Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kuntyuvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
vidurāyāśca saṃvādaṃ putrasya ca paraṃtapa || 1 ||
[Analyze grammar]

atra śreyaśca bhūyaśca yathā sā vaktumarhati |
yaśasvinī manyumatī kule jātā vibhāvarī || 2 ||
[Analyze grammar]

kṣatradharmaratā dhanyā vidurā dīrghadarśinī |
viśrutā rājasaṃsatsu śrutavākyā bahuśrutā || 3 ||
[Analyze grammar]

vidurā nāma vai satyā jagarhe putramaurasam |
nirjitaṃ sindhurājena śayānaṃ dīnacetasam |
anandanamadharmajñaṃ dviṣatāṃ harṣavardhanam || 4 ||
[Analyze grammar]

na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi |
nirmanyurupaśākhīyaḥ puruṣaḥ klībasādhanaḥ || 5 ||
[Analyze grammar]

yāvajjīvaṃ nirāśo'si kalyāṇāya dhuraṃ vaha |
mātmānamavamanyasva mainamalpena bībharaḥ |
manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha || 6 ||
[Analyze grammar]

uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ |
amitrānnandayansarvānnirmāno bandhuśokadaḥ || 7 ||
[Analyze grammar]

supūrā vai kunadikā supūro mūṣikāñjaliḥ |
susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati || 8 ||
[Analyze grammar]

apyarerārujandaṃṣṭrāmāśveva nidhanaṃ vraja |
api vā saṃśayaṃ prāpya jīvite'pi parākrama || 9 ||
[Analyze grammar]

apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman |
vinadanvātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ || 10 ||
[Analyze grammar]

tvamevaṃ pretavaccheṣe kasmādvajrahato yathā |
uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ || 11 ||
[Analyze grammar]

māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā |
mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ || 12 ||
[Analyze grammar]

alātaṃ tindukasyeva muhūrtamapi vijvala |
mā tuṣāgnirivānarciḥ kākaraṅkhā jijīviṣuḥ |
muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram || 13 ||
[Analyze grammar]

mā ha sma kasyacidgehe janī rājñaḥ kharīmṛduḥ |
kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvaduttamam |
dharmasyānṛṇyamāpnoti na cātmānaṃ vigarhate || 14 ||
[Analyze grammar]

alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ |
ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate || 15 ||
[Analyze grammar]

udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim |
dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi || 16 ||
[Analyze grammar]

iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā |
vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi || 17 ||
[Analyze grammar]

śatrurnimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā |
viparicchinnamūlo'pi na viṣīdetkathaṃcana |
udyamya dhuramutkarṣedājāneyakṛtaṃ smaran || 18 ||
[Analyze grammar]

kuru sattvaṃ ca mānaṃ ca viddhi pauruṣamātmanaḥ |
udbhāvaya kulaṃ magnaṃ tvatkṛte svayameva hi || 19 ||
[Analyze grammar]

yasya vṛttaṃ na jalpanti mānavā mahadadbhutam |
rāśivardhanamātraṃ sa naiva strī na punaḥ pumān || 20 ||
[Analyze grammar]

dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ |
vidyāyāmarthalābhe vā māturuccāra eva saḥ || 21 ||
[Analyze grammar]

śrutena tapasā vāpi śriyā vā vikrameṇa vā |
janānyo'bhibhavatyanyānkarmaṇā hi sa vai pumān || 22 ||
[Analyze grammar]

na tveva jālmīṃ kāpālīṃ vṛttimeṣitumarhasi |
nṛśaṃsyāmayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām || 23 ||
[Analyze grammar]

yamenamabhinandeyuramitrāḥ puruṣaṃ kṛśam |
lokasya samavajñātaṃ nihīnāśanavāsasam || 24 ||
[Analyze grammar]

aholābhakaraṃ dīnamalpajīvanamalpakam |
nedṛśaṃ bandhumāsādya bāndhavaḥ sukhamedhate || 25 ||
[Analyze grammar]

avṛttyaiva vipatsyāmo vayaṃ rāṣṭrātpravāsitāḥ |
sarvakāmarasairhīnāḥ sthānabhraṣṭā akiṃcanāḥ || 26 ||
[Analyze grammar]

avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam |
kaliṃ putrapravādena saṃjaya tvāmajījanam || 27 ||
[Analyze grammar]

niramarṣaṃ nirutsāhaṃ nirvīryamarinandanam |
mā sma sīmantinī kācijjanayetputramīdṛśam || 28 ||
[Analyze grammar]

mā dhūmāya jvalātyantamākramya jahi śātravān |
jvala mūrdhanyamitrāṇāṃ muhūrtamapi vā kṣaṇam || 29 ||
[Analyze grammar]

etāvāneva puruṣo yadamarṣī yadakṣamī |
kṣamāvānniramarṣaśca naiva strī na punaḥ pumān || 30 ||
[Analyze grammar]

saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca |
anutthānabhaye cobhe nirīho nāśnute mahat || 31 ||
[Analyze grammar]

ebhyo nikṛtipāpebhyaḥ pramuñcātmānamātmanā |
āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam || 32 ||
[Analyze grammar]

puraṃ viṣahate yasmāttasmātpuruṣa ucyate |
tamāhurvyarthanāmānaṃ strīvadya iha jīvati || 33 ||
[Analyze grammar]

śūrasyorjitasattvasya siṃhavikrāntagāminaḥ |
diṣṭabhāvaṃ gatasyāpi vighase modate prajā || 34 ||
[Analyze grammar]

ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam |
amātyānāmatho harṣamādadhātyacireṇa saḥ || 35 ||
[Analyze grammar]

putra uvāca |
kiṃ nu te māmapaśyantyāḥ pṛthivyā api sarvayā |
kimābharaṇakṛtyaṃ te kiṃ bhogairjīvitena vā || 36 ||
[Analyze grammar]

mātovāca |
kimadyakānāṃ ye lokā dviṣantastānavāpnuyuḥ |
ye tvādṛtātmanāṃ lokāḥ suhṛdastānvrajantu naḥ || 37 ||
[Analyze grammar]

bhṛtyairvihīyamānānāṃ parapiṇḍopajīvinām |
kṛpaṇānāmasattvānāṃ mā vṛttimanuvartithāḥ || 38 ||
[Analyze grammar]

anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā |
parjanyamiva bhūtāni devā iva śatakratum || 39 ||
[Analyze grammar]

yamājīvanti puruṣaṃ sarvabhūtāni saṃjaya |
pakvaṃ drumamivāsādya tasya jīvitamarthavat || 40 ||
[Analyze grammar]

yasya śūrasya vikrāntairedhante bāndhavāḥ sukham |
tridaśā iva śakrasya sādhu tasyeha jīvitam || 41 ||
[Analyze grammar]

svabāhubalamāśritya yo'bhyujjīvati mānavaḥ |
sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 131

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: