvrajantaṃ vā kā śāntirhṛdayasya me || 34 ||
[Analyze grammar]

nāsmiñjātu kule jāto gacchedyo'nyasya pṛṣṭhataḥ |
na tvaṃ parasyānudhuraṃ tāta jīvitumarhasi || 35 ||
[Analyze grammar]

ahaṃ hi kṣatrahṛdayaṃ veda yatpariśāśvatam |
pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarairapi || 36 ||
[Analyze grammar]

yo vai kaścidihājātaḥ kṣatriyaḥ kṣatradharmavit |
bhayādvṛttisamīkṣo vā na namediha kasyacit || 37 ||
[Analyze grammar]

udyacchedeva na namedudyamo hyeva pauruṣam |
apyaparvaṇi bhajyeta na namediha kasyacit || 38 ||
[Analyze grammar]

mātaṅgo matta iva ca parīyātsumahāmanāḥ |
brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya || 39 ||
[Analyze grammar]

niyacchannitarānvarṇānvinighnansarvaduṣkṛtaḥ |
sasahāyo'sahāyo vā yāvajjīvaṃ tathā bhavet || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 132

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: