Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vidureṇaivamukte tu keśavaḥ śatrupūgahā |
duryodhanaṃ dhārtarāṣṭramabhyabhāṣata vīryavān || 1 ||
[Analyze grammar]

eko'hamiti yanmohānmanyase māṃ suyodhana |
paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi || 2 ||
[Analyze grammar]

ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ |
ihādityāśca rudrāśca vasavaśca maharṣibhiḥ || 3 ||
[Analyze grammar]

evamuktvā jahāsoccaiḥ keśavaḥ paravīrahā |
tasya saṃsmayataḥ śaurervidyudrūpā mahātmanaḥ |
aṅguṣṭhamātrāstridaśā mumucuḥ pāvakārciṣaḥ || 4 ||
[Analyze grammar]

tasya brahmā lalāṭastho rudro vakṣasi cābhavat |
lokapālā bhujeṣvāsannagnirāsyādajāyata || 5 ||
[Analyze grammar]

ādityāścaiva sādhyāśca vasavo'thāśvināvapi |
marutaśca sahendreṇa viśvedevāstathaiva ca |
babhūvuścaiva rūpāṇi yakṣagandharvarakṣasām || 6 ||
[Analyze grammar]

prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau |
dakṣiṇe'thārjuno dhanvī halī rāmaśca savyataḥ || 7 ||
[Analyze grammar]

bhīmo yudhiṣṭhiraścaiva mādrīputrau ca pṛṣṭhataḥ |
andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ || 8 ||
[Analyze grammar]

agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ |
śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ || 9 ||
[Analyze grammar]

adṛśyantodyatānyeva sarvapraharaṇāni ca |
nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ || 10 ||
[Analyze grammar]

netrābhyāṃ nastataścaiva śrotrābhyāṃ ca samantataḥ |
prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ |
romakūpeṣu ca tathā sūryasyeva marīcayaḥ || 11 ||
[Analyze grammar]

taṃ dṛṣṭvā ghoramātmānaṃ keśavasya mahātmanaḥ |
nyamīlayanta netrāṇi rājānastrastacetasaḥ || 12 ||
[Analyze grammar]

ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim |
saṃjayaṃ ca mahābhāgamṛṣīṃścaiva tapodhanān |
prādātteṣāṃ sa bhagavāndivyaṃ cakṣurjanārdanaḥ || 13 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ mādhavasya sabhātale |
devadundubhayo neduḥ puṣpavarṣaṃ papāta ca || 14 ||
[Analyze grammar]

cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe |
vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha || 15 ||
[Analyze grammar]

tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam |
tāṃ divyāmadbhutāṃ citrāmṛddhimattāmariṃdamaḥ || 16 ||
[Analyze grammar]

tataḥ sātyakimādāya pāṇau hārdikyameva ca |
ṛṣibhistairanujñāto niryayau madhusūdanaḥ || 17 ||
[Analyze grammar]

ṛṣayo'ntarhitā jagmustataste nāradādayaḥ |
tasminkolāhale vṛtte tadadbhutamabhūttadā || 18 ||
[Analyze grammar]

taṃ prasthitamabhiprekṣya kauravāḥ saha rājabhiḥ |
anujagmurnaravyāghraṃ devā iva śatakratum || 19 ||
[Analyze grammar]

acintayannameyātmā sarvaṃ tadrājamaṇḍalam |
niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ || 20 ||
[Analyze grammar]

tato rathena śubhreṇa mahatā kiṅkiṇīkinā |
hemajālavicitreṇa laghunā meghanādinā || 21 ||
[Analyze grammar]

sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā |
sainyasugrīvayuktena pratyadṛśyata dārukaḥ || 22 ||
[Analyze grammar]

tathaiva rathamāsthāya kṛtavarmā mahārathaḥ |
vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata || 23 ||
[Analyze grammar]

upasthitarathaṃ śauriṃ prayāsyantamariṃdamam |
dhṛtarāṣṭro mahārājaḥ punarevābhyabhāṣata || 24 ||
[Analyze grammar]

yāvadbalaṃ me putreṣu paśyasyetajjanārdana |
pratyakṣaṃ te na te kiṃcitparokṣaṃ śatrukarśana || 25 ||
[Analyze grammar]

kurūṇāṃ śamamicchantaṃ yatamānaṃ ca keśava |
viditvaitāmavasthāṃ me nātiśaṅkitumarhasi || 26 ||
[Analyze grammar]

na me pāpo'styabhiprāyaḥ pāṇḍavānprati keśava |
jñātameva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ || 27 ||
[Analyze grammar]

jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ |
śame prayatamānaṃ māṃ sarvayatnena mādhava || 28 ||
[Analyze grammar]

tato'bravīnmahābāhurdhṛtarāṣṭraṃ janeśvaram |
droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam || 29 ||
[Analyze grammar]

pratyakṣametadbhavatāṃ yadvṛttaṃ kurusaṃsadi |
yathā cāśiṣṭavanmando roṣādasakṛdutthitaḥ || 30 ||
[Analyze grammar]

vadatyanīśamātmānaṃ dhṛtarāṣṭro mahīpatiḥ |
āpṛcche bhavataḥ sarvāngamiṣyāmi yudhiṣṭhiram || 31 ||
[Analyze grammar]

āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham |
anujagmurmaheṣvāsāḥ pravīrā bharatarṣabhāḥ || 32 ||
[Analyze grammar]

bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro'tha bāhlikaḥ |
aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ || 33 ||
[Analyze grammar]

tato rathena śubhreṇa mahatā kiṅkiṇīkinā |
kurūṇāṃ paśyatāṃ prāyātpṛthāṃ draṣṭuṃ pitṛṣvasām || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 129

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: